Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
jasurverna 1
jasvane 1
jasyata 1
jata 23
jatabhi 1
jatah 9
jatair 1
Frequency    [«  »]
23 havyam
23 iti
23 jana
23 jata
23 kuvit
23 mada
23 madah

Rig Veda (Sanskrit)

IntraText - Concordances

jata

   Book, Hymn
1 1, 23 | haskArAd vidyutas paryato jAtA avantu naH ~maruto mRLayantu 2 1, 181| yajatodhiSNyA yaH ~iheha jAtA samavAvashItAmarepasA tanvA 3 1, 184| vacyante vAM kakuhA apsu jAtA yugA jUrNeva varuNasya bhUreH ~ 4 2, 12 | HYMN 12~~yo jAta eva prathamo manasvAn devo 5 2, 13 | RturjanitrI tasyA apas pari makSU jAta Avishad yAsu vardhate ~tadAhanA 6 3, 3 | svarvidabhavo vicakSaNa ~jAta ApRNo bhuvanAni rodasI agne 7 3, 4 | nRpeshaso vidatheSu pra jAtA abhImaM yajñaM vi caranta 8 3, 5 | punarmAtarA navyasI kaH ~sadyo jAta oSadhIbhirvavakSe yadI vardhanti 9 3, 35 | varanta ~tvaM sadyo apibo jAta indra madAya somaM parame 10 3, 43 | patadA hyasthAt ~vapUMSi jAtA mithunA sacete tamohanA 11 4, 20 | indraH sanAd eva sahase jAta ugraH | ~AdartA vajraM sthaviraM 12 5, 30 | sthiram manash cakRSe jAta indra veSId eko yudhaye 13 5, 87 | dhunivratAya shavase || pra ye jAtA mahinA ye ca nu svayam pra 14 6, 68 | triSadhasthA saptadhAtuH pañca jAtA vardhayantI ~vAje\-vAje 15 8, 1 | vardhasva tanvA girA mamA jAtA sukrato pRNa ~indrAya su 16 9, 62 | indrAya pavate madaH ~girA jAta iha stuta indurindrAya dhIyate ~ 17 9, 88 | vasUni ~AdIM vishvA nahuSyANi jAtA svarSAtA vana UrdhvA navanta ~ 18 10, 7 | imA agne matayastubhyaM jAtA gobhirashvairabhi gRNantiradhaH ~ 19 10, 46 | mUrdhanyaghnyAyAH ~sa shevRdho jAta A harmyeSu nAbhiryuvAbhavati 20 10, 63 | uta yajñiyAnivaH ~ye stha jAtA aditerabdhyas pari ye pRthivyAstema 21 10, 95 | vadAsi ~kadA sUnuH pitaraM jAta ichAccakran nAshru vartayadvijAnan ~ 22 10, 97 | HYMN 97~~yA oSadhIH pUrvA jAtA devebhyastriyugaM purA ~ 23 10, 153| tvamindra balAdadhi sahaso jAta ojasaH ~tvaM vRSanvRSedasi ~


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License