Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
ardhamidasya 1
ardhe 4
ardhyam 1
are 23
areaghamupavasum 1
arehimsanamapa 1
arejanta 1
Frequency    [«  »]
24 yonim
23 amrtasya
23 antah
23 are
23 bahu
23 brhato
23 cakrma

Rig Veda (Sanskrit)

IntraText - Concordances

are

   Book, Hymn
1 1, 74 | adhvaraM mantraM vocemAgnaye ~Are asme ca shRNvate ~yaH snIhitISu 2 1, 114| kavimavase nihvayAmahe ~Are asmad daivyaM heLo asyatu 3 1, 114| vayamava itte vRNImahe ~Are te goghnamuta pUruSaghnaM 4 1, 172| sudAnavaH ~maruto ahibhAnavaH ~Are sA vaH sudAnavo maruta RñjatI 5 1, 172| sudAnavo maruta RñjatI sharuH ~Are ashmA yamasyatha ~tRNaskandasya 6 2, 32 | dhRtavratA AdityA iSirA Are mat karta rahasUrivAgaH ~ 7 2, 32 | piteva kitavaM shashAsa ~Are pASA Are aghAni devA mA 8 2, 32 | kitavaM shashAsa ~Are pASA Are aghAni devA mA mAdhi putre 9 3, 8 | vanvAno ajaraM suvIram ~Are asmadamatiM bAdhamAna ucchrayasva 10 4, 11 | damUnasaM gRhapatim amUram || ~Are asmad amatim Are aMha Are 11 4, 11 | amUram || ~Are asmad amatim Are aMha Are vishvAM durmatiM 12 4, 11 | Are asmad amatim Are aMha Are vishvAM durmatiM yan nipAsi | ~ 13 5, 45 | duchunA minavAmA varIyaH | ~Are dveSAMsi sanutar dadhAmAyAma 14 5, 50 | ataH patnIr dashasyata | ~Are vishvam patheSThAM dviSo 15 6, 82 | viSUcImamIvA yA no gayamAvivesha ~Are bAdhethAM nir{R}tiM parAcairasme 16 7, 25 | shnathihyamitrAnabhi ye no martAso amanti ~Are taM shaMsaM kRNuhi ninitsorA 17 7, 56 | varivasyanto rodasI sumeke ~Are gohA nRhA vadho vo astu 18 8, 47 | trite tad vishvamAptya Are asmad dadhAtanAnehaso va 19 8, 61 | indra ni pAhi vishvataH ~Are asmat kRNuhi daivyaM bhayamAre 20 9, 66 | pavasa A suvorjamiSaM ca naH ~Are bAdhasva duchunAm ~agnir{ 21 10, 35 | sanibhyo revatI vyuchatu ~Are manyuM durvidatrasya dhImahi 22 10, 63 | vishvAmanAhutimapArAtiM durvidatrAmaghAyataH ~Are devA dveSo asmad yuyotanoru 23 10, 102| gavAmmudgalaH pRtanAjyeSu ~Are aghA ko nvitthA dadarsha


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License