Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
mabhyam 1
macchrathaya 1
mad 2
mada 23
madacyut 1
madacyuta 7
madacyutah 3
Frequency    [«  »]
23 jana
23 jata
23 kuvit
23 mada
23 madah
23 maha
23 mam

Rig Veda (Sanskrit)

IntraText - Concordances

mada

   Book, Hymn
1 1, 53| goagrayAshvAvatyA rabhemahi ~te tvA madA amadan tAni vRSNyA te somAso 2 1, 56| AtAsubarhaNA ~svarmILhe yan mada indra harSyAhan vRtraM nirapAmaubjo 3 2, 15| pRthivIM paprathacca somasya tA mada indrashcakAra ~sadmeva prAco 4 4, 34| devy ahnAm adhAt pItiM sam madA agmatA vaH || ~vidAnAso 5 4, 34| Rbhavo mAdayadhvam | ~saM vo madA agmata sam puraMdhiH suvIrAm 6 6, 19| gA indra tRndhi ~te tvA madA bRhadindra svadhAva ime 7 6, 27| HYMN 27~~vRSA mada indre shloka ukthA sacA 8 6, 77| tat panayAyyaM vAM somasya mada uru cakramAthe ~akRNutamantarikSaM 9 7, 23| dhIbhirdayase vi vAjAn ~te tvA madA indra mAdayantu shuSmiNaM 10 8, 14| stoma indrAjirAyate ~vi te madA arAjiSuH ~tvaM hi stomavardhana 11 8, 16| sanibhyaH ~yasyAnUnA gabhIrA madA uravastarutrAH ~harSumantaHshUrasAtau ~ 12 8, 33| gomantamImahe ~pAhi gAyAndhaso mada indrAya medhyAtithe ~yaH 13 8, 48| vasyaso naH ~athA hi te mada A soma manye revAniva pra 14 8, 49| purubhojasaH ~A tvA sutAsa indavo madA ya indra girvaNaH ~Apo na 15 9, 75| abhi vAsayAshiram ~ye te madA Ahanaso vihAyasastebhirindraM 16 9, 86| AshavaH pavamAna dhIjavo madA arSanti raghujA iva tmanA ~ 17 10, 21| veti tvAmupasecanI vi vo mada RjItiragna AhutirvivakSase ~ 18 10, 25| yudhyamanastokasAtauvivakSase ~ayaM gha sa turo mada indrasya vardhata priyaH ~ 19 10, 29| ratho yoasat sasavAn ~kaste mada indra rantyo bhUd duro giro 20 10, 44| vi SkabhAyativRSNaH pItvA mada ukthAni shaMsati ~imaM bibharmi 21 10, 63| vRSabharAn svapnasastAnAdityAnanu madA svastaye ~nRcakSaso animiSanto 22 10, 93| Rbhur{R}bhukSA Rbhurvidhato mada A te harI jUjuvAnasyavAjinA ~ 23 10, 96| vajriNaM mandinaM stomyaM mada indraM rathe vahatoharyatA


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License