Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
agnayim 1
agnayo 9
agnayy 1
agne 415
agneh 13
agner 1
agneramavanto 1
Frequency    [«  »]
456 ma
445 hi
430 yad
415 agne
412 pari
411 ta
410 ya

Rig Veda (Sanskrit)

IntraText - Concordances

agne

    Book, Hymn
1 1, 1 | yashasaM vIravattamam ~agne yaM yajñamadhvaraM vishvataH 2 1, 1 | dame ~sa naH piteva sUnave.agne sUpAyano bhava ~sacasvA 3 1, 12 | havyavAhaM purupriyam ~agne devAnihA vaha jajñAno vRktabarhiSe ~ 4 1, 12 | dIdivaH prati Sma riSato daha ~agne tvaM rakSasvinaH ~agninAgniH 5 1, 12 | mRLaya ~sa naH pAvaka dIdivo.agne devAnihA vaha ~upa yajñaM 6 1, 12 | navIyasA ~rayiM vIravatImiSam ~agne shukreNa shociSA vishvAbhirdevahUtibhiH ~ 7 1, 13 | madhujihvaMhaviSkRtam ~agne sukhatame rathe devAnILita 8 1, 14 | somapItaye ~tAn yajatrAn RtAvRdho.agne patnIvatas kRdhi ~madhvaH 9 1, 14 | dhAmabhiH ~tvaM hotA manurhito.agne yajñeSu sIdasi ~semaM no 10 1, 15 | RtunA ~tvaMhi ratnadhA asi ~agne devAnihA vaha sAdayA yoniSu 11 1, 22 | dAtA rAdhAMsi shumbhati ~agne patnIrihA vaha devAnAmushatIrupa ~ 12 1, 26 | sadA yaviSTha manmabhiH ~agne divitmatA vacaH ~A ni SmA 13 1, 27 | saniM gAyatraM navyAMsam ~agne deveSu pra vocaH ~A no bhaja 14 1, 31 | prayaA ca sUraye ~tvaM no agne sanaye dhanAnAM yashasaM 15 1, 31 | devairdyAvApRthivI prAvataM naH ~tvaM no agne pitrorupastha A devo deveSvanavadya 16 1, 31 | mamakasya jAyate ~tvaM no agne tava deva pAyubhirmaghono 17 1, 36 | pratnamindhate ~vishvaM so agne jayati tvayA dhanaM yaste 18 1, 36 | pUrdhi svadhAvo.asti hi te.agne deveSvApyam ~tvaMvAjasya 19 1, 36 | deveSu no duvaH ~pAhi no agne rakSasaH pAhi dhUrterarAvNaH ~ 20 1, 44 | HYMN 44~~agne vivasvaduSasashcitraM rAdho 21 1, 44 | hi dUto asi havyavAhano.agne rathIradhvarANAm ~sajUrashvibhyAmuSasA 22 1, 44 | tvAmahaM vishvasyAmRta bhojana ~agne trAtAramamRtaM miyedhya 23 1, 44 | vaha puruhUta pracetaso.agne devAniha dravat ~savitAramuSasamashvinA 24 1, 44 | svadhvara ~patir hi adhvarANAm agne dUto vishAm asi ~uSarbudha 25 1, 44 | somapItaye devAnadya svardRshaH ~agne pUrvA anUSaso vibhAvaso 26 1, 45 | shruSTIvAno hi dAshuSe devA agne vicetasaH ~tAn rohidashva 27 1, 45 | shrutkarNaM saprathastamaM viprA agne diviSTiSu ~A tvA viprA acucyavuH 28 1, 58 | mitramahaH sharma yacha ~agne gRNantamaMhasa uruSyorjo 29 1, 71 | dAshAdushato anu dyUn ~vardho agne vayo asya dvibarhA yAsad 30 1, 71 | priyamamRtaM rakSamANA ~mA no agne sakhyA pitryANi pra marSiSThA 31 1, 73 | vishvAyurdharuNo rayINAm ~vi pRkSo agne maghavAno ashyurvi sUrayo 32 1, 73 | samayA sasruradrim ~tve agne sumatiM bhikSamANA divi 33 1, 73 | yAn rAye martAn suSUdo agne te syAma maghavAno vayaM 34 1, 75 | mitrAvaruNA yajA devAn RtaM bRhat ~agne yakSisvaM damam ~ ~ 35 1, 79 | pRñcantyuparasya yonau ~agne vAjasya gomata IshAnaH sahaso 36 1, 79 | vishvAsu dhISu vandya ~A no agne rayiM bhara satrAsAhaM vareNyam ~ 37 1, 79 | vishvAsu pRtsuduSTaram ~A no agne sucetunA rayiM vishvAyupoSasam ~ 38 1, 79 | bharasva sumnayurgiraH ~yo no agne.abhidAsatyanti dUre padISTa 39 1, 94 | jIvAtave prataraM sAdhayA dhiyo.agne ... ~vishAM gopA asya caranti 40 1, 94 | praketa uSaso mahAnasya agne ... ~tvamadhvaryuruta hotAsi 41 1, 94 | tadA jAnItota puSyatA vaco.agne ... ~vadhairduHshaMsAnapa 42 1, 94 | te tAvakebhyo rathebhyo.agne ... ~ayaM mitrasya varuNasya 43 1, 94 | syAma tava saprathastame.agne ... ~tat te bhadraM yat 44 1, 