Book, Hymn
1 4, 27 | nir adIyam || ~na ghA sa mAm apa joSaM jabhArAbhIm Asa
2 4, 39 | uta carkirAma | ~uchantIr mAm uSasaH sUdayantv ati vishvAni
3 4, 40 | u nu carkirAma vishvA in mAm uSasaH sUdayantu | ~apAm
4 4, 42 | tridhAtu prathayad vi bhUma || ~mAM naraH svashvA vAjayanto
5 4, 42 | naraH svashvA vAjayanto mAM vRtAH samaraNe havante | ~
6 5, 2 | asmA amRtaM vipRkvat kim mAm anindrAH kRNavann anukthAH || ~
7 5, 30 | gAtum ichan || ~yujaM hi mAm akRthA Ad id indra shiro
8 5, 40 | brahmaNAvindad atriH || ~mA mAm imaM tava santam atra irasyA
9 7, 50 | HYMN 50~~A mAM mitrAvaruNeha rakSataM kulAyayad
10 7, 50 | durdRshIkaM tiro dadhe mA mAM padyena rapasA vidat tsaruH ~
11 7, 50 | devA niritastat suvantu mA mAM padyena ... ~yAH pravato
12 8, 74 | stukAvinAM mRkSA shIrSA caturNAm ~mAM catvAra AshavaH shaviSThasya
13 9, 67 | savitaH pavitreNa savena ca ~mAM punIhi vishvataH ~tribhiS
14 9, 67 | dakSaiH punIhi naH ~punantu mAM devajanAH punantu vasavo
15 9, 113| yasmin loke svarhitam ~tasmin mAM dhehi pavamAnAmRte loke
16 10, 27 | parvate pAdagRhya ~na vA u mAM vRjane vArayante na parvatAso
17 10, 28 | temaghavan kSemyA dhUH ~evA hi mAM tavasaM vardhayanti divashcin
18 10, 28 | ma janitA jajAna ~evA hi mAM tavasaM jajñurugraM karman\-
19 10, 48 | dhanAni saMjayAmi shashvataH ~mAM havante pitaraM na jantavo.
20 10, 49 | coditAyajvanaH sAkSivishvasmin bhare ~mAM dhurindraM nAma devatA divashca
21 10, 52 | devA dadhirehavyavAham ~mAM devA dadhire havyavAhamapamluktaM
22 10, 62 | aN^girastamo sacA deveSu maM)ate ~indreNa yujA niH sRjanta
23 10, 125| IMshRNotyuktam ~amantavo mAM ta upa kSiyanti shrudhishruta
|