Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
yanu 1
yanyatvisuraisam 1
yanyavirya 1
yas 22
yasad 5
yasam 3
yasamagniristyanamani 1
Frequency    [«  »]
22 vayave
22 vrtrani
22 yantu
22 yas
21 arsati
21 bibharti
21 brhaspatim

Rig Veda (Sanskrit)

IntraText - Concordances

yas

   Book, Hymn
1 4, 2 | pRthubudhnaH sabhAvAn || ~yas ta idhmaM jabharat siSvidAno 2 4, 2 | sIm aghAyata uruSya || ~yas te bharAd anniyate cid annaM 3 4, 2 | rayir dhruvo astu dAsvAn || ~yas tvA doSA ya uSasi prashaMsAt 4 4, 2 | aMhasaH pIparo dAshvAMsam || ~yas tubhyam agne amRtAya dAshad 5 4, 4 | agne astu subhagaH sudAnur yas tvA nityena haviSA ya ukthaiH | ~ 6 4, 4 | tasthivAMso janAnAm || ~yas tvA svashvaH suhiraNyo agna 7 4, 4 | trAtA bhavasi tasya sakhA yas ta Atithyam AnuSag jujoSat || ~ 8 4, 12 | HYMN 12~~yas tvAm agna inadhate yatasruk 9 4, 12 | jAtavedash cikitvAn || ~idhmaM yas te jabharac chashramANo 10 4, 16 | va indraM suhavaM huvema yas tA cakAra naryA purUNi | ~ 11 4, 30 | samAna indra gopatiH | ~yas tA vishvAni cicyuSe || ~ 12 4, 50 | HYMN 50~~yas tastambha sahasA vi jmo 13 5, 1 | hotAram ILate namobhiH | ~A yas tatAna rodasI Rtena nityam 14 5, 3 | pitaraM yodhi vidvAn putro yas te sahasaH sUna Uhe | ~kadA 15 5, 4 | bodhy avitA tanUnAm || ~yas tvA hRdA kIriNA manyamAno ' 16 5, 7 | yad Anashe bhagam || ~A yas te sarpirAsute 'gne sham 17 5, 12 | RjUyate vRjinAni bruvantaH || ~yas te agne namasA yajñam ITTa 18 5, 35 | HYMN 35~~yas te sAdhiSTho 'vasa indra 19 5, 51 | somaM svasti bhuvanasya yas patiH | ~bRhaspatiM sarvagaNaM 20 10, 22 | yashashcakre asAmyA ~maho yas patiH shavaso asAmyA maho 21 10, 24 | dhehi vAryaM vivakSase ~yas patirvAryANAmasi radhrasya 22 10, 128| dhAtA dhAtR^INAM bhuvanasya yas patirdevaM trAtAramabhimAtiSAham ~


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License