94 | ratnaM draviNaM ca dAshuSe.agne ... ~yasmai tvaM sudraviNo 45 1, 95 | antarnavAsu carati prasUSu ~evA no agne samidhA vRdhAno revat pAvaka 46 1, 96 | rasate dIrghamAyuH ~evA no agne samidhA vRdhAno revat pAvaka 47 1, 97 | sUrayaH ~apa... ~pra yat te agne sUrayo jAyemahi pra te vayam ~ 48 1, 105| satyaM tAtAna sUryo vi... ~agne tava tyadukthyaM deveSvastyApyam ~ 49 1, 139| sumRLIko na A gahi || ~o SU No agne shRNuhi tvam ILito devebhyo 50 1, 143| bhAtvakSaso atyakturna sindhavo.agne rejante asasanto ajarAH ~ 51 1, 144| hiraNyayI vakvarI barhirAshAte ~agne juSasva prati harya tad 52 1, 147| HYMN 147~~kathA te agne shucayanta AyordadAshurvAjebhirAshuSANAH ~ 53 1, 147| ye pAyavo mAmateyaM te agne pashyanto andhaM duritAdarakSan ~ 54 1, 147| ripavo nAha debhuH ~yo no agne ararivAnaghAyurarAtIvA marcayati 55 1, 150| vrAdhantamo divi ~pra\-pret te agne vanuSaH syAma ~ ~ 56 1, 161| nindima camasaM yo mahAkulo.agne bhrAtardruNa id bhUtimUdima ~ 57 1, 164| pari dyAM Rtasya ~A putrA agne mithunAso atra sapta shatAni 58 1, 188| IDyo devAnA vakSi yajñiyAn ~agne sahasrasA asi ~prAcInaM 59 1, 189| HYMN 189~~agne naya supathA rAye asmAn 60 1, 189| bhUyiSThAM te namauktiMvidhema ~agne tvaM pArayA navyo asmAn 61 1, 189| tokAya tanayAya shaM yoH ~agne tvamasmad yuyodhyamIvA anagnitrA 62 1, 189| vishvebhiramRtebhiryajatra ~pAhi no agne pAyubhirajasrairuta priye 63 1, 189| mAparaM sahasvaH ~mA no agne.ava sRjo aghAyAviSyave ripave 64 1, 189| tvAvAn RtajAta yaMsad gRNAno agne tanve varUtham ~vishvAd 65 2, 1 | devA haviradantyAhutam ~tve agne vishve anRtAso adruha AsA 66 2, 2 | tvA naktIruSaso vavAshire.agne vatsaM na svasareSudhenavaH ~ 67 2, 2 | kRNuSva suvitAya rodasI agne havyA manuSodeva vItaye ~ 68 2, 2 | manuSodeva vItaye ~dA no agne bRhato dAH sahasriNo duro 69 2, 2 | vishAmatithishcArurAyave ~evA no agne amRteSu pUrvya dhIS pIpAya 70 2, 2 | jAtavedaH syAma te stotAro agne sUrayashca sharmaNi ~vasvo 71 2, 3 | yajñasya samanaktu devAn ~ILito agne manasA no arhan devAn yakSi 72 2, 4 | vidathe manma shaMsi ~asme agne saMyadvIraM bRhantaM kSumantaM 73 2, 4 | tvayA yathA gRtsamadAso agne guhA vanvanta uparAnabhi 74 2, 6 | HYMN 6~~imAM me agne samidhamimAmupasadaM vaneH ~ 75 2, 6 | Su shrudhI giraH ~ayA te agne vidhemorjo napAdashvamiSTe ~ 76 2, 7 | dviSaH ~shuciH pAvaka vandyo.agne bRhad vi rocase ~tvaM ghRtebhirAhutaH ~ 77 2, 9 | vasya A vRSabha praNetA ~agne tokasya nastane tanUnAmaprayuchan 78 2, 9 | havIMSi juhuresamiddhe ~agne yajasva haviSA yajIyAñchruSTI 79 2, 9 | adabdho gopA uta naH paraspA agne dyumaduta revad didIhi ~ ~ 80 3, 1 | dIdyad yuñje adriM shamAye agne tanvaMjuSasva ~prAñcaM yajñaM 81 3, 1 | upakSetArastava supraNIte.agne vishvAni dhanyA dadhAnAH ~ 82 3, 1 | yashasaM kRdhI naH ~etA te agne janimA sanAni pra pUrvyAya 83 3, 1 | yaMsi hotarbRhatIriSo no.agne mahi dravinamA yajasva ~ 84 3, 2 | hotaryajñeSu vRktabarhiSo naraH ~agne duva ichamAnAsa ApyamupAsate 85 3, 3 | damUnA abhishasticAtanaH ~agne jarasva svapatya AyunyUrjA 86 3, 3 | jAta ApRNo bhuvanAni rodasI agne tA visvA paribhUrasi tmanA ~ 87 3, 6 | urugAyasyadhenU ~vratA te agne mahato mahAni tava kratvA 88 3, 6 | suhavAso yajatrA Ayemire rathyo agne ashvAH ~aibhiragne sarathaM 89 3, 10 | dadAshati samidhA jAtavedase ~so agne dhattesuvIryaM sa puSyati ~ 90 3, 10 | vAjAyadraviNAya darshataH ~agne yajiSTho adhvare devAn devayate 91 3, 12 | manmabhiH ~viprAso jAtavedasaH ~agne vishvAni vAryA vAjeSu saniSAmahe ~ 92 3, 14 | shaM naH shocAmarudvRdho.agne sahasrasAtamaH ~nU no rAsva 93 3, 15 | dravatAM ta uSasA vAjayantI agne vAtasya pathyAbhiracha ~ 94 3, 15 | tubhyaM varuNaH sahasvo.agne vishve marutaH sumnamarcan ~ 95 3, 15 | devAnasredhatA manmanA vipro agne ~tvad dhi putra sahaso vi 96 3, 16 | tanayaM juSasva stomaM me agne tanvA sujAta ~tvaM nRcakSA 97 3, 16 | ushijo yaviSTha ~aSALho agne vRSabho didIhi puro vishvAH 98 3, 17 | no rAyaH shishIhi mIDhvo agne suviryasya ~tuvidyumna varSiSThasya 99 3, 17 | shaMsa uta nRNAm ~mA no agne.amataye mAvIratAyai rIradhaH ~ 100 3, 17 | vAjasya subhaga prajAvato.agne bRhato adhvare ~saMrAyA 101 3, 18 | jAtavedastisra AjAnIruSasaste agne ~tAbhirdevAnAmavo yakSi 102 3, 18 | nAbhim ~yastvad dhotA pUrvo agne yajIyAn dvitA ca sattA svadhayA 103 3, 19 | HYMN 19~~bhavA no agne sumanA upetau sakheva sakhye 104 3, 20 | vAjAya vanatemaghAni ~pra te agne haviSmatImiyarmyachA sudyumnAM 105 3, 20 | shikSa svapatyasya shikSoH ~agne rAyo nRtamasya prabhUtau 106 3, 20 | yajathAya devAH ~sa tvaM no agne.aviteha bodhyadhi shravAMsi 107 3, 21 | sajoSaso adhvaraM vAvashAnAH ~agne trI te vAjinA trI SadhasthA 108 3, 21 | devavAtAstAbhirnaH pAhi giro aprayuchan ~agne bhUrINi tava jAtavedo deva 109 3, 22 | tubhyaM stokA ghRtashcuto.agne viprAya santya ~RSiH shreSThaH 110 3, 22 | shcotantyadhrigo shacIva stokAso agne medaso ghRtasya ~kavishasto 111 3, 23 | sasavAn san stUyase jAtavedaH ~agne yat te divi varcaH pRthivyAM 112 3, 23 | sa bhAnurarNavo nRcakSAH ~agne divo arNamachA jigAsyachA 113 3, 24 | devashravA devavAtaH sudakSam ~agne vi pashya bRhatAbhi rAyeSAM 114 3, 25 | HYMN 25~~agne sahasva pRtanA abhimAtIrapAsya ~ 115 3, 25 | juSasva sU no adhvaram ~agne dyumnena jAgRve sahasaH 116 3, 25 | edaM barhiH sado ~mama ~agne vishvebhiragnibhirdevebhirmahayA 117 3, 25 | giraH ~yajñeSu yau cAyavaH ~agne dA dAshuSe rayiM vIravantaM 118 3, 26 | amardhantA somapeyAya devA ~agne apAM samidhyase duroNe nityaH 119 3, 28 | shruSTIvAnaM dhitAvAnam ~agne shakema te vayaM yamaM devasya 120 3, 28 | vareNyaM dakSasyeLA sahaskRta ~agne sudItimushijam ~ ~ 121 3, 29 | vRSan vRSaNaH samidhImahi ~agne dIdyataM bRhat ~ ~ 122 3, 30 | HYMN 30~~agne juSasva no haviH puroLAshaM 123 3, 30 | prAtaHsAvedhiyAvaso ~puroLA agne pacatastubhyaM vA ghA pariSkRtaH ~ 124 3, 30 | taM juSasva yaviSThya ~agne vIhi puroLASamAhutaM tiroahnyam ~ 125 3, 30 | puroLAshamiha kave juSasva ~agne yahvasya tava bhAgadheyaM 126 3, 30 | minanti vidatheSu dhIrAH ~agne tRtIye savane hi kAniSaH 127 3, 30 | ratnavantamamRteSu jAgRvim ~agne vRdhAna AhutiM puroLAshaM 128 3, 31 | nirmathitaH sunidhA nihitaH kaviH ~agne svadhvarA kRNu devAn devayate 129 3, 59 | pra bhUtam ~idaM dive namo agne pRthivyai saparyAmi prayasA 130 3, 59 | oSadhIH sampipRkta ~bhago me agne sakhye na mRdhyA ud rAyo 131 3, 60 | juhuranta devA mA pUrve agne pitaraH padajñAH ~purANyoH 132 3, 63 | jihvA madhumatI sumedhA agne deveSUcyata urUcI ~tayeha 133 3, 63 | pAyayA cA madhUni ~yA te agne parvatasyeva dhArAsashcantI 134 4, 1 | HYMN 1~~tvAM hy agne sadam it samanyavo devAso 135 4, 1 | raMhyAsmabhyaM dasma raMhyA | ~agne mRLIkaM varuNe sacA vido 136 4, 1 | dasma shaM kRdhi || ~tvaM no agne varuNasya vidvAn devasya 137 4, 1 | mumugdhy asmat || ~sa tvaM no agne 'vamo bhavotI nediSTho asyA 138 4, 2 | jAto jAtAM ubhayAM antar agne | ~dUta Iyase yuyujAna RSva 139 4, 2 | maruto ashvinota | ~svashvo agne surathaH surAdhA ed u vaha 140 4, 2 | suhaviSe janAya || ~gomAM agne 'vimAM ashvI yajño nRvatsakhA 141 4, 2 | bhuvas tasya svatavAMH pAyur agne vishvasmAt sIm aghAyata 142 4, 2 | dAshvAMsam || ~yas tubhyam agne amRtAya dAshad duvas tve 143 4, 2 | varad aghAyoH || ~yasya tvam agne adhvaraM jujoSo devo martasya 144 4, 2 | adbhutAM arya evaiH || ~tvam agne vAghate supraNItiH sutasomAya 145 4, 2 | carSaNiprAH || ~adhA ha yad vayam agne tvAyA paDbhir hastebhish 146 4, 3 | tvaM cin naH shamyA agne asyA Rtasya bodhy Rtacit 147 4, 3 | kathA ha tad varuNAya tvam agne kathA dive garhase kan na 148 4, 3 | kad dhiSNyAsu vRdhasAno agne kad vAtAya pratavase shubhaMye | ~ 149 4, 3 | nAsatyAya kSe bravaH kad agne rudrAya nRghne || ~kathA 150 4, 3 | urugAyAya reto bravaH kad agne sharave bRhatyai || ~kathA 151 4, 3 | AmA sacA madhumat pakvam agne | ~kRSNA satI rushatA dhAsinaiSA 152 4, 3 | arNobhir Apo madhumadbhir agne | ~vAjI na sargeSu prastubhAnaH 153 4, 3 | praminato mApeH | ~mA bhrAtur agne anRjor RNaM ver mA sakhyur 154 4, 3 | ripor bhujema || ~rakSA No agne tava rakSaNebhI rArakSANaH 155 4, 3 | vAvRdhAnam || ~ebhir bhava sumanA agne arkair imAn spRsha manmabhiH 156 4, 3 | viduSe tubhyaM vedho nIthAny agne niNyA vacAMsi | ~nivacanA 157 4, 4 | dhRSatA shoshucAnaH | ~tapUMSy agne juhvA pataMgAn asaMdito 158 4, 4 | dUre aghashaMso yo anty agne mAkiS Te vyathir A dadharSIt || ~ 159 4, 4 | vyathir A dadharSIt || ~ud agne tiSTha praty A tanuSva ny 160 4, 4 | asmad AviS kRNuSva daivyAny agne | ~ava sthirA tanuhi yAtujUnAM 161 4, 4 | duro abhi dyaut || ~sed agne astu subhagaH sudAnur yas 162 4, 4 | ye pAyavo mAmateyaM te agne pashyanto andhaM duritAd 163 4, 4 | kRNuhy ahrayANa || ~ayA te agne samidhA vidhema prati stomaM 164 4, 5 | ajanatA gabhIram || ~idam me agne kiyate pAvakAminate gurum 165 4, 5 | kRdhunAtRpAsaH | ~adhA te agne kim ihA vadanty anAyudhAsa 166 4, 6 | U Su No adhvarasya hotar agne tiSTha devatAtA yajIyAn | ~ 167 4, 6 | yad abhrAT || ~bhadrA te agne svanIka saMdRg ghorasya 168 4, 6 | parashuM na tigmam || ~tava tye agne harito ghRtasnA rohitAsa 169 4, 6 | sahamAnA ayAsas tveSAso agne arcayash caranti | ~shyenAso 170 4, 7 | vibhvaM vishe-vishe || ~agne kadA ta AnuSag bhuvad devasya 171 4, 9 | HYMN 9~~agne mRLa mahAM asi ya Im A devayuM 172 4, 10 | HYMN 10~~agne tam adyAshvaM na stomaiH 173 4, 10 | RdhyAmA ta ohaiH || ~adhA hy agne krator bhadrasya dakSasya 174 4, 10 | arvAN^ svar Na jyotiH | ~agne vishvebhiH sumanA anIkaiH || ~ 175 4, 11 | HYMN 11~~bhadraM te agne sahasinn anIkam upAka A 176 4, 11 | A rUpe annam || ~vi SAhy agne gRNate manISAM khaM vepasA 177 4, 11 | sumaho bhUri manma || ~tvad agne kAvyA tvan manISAs tvad 178 4, 11 | mayobhus tvad Ashur jUjuvAM agne arvA || ~tvAm agne prathamaM 179 4, 11 | jUjuvAM agne arvA || ~tvAm agne prathamaM devayanto devam 180 4, 11 | doSA shivaH sahasaH sUno agne yaM deva A cit sacase svasti || ~ ~ 181 4, 12 | jabharac chashramANo maho agne anIkam A saparyan | ~sa 182 4, 12 | enAMsi shishratho viSvag agne || ~mahash cid agna enaso 183 4, 12 | muñcatA vy aMhaH pra tAry agne prataraM na AyuH ||~ ~ 184 5, 1 | vRSabhas tadojA vishvAM agne sahasA prAsy anyAn || ~pra 185 5, 1 | prAsy anyAn || ~pra sadyo agne aty eSy anyAn Avir yasmai 186 5, 1 | bharanti kSitayo yaviSTha balim agne antita ota dUrAt | ~A bhandiSThasya 187 5, 1 | sumatiM cikiddhi bRhat te agne mahi sharma bhadram || ~ 188 5, 1 | ratham bhAnumo bhAnumantam agne tiSTha yajatebhiH samantam | ~ 189 5, 2 | ashamiSTa hi SaH | ~evAsmad agne vi mumugdhi pAshAn hotash 190 5, 2 | anu hi tvA cacakSa tenAham agne anushiSTa AgAm || ~vi jyotiSA 191 5, 2 | dhIraH svapA atakSam | ~yadId agne prati tvaM deva haryAH svarvatIr 192 5, 3 | HYMN 3~~tvam agne varuNo jAyase yat tvam mitro 193 5, 3 | na tvad dhotA pUrvo agne yajIyAn na kAvyaiH paro 194 5, 3 | vanavad deva martAn || ~vayam agne vanuyAma tvotA vasUyavo 195 5, 3 | cikitvo abhishastim etAm agne yo no marcayati dvayena || ~ 196 5, 3 | jaritAraM yaviSTha vishvAny agne duritAti parSi | ~stenA 197 5, 4 | HYMN 4~~tvAm agne vasupatiM vasUnAm abhi pra 198 5, 4 | upa yAhi vidvAn | ~vishvA agne abhiyujo vihatyA shatrUyatAm 199 5, 4 | sahasas putra devAnt so agne pAhi nRtama vAje asmAn || ~ 200 5, 4 | draviNAni dhehi || ~asmAkam agne adhvaraM juSasva sahasaH 201 5, 4 | na nAvA duritAti parSi | ~agne atrivan namasA gRNAno 'smAkam 202 5, 4 | yasho asmAsu dhehi prajAbhir agne amRtatvam ashyAm || ~yasmai 203 5, 4 | tvaM sukRte jAtaveda ulokam agne kRNavaH syonam | ~ashvinaM 204 5, 6 | stotRbhya A bhara || ~tava tye agne arcayo mahi vrAdhanta vAjinaH | ~ 205 5, 7 | tvAdAtam A pashuM dade | ~Ad agne apRNato 'triH sAsahyAd dasyUn 206 5, 8 | gRhapatiM vareNyam || ~tvAm agne atithim pUrvyaM vishaH shociSkeshaM 207 5, 8 | svavasaM jaradviSam || ~tvAm agne mAnuSIr ILate visho hotrAvidaM 208 5, 8 | suyajaM ghRtashriyam || ~tvAm agne dharNasiM vishvadhA vayaM 209 5, 8 | yashasA sudItibhiH || ~tvam agne pururUpo vishe-vishe vayo 210 5, 8 | titviSANasya nAdhRSe || ~tvAm agne samidhAnaM yaviSThya devA 211 5, 8 | dadhire codayanmati || ~tvAm agne pradiva AhutaM ghRtaiH sumnAyavaH 212 5, 9 | HYMN 9~~tvAm agne haviSmanto devam martAsa 213 5, 9 | turyAma martyAnAm || ~taM no agne abhI naro rayiM sahasva 214 5, 10 | vAjAya panthAm || ~tvaM no agne adbhuta kratvA dakSasya 215 5, 10 | naro maghAny AnashuH || ~ye agne candra te giraH shumbhanty 216 5, 10 | bodhati tmanA || ~tava tye agne arcayo bhrAjanto yanti dhRSNuyA | ~ 217 5, 10 | AshAs tarISaNi || ~tvaM no agne aN^gira stuta stavAna A 218 5, 11 | kavikratum || ~tubhyedam agne madhumattamaM vacas tubhyam 219 5, 11 | vardhayanti ca || ~tvAm agne aN^giraso guhA hitam anv 220 5, 12 | sanitur asya rAyaH || ~ke te agne ripave bandhanAsaH ke pAyavaH 221 5, 12 | saniSanta dyumantaH | ~ke dhAsim agne anRtasya pAnti ka Asato 222 5, 12 | vRjinAni bruvantaH || ~yas te agne namasA yajñam ITTa RtaM 223 5, 13 | rcantaH sam idhImahi | ~agne arcanta Utaye || ~agne stomam 224 5, 13 | agne arcanta Utaye || ~agne stomam manAmahe sidhram 225 5, 13 | yakSad daivyaM janam || ~tvam agne saprathA asi juSTo hotA 226 5, 13 | yajñaM vi tanvate || ~tvAm agne vAjasAtamaM viprA vardhanti 227 5, 13 | sa no rAsva suvIryam || ~agne nemir arAM iva devAMs tvam 228 5, 16 | babhUvatuH || ~nU na ehi vAryam agne gRNAna A bhara | ~ye vayaM 229 5, 18 | ashvAnAM sadhastuti | ~dyumad agne mahi shravo bRhat kRdhi 230 5, 20 | HYMN 20~~yam agne vAjasAtama tvaM cin manyase 231 5, 20 | devatrA panayA yujam || ~ye agne nerayanti te vRddhA ugrasya 232 5, 21 | manuSvat sam idhImahi | ~agne manuSvad aN^giro devAn devayate 233 5, 22 | vasa iyAnAso amanmahi || ~agne cikiddhy asya na idaM vacaH 234 5, 23 | HYMN 23~~agne sahantam A