Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
narah 60
naraisuhastena 1
naraja 1
naram 23
narama 1
naramante 1
naramanu 1
Frequency    [«  »]
23 maha
23 mam
23 martyaya
23 naram
23 pada
23 pavaka
23 pitaram

Rig Veda (Sanskrit)

IntraText - Concordances

naram

   Book, Hymn
1 1, 30 | pratnasyaukaso huve tuvipratiM naram ~yaM te pUrvaM pitA huve ~ 2 1, 31 | tvamagne vRjinavartaniM naraM sakman piparSi vidathe vicarSaNe ~ 3 1, 31 | tvamagne prayatadakSiNaM naraM varmeva syUtaM pari pAsi 4 1, 122| daMsujUtaH shardhastaro narAM gUrtashravAH ~visRSTarAtiryAti 5 1, 149| dhrajantamadrayo vidhannit ~sa yo vRSA narAM na rodasyoH shravobhirasti 6 1, 173| suSakhAya ena svabhiSTayo narAM na shaMsaiH ~asad yathA 7 1, 173| nayamAna ukthA ~viSpardhaso narAM na shaMsairasmAkAsadindro 8 1, 174| vishvadha sya avRkatamo narAM nRpAtA ~sa no vishvAsAM 9 1, 180| prasravaNasyasAtau ~agastyo narAM nRSu prashastaH kArAdhunIva 10 1, 186| vRtrahendrashcarSaNiprAstuviSTamo narAM naiha gamyAH ~uta na IM 11 2, 1 | tvamAshuhemA rariSe svashvyaM tvaM narAM shardho asi purUvasuH ~tvamagne 12 2, 38 | brahmANi marutaH samanyavo narAM na shaMsaH savanAni gantana ~ 13 3, 55 | shatakratumarNavaM shAkinaM naraM giro ma indramupa yanti 14 6, 27 | gRNata urvyUtiH ~vasuH shaMso narAM kArudhAyA vAjI stuto vidathe 15 6, 48 | patim ~indraM vishvAsAhaM naraM maMhiSThaM vishvacarSaNim ~ 16 6, 76 | vAvRdhanta vishve devAso narAM svagUrtAH ~praibhya indrAvaruNA 17 7, 19 | yujyAya tasmai ~ete stomA narAM nRtama tubhyamasmadryañco 18 8, 16 | carSaNInAmindraM stotA navyaM gIrbhiH ~naraM nRSAhaM maMhiSTham ~yasminnukthAni 19 8, 24 | stavAma sakhAyaH stomyaM naram ~kRStIryo vishvA abhyastyeka 20 8, 40 | yajAmahe shaviSThaM nRNAM naram ~sa naH kadA cidarvatA gamadA 21 8, 97 | vishvAH pRtanA abhibhUtaraM naraM sajUstatakSurindraMjajanushca 22 9, 97 | mitrAvaruNA pUyamAnaH ~abhI naraM dhIjavanaM ratheSThAmabhIndraM 23 9, 97 | jAtaH purumedhashcit takave naraM dAt ~uta na enA pavayA pavasvAdhi


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License