Book, Hymn
1 1, 136| jyeSThaM nicirAbhyAM bRhan namo havyaM matiM bharatA mRLayadbhyAM
2 2, 3 | devebhyo daivyaH shamitopa havyam ~ghRtaM mimikSe ghRtamasya
3 2, 3 | svAhAkRtaM vRSabha vakSi havyam ~ ~
4 3, 19 | ichamAno ghRtena juhomi havyaM tarase balAya ~yAvadIshe
5 4, 9 | yasya jujoSo adhvaram | ~havyam martasya voLhave || ~asmAkaM
6 4, 26 | acakrayA yat svadhayA suparNo havyam bharan manave devajuSTam || ~
7 5, 4 | sahasaH sUno triSadhastha havyam | ~vayaM deveSu sukRtaH
8 5, 16 | hotA dakSasya bAhvoH | ~vi havyam agnir AnuSag bhago na vAram
9 5, 29 | suSutasya peyAH | ~tad dhi havyam manuSe gA avindad ahann
10 5, 86 | evendrAgnibhyAm ahAvi havyaM shUSyaM ghRtaM na pUtam
11 7, 1 | revAnamartye ya Ajuhoti havyam ~sadevatA vasuvaniM dadhAti
12 7, 4 | shukrAya bhAnave bharadhvaM havyaM matiM cAgnaye supUtam ~yo
13 7, 30 | pauMsyAya shUra ~havanta u tvA havyaM vivAci tanUSu shUrAH sUryasya
14 7, 39 | maruto mAdayantAm ~rare havyaM matibhiryajñiyAnAM nakSat
15 7, 47 | minanti vratAni sindhubhyo havyaM ghRtavajjuhota ~yAH sUryo
16 7, 64 | ghRtasya nirNijodadIran ~havyaM no mitro aryamA sujAto rAjA
17 7, 67 | manasA yAtamarvAgashnantA havyaM mAnuSISu vikSu ~ekasmin
18 7, 97 | tan me juSasva shipiviSTa havyam | ~vardhantu tvA suSTutayo
19 7, 98 | tan me juSasva shipiviSTa havyam | ~vardhantu tvA suSTutayo
20 8, 96 | vRtrahendrashcarSaNIdhRt taM suSTutyA havyaM huvema ~sa prAvitA maghavA
21 10, 12 | paribhUr{R}tena vahA no havyaM prathamashcikitvAn ~dhUmaketuH
22 10, 14 | yamAya madhumattamaM rAjñe havyaM juhotana ~idaM namaRSibhyaH
23 10, 39 | dadathurdrAvayatsakhaM bhagaM nanRbhyo havyaM mayobhubam ~na taM rAjAnAvadite
|