bhara dyumnasya 235 5, 23 | RsA vAjeSu sAsahat || ~tam agne pRtanASahaM rayiM sahasva 236 5, 24 | HYMN 24~~agne tvaM no antama uta trAtA 237 5, 25 | shreSThayA ca sumatyA | ~agne rAyo didIhi naH suvRktibhir 238 5, 26 | HYMN 26~~agne pAvaka rociSA mandrayA deva 239 5, 26 | dyumantaM sam idhImahi | ~agne bRhantam adhvare || ~agne 240 5, 26 | agne bRhantam adhvare || ~agne vishvebhir A gahi devebhir 241 5, 26 | vRNImahe || ~yajamAnAya sunvata Agne suvIryaM vaha | ~devair 242 5, 26 | samidhAnaH sahasrajid agne dharmANi puSyasi | ~devAnAM 243 5, 27 | asuro maghonaH | ~traivRSNo agne dashabhiH sahasrair vaishvAnara 244 5, 27 | tryaruNAya sharma || ~evA te agne sumatiM cakAno naviSThAya 245 5, 28 | draviNaM yam invasy Atithyam agne ni ca dhatta it puraH || ~ 246 5, 28 | ni ca dhatta it puraH || ~agne shardha mahate saubhagAya 247 5, 30 | bhadram idaM rushamA agne akran gavAM catvAri dadataH 248 5, 30 | gavAM sahasrai rushamAso agne | ~tIvrA indram amamanduH 249 5, 30 | praty agrabhISma rushameSv agne | ~gharmash cit taptaH pravRje 250 5, 43 | madhor madAya bRhatIm RtajñAm Agne vaha pathibhir devayAnaiH || ~ 251 5, 43 | bRhad vayo bRhate tubhyam agne dhiyAjuro mithunAsaH sacanta | ~ 252 5, 47 | tad astu mitrAvaruNA tad agne shaM yor asmabhyam idam 253 5, 51 | HYMN 51~~agne sutasya pItaye vishvair 254 5, 51 | ashvibhyAm uSasA sajUH | ~A yAhy agne atrivat sute raNa || ~sajUr 255 5, 51 | somena viSNunA | ~A yAhy agne atrivat sute raNa || ~sajUr 256 5, 51 | indreNa vAyunA | ~A yAhy agne atrivat sute raNa || ~svasti 257 5, 56 | HYMN 56~~agne shardhantam A gaNam piSTaM 258 5, 60 | dhatta yajamAnAya sunvate || ~agne marudbhiH shubhayadbhir 259 6, 1 | visho anayo dIdyAno divo agne bRhatA rocanena ~vishAM 260 6, 2 | tvaM hi kSaitavad yasho.agne mitro na patyase ~tvaM vicarSaNe 261 6, 2 | kratvA hi droNe ajyase.agne vAjI na kRtvyaH ~parijmevasvadhA 262 6, 3 | HYMN 3~~agne sa kSeSad RtapA RtejA uru 263 6, 4 | pRNanti rAdhasAnRtamAH ~nU no agne.avRkebhiH svasti veSi rAyaH 264 6, 6 | vi te viSvag vAtajUtAso agne bhAmAsaH shuce shucayashcaranti ~ 265 6, 8 | yuge vidathyaM gRNadbhyo.agne rayiM yashasaM dhehi navyasIm ~ 266 6, 8 | rakSA ca no daduSAM shardho agne vaishvAnara pra catArI stavAnaH ~ ~ 267 6, 10 | nashcitraM puruvAjAbhirUtI agne rayiM maghavadbhyashca dhehi ~ 268 6, 13 | parijmeva kSayasi dasmavarcAH ~agne mitro na bRhata RtasyAsi 269 6, 13 | vadmA sUno sahaso no vihAyA agne tokaM tanayaM vAji no dAH ~ 270 6, 15 | yajiSThaH sa pra yajatAM RtAvA ~agne yadadya visho adhvarasya 271 6, 16 | HYMN 16~~agne vishvebhiH svanIka devairUrNAvantaM 272 6, 17 | adhvanaH pathashca devAñjasA ~agne yajñeSu sukrato ~tvAmILe 273 6, 17 | manurhito vahnirAsA viduSTaraH ~agne yakSidivo vishaH ~agna A 274 6, 17 | yakSIha rodasI ~vasvI te agne sandRSTiriSayate martyAya ~ 275 6, 17 | marta AnAsha suvRktim ~te te agne tvotA iSayanto vishvamAyuH ~ 276 6, 17 | No brahmaNas kave ~yo no agne dureva A marto vadhAya dAshati ~ 277 6, 17 | saprathaH sharma yacha sahantya ~agne vareNyaMvasu ~agnirvRtrANi 278 6, 17 | bhara jAtavedo vicarSaNe ~agne yad dId ayad divi ~upa tvA 279 6, 17 | prayasvantaH sahaskRta ~agne sasRjmahe giraH ~upa chAyAmiva 280 6, 17 | ghRNeraganma sharma te vayam ~agne hiraNyasandRshaH ~ya ugra 281 6, 17 | tigmashRN^go na vaMsagaH ~agne puro rurojitha ~A yaM haste 282 6, 17 | shishItAtithim ~syona A gRhapatim ~agne yukSvA hi ye