Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
havyajuhotana 1
havyajustim 2
havyakutih 1
havyam 23
havyama 1
havyamagniramrtesu 1
havyamahrnano 1
Frequency    [«  »]
23 brhato
23 cakrma
23 dyauh
23 havyam
23 iti
23 jana
23 jata

Rig Veda (Sanskrit)

IntraText - Concordances

havyam

   Book, Hymn
1 1, 136| jyeSThaM nicirAbhyAM bRhan namo havyaM matiM bharatA mRLayadbhyAM 2 2, 3 | devebhyo daivyaH shamitopa havyam ~ghRtaM mimikSe ghRtamasya 3 2, 3 | svAhAkRtaM vRSabha vakSi havyam ~ ~ 4 3, 19 | ichamAno ghRtena juhomi havyaM tarase balAya ~yAvadIshe 5 4, 9 | yasya jujoSo adhvaram | ~havyam martasya voLhave || ~asmAkaM 6 4, 26 | acakrayA yat svadhayA suparNo havyam bharan manave devajuSTam || ~ 7 5, 4 | sahasaH sUno triSadhastha havyam | ~vayaM deveSu sukRtaH 8 5, 16 | hotA dakSasya bAhvoH | ~vi havyam agnir AnuSag bhago na vAram 9 5, 29 | suSutasya peyAH | ~tad dhi havyam manuSe gA avindad ahann 10 5, 86 | evendrAgnibhyAm ahAvi havyaM shUSyaM ghRtaM na pUtam 11 7, 1 | revAnamartye ya Ajuhoti havyam ~sadevatA vasuvaniM dadhAti 12 7, 4 | shukrAya bhAnave bharadhvaM havyaM matiM cAgnaye supUtam ~yo 13 7, 30 | pauMsyAya shUra ~havanta u tvA havyaM vivAci tanUSu shUrAH sUryasya 14 7, 39 | maruto mAdayantAm ~rare havyaM matibhiryajñiyAnAM nakSat 15 7, 47 | minanti vratAni sindhubhyo havyaM ghRtavajjuhota ~yAH sUryo 16 7, 64 | ghRtasya nirNijodadIran ~havyaM no mitro aryamA sujAto rAjA 17 7, 67 | manasA yAtamarvAgashnantA havyaM mAnuSISu vikSu ~ekasmin 18 7, 97 | tan me juSasva shipiviSTa havyam | ~vardhantu tvA suSTutayo 19 7, 98 | tan me juSasva shipiviSTa havyam | ~vardhantu tvA suSTutayo 20 8, 96 | vRtrahendrashcarSaNIdhRt taM suSTutyA havyaM huvema ~sa prAvitA maghavA 21 10, 12 | paribhUr{R}tena vahA no havyaM prathamashcikitvAn ~dhUmaketuH 22 10, 14 | yamAya madhumattamaM rAjñe havyaM juhotana ~idaM namaRSibhyaH 23 10, 39 | dadathurdrAvayatsakhaM bhagaM nanRbhyo havyaM mayobhubam ~na taM rAjAnAvadite


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License