Book, Hymn
1 1, 74 | suhavyamaN^giraH sudevaM sahaso yaho ~janA AhuH subarhiSam ~A ca vahAsi
2 1, 89 | vishve devA aditiH pañca janA aditirjAtamaditirjanitvam ~ ~
3 1, 95 | pari SIM nayanti ~trINi jAnA pari bhUSantyasya samudra
4 1, 102| ruja ~nAnA hi tvA havamAnA janA ime dhanAnAM dhartaravasAvipanyavaH ~
5 1, 102| indraH pratimAnamojasAthA janA vihvayante siSAsavaH ~ut
6 1, 131| niHsRjaH | yad gavyantA dvA janA svaryantA samUhasi ~AviS
7 2, 26 | sAtAni venyasya vAjino yena janA ubhaye bhuñjate vishaH ~
8 3, 2 | agniM sumnAya dadhire puro janA vAjashravasamiha vRktabarhiSaH ~
9 3, 65 | pRthivIm ~mitrAya pañca yemire janA abhiSTishavase ~sa devAn
10 4, 38 | uta smAsya panayanti janA jUtiM kRSTipro abhibhUtim
11 5, 31 | saniSyati kratuM naH || ~AyaM janA abhicakSe jagAmendraH sakhAyaM
12 6, 40 | dhArayathA asuryam ~anu pra yeje jana ojo asya satrA dadhire anu
13 8, 1 | maMhiSThamubhayAvinam ~yaccid dhi tvA janA ime nAnA havanta Utaye ~
14 8, 40 | nabhantAmanyake same ~yadindrAgnI janA ime vihvayante tanA girA ~
15 8, 43 | gIrbhirhavAmahe ~tubhyaM ghet te janA ime vishvAH sukSitayaH pRthak ~
16 8, 46 | viprastarukSa A dade ~te te vAyavime janA madantIndragopA madanti
17 8, 74 | ghRtAhavanamIDyam ~sabAdho yaM janA ime.agniM havyebhirILate ~
18 9, 86 | cetayate anudyubhiH ~dvA janA yAtayannantarIyate narA
19 10, 42 | vasuvidambhagamindrA bharA naH ~tvAM janA mamasatyeSvindra santasthAnA
20 10, 45 | cidadrimabhinat parAyañ janA yadagnimayajanta pañca ~
21 10, 53 | UrjAda uta yajñiyasaH pañca janA mama hotraMjuSadhvam ~pañca
22 10, 53 | mama hotraMjuSadhvam ~pañca janA mama hotraM juSantAM gojAtA
23 10, 72 | HYMN 72~~devAnAM nu vayaM jAnA pra vocAma vipanyayA ~uktheSushasyamAneSu
|