tavAshvAso 283 6, 53 | TvamadabdhairaprayutvabhiH ~agne heLAMsi daivyA yuyodhi no. 284 6, 58 | havyA juSanta naH ~imaM no agne adhvaraM hotarvayunasho 285 6, 67 | svaruSasa indra citrA apo gA agne yuvase niyutvAn ~A vRtrahaNA 286 6, 73 | sahAMsi sahasA sahante rejate agne pRthivI makhebhyaH ~tviSImanto 287 7, 1 | dama Asa nityaH ~preddho agne dIdihi puro no.ajasrayA 288 7, 1 | samAsate sujAtAH ~dA no agne dhiyA rayiM suvIraM svapatyaM 289 7, 1 | svainamaramatirvasUyuH ~vishvA agne.apa dahArAtIryebhistapobhiradaho 290 7, 1 | stavathairiha syAH ~vi ye te agne bhejire anIkaM martA naraH 291 7, 1 | panayanta prashastAm ~mA shUne agne ni SadAma nRNAM mAsheSaso. 292 7, 1 | sheSasA vAvRdhAnam ~pAhi no agne rakSaso ajuSTAt pAhi dhUrterararuSo 293 7, 1 | kRNvanto vahatU miyedhe ~imo agne vItatamAni havyAjasro vakSi 294 7, 1 | surabhINi vyantu ~mA no agne.avIrate parA dA durvAsase. 295 7, 1 | asman naryo vi dAsIt ~mA no agne durbhRtaye sacaiSu deveddheSvagniSu 296 7, 1 | sahaso nashanta ~sa marto agne svanIka revAnamartye ya 297 7, 1 | sUrirarthI pRchamAna eti ~maho no agne suvitasya vidvAn rayiM sUribhya 298 7, 3 | yasya te navajAtasya vRSNo.agne carantyajarA idhAnAH ~achA 299 7, 3 | parILAbhirghRtavadbhishca havyaiH ~tebhirno agne amitairmahobhiH shataM pUrbhirAyasIbhirni 300 7, 3 | sukratuH pAvakaH ~etA no agne saubhagA didIhyapi kratuM 301 7, 4 | patayaH syAma ~na sheSo agne anyajAtamastyacetAnasya 302 7, 4 | tvamagne vanuSyato ... ~etA no agne saubhagA ... ~ ~ 303 7, 5 | dAshuSe martyAya ~taM no agne maghavadbhyaH purukSuM rayiM 304 7, 8 | kRSNapaviroSadhIbhirvavakSe ~kayA no agne vi vasaH suvRktiM kAmu svadhAM 305 7, 9 | gAvaH samidhAnaM budhanta ~agne yAhi dUtyaM mA riSaNyo devAnachA 306 7, 10 | havyavAhamaratimmAnuSANAm ~indraM no agne vasubhiH sajoSA rudraM rudrebhirA 307 7, 11 | devA dadhire havyavAham ~Agne vaha haviradyAya devAnindrajyeSThAsa 308 7, 12 | maghonaH ~tvaM varuNa uta mitro agne tvAM vardhanti matibhirvasiSThAH ~ 309 7, 14 | vayaM dAshemAgnaye ~vayaM te agne samidhA vidhema vayaM dAshema 310 7, 15 | bhagaH ~ditishcadAti vAryam ~agne rakSA No aMhasaH prati Sma 311 7, 16 | sushaMso yashca dakSate ~tve agne svAhuta priyAsaH santu sUrayaH ~ 312 7, 16 | jihvayA vahnirAsA viduSTaraH ~agne rayiM maghavadbhyo na A 313 7, 17 | HYMN 17~~agne bhava suSamidhA samiddha 314 7, 17 | shrayantAmuta devAnushata A vaheha ~agne vIhi haviSA vakSi devAn 315 7, 39 | bhagaM nAsatyA purandhim ~Agne giro diva A pRthivyA mitraM 316 7, 42 | adhvarasya peshaH ~sugaste agne sanavitto adhvA yukSvA sute 317 7, 42 | dAti vAryamiyatyai ~imaM no agne adhvaraM juSasva marutsvindre 318 7, 43 | samanaso yati STha ~evA no agne vikSvA dashasya tvayA vayaM 319 7, 59 | devAso yaM ca nayatha ~tasmA agne varuNa mitrAryaman marutaH 320 7, 101| yo no rasaM dipsati pitvo agne yo ashvAnAM yo gavAM yastanUnAm ~ 321 7, 101| Asa moghaM vA devAnapyUhe agne ~kimasmabhyaM jAtavedo hRNISe 322 8, 1 | plAyogirati dAsadanyAnAsaN^go agne dashabhiH sahasraiH ~adhokSaNo 323 8, 11 | prashasyo vidatheSu sahantya ~agne rathIradhvarANAm ~sa tvamasmadapa 324 8, 11 | yamat paramAccit sadhasthAt ~agne tvAM kAmayA girA ~purutrA 325 8, 19 | rayINAm ~so addhA dAshvadhvaro.agne martaH subhaga sa prashaMsyaH ~ 326 8, 19 | harSasva dAtave ~pra so agne tavotibhiH suvIrAbhistirate 327 8, 19 | trAsadasyavam ~yasya te agne anye agnaya upakSito vayA 328 8, 23 | bhAsA bRhatA shushukvaniH ~agne yAhi sushastibhirhavyA juhvAna 329 8, 23 | asti vikSvA yashastamaH ~agne tava tye ajarendhAnAso bRhad 330 8, 23 | Sato.abhi havyAni mAnuSA ~agne ni Satsi namasAdhi barhiSi ~ 331 8, 23 | yashasvataH ~tvaM varo suSAmNe.agne janAya codaya ~sadA vaso 332 8, 23 | rAyaH sAtimagne apA vRdhi ~agne tvaM yashA asyA mitrAvaruNA 333 8, 39 | yuchantvAmuro nabhantAmanyake same ~agne manmAni tubhyaM kaM ghRtaM 334 8, 43 | pratiharyate jAtavedo vicarSaNe ~agne janAmi suSTutim ~ArokA iva 335 8, 43 | ArokA iva ghedaha tigmA agne tava tviSaH ~dadbhirvanAni 336 8, 43 | vayaM hotarvareNyakrato ~agne samidbhirImahe ~uta tvA 337 8, 43 | dAshuSe rayiM dehi sahasriNam ~agne vIravatImiSam ~agne bhrAtaH 338 8, 43 | sahasriNam ~agne vIravatImiSam ~agne bhrAtaH sahaskRta rohidashva 339 8, 43 | vishvAH sukSitayaH pRthak ~agne kAmAya yemire ~agniM dhIbhirmanISiNo 340 8, 43 | tvAmajmeSu vAjinaM tanvAnA agne adhvaram ~vahniMhotAramILate ~ 341 8, 43 | shRNvantaM jAtavedasam ~agne ghnantamapa dviSaH ~vishAM 342 8, 43 | indhate manuSvadaN^girastama ~agne sa bodhime vacaH ~yadagne 343 8, 44 | ghRtairbodhayatAtithim ~Asmin havyAjuhotana ~agne stomaM juSasva me vardhasvAnena 344 8, 44 | arcayaH samidhAnasya dIdivaH ~agne shukrAsaIrate ~upa tvA juhvo 345 8, 44 | mama ghRtAcIryantu haryata ~agne havyA juSasva naH ~mandraM 346 8, 44 | aN^girastamemA havyAnyAnuSak ~agne yajñaM nayaRtuthA ~samidhAna 347 8, 44 | vibhAvasum ~yajñAnAM ketumImahe ~agne ni pAhi nastvaM prati Sma 348 8, 44 | giro vardhantu vishvahA ~agne sakhyasya bodhi naH ~yadagne 349 8, 44 | vibhAvasuH ~syAma te sumatAvapi ~agne dhRtavratAya te samudrAyeva 350 8, 44 | hyasyadmasad vipro na jAgRviH sadA ~agne dIdayasi dyavi ~purAgne 351 8, 60 | ghRtakeshamImahe.agniM yajñeSu pUrvyam ~agne kavirvedhA asi hotA pAvaka 352 8, 60 | ApiM nakSAmahe vRdhe ~A no agne vayovRdhaM rayiM pAvaka 353 8, 60 | sujambhaH sahaso yahuH ~nahi te agne vRSabha pratidhRSe jambhAso 354 8, 60 | bhara vAjaM nediSThamUtaye ~agne jaritarvishpatistepAno deva 355 8, 71 | HYMN 71~~tvaM no agne mahobhiH pAhi vishvasyA 356 8, 71 | dehi vishvavAram || ~na tam agne arAtayo martaM yuvanta rAyaH | ~ 357 8, 71 | yaM tvaM vipra medhasAtAv agne hinoSi dhanAya | ~sa tavotI 358 8, 71 | tvaM rayim puruvIram agne dAshuSe martAya | ~pra No 359 8, 71 | durAdhye martAya || ~agne mAkiS Te devasya rAtim adevo 360 8, 74 | amUra dasmAtithe ~sA te agne shantamA caniSThA bhavatu 361 8, 75 | amairamitramardaya ~kuvit su no gaviSTaye.agne saMveSiSo rayim ~urukRduru 362 8, 84 | tokamuta tmanA ~kayA te agne aN^gira Urjo napAdupastutim ~ 363 8, 84 | sAdhubhirnakiryaM ghnanti hanti yaH ~agne suvIra edhate ~ ~ 364 8, 102| anAdhRSTAbhirUtibhiH ~bhadrAsUrya ivopadRk ~agne ghRtasya dhItibhistepAno 365 8, 102| havyavAhamamartyam ~pracetasaM tvA kave.agne dUtaM vareNyam ~havyavAhaM 366 8, 103| riSan ye achoktibhirvaso.agne kebhishcidevaiH ~kIrishcid 367 8, 103| dUtyAya rAtahavyaH svadhvaraH ~Agne yAhi marutsakhA rudrebhiH 368 9, 66 | purohitaH ~tamImahemahAgayam ~agne pavasva svapA asme varcaH 369 9, 67 | savitarvarSiSThaiH soma dhAmabhiH ~agne dakSaiH punIhi naH ~punantu 370 10, 4 | rashanAbhirdashabhirabhyadhItAm ~iyaM te agne navyasI manISA yukSvA rathaMna 371 10, 4 | sadamidvardhanI bhUt ~rakSA No agne tanayAni tokA rakSota nastanvo 372 10, 7 | HYMN 7~~svasti no divo agne pRthivyA vishvAyurdhehi 373 10, 7 | urubhirdevashaMsaiH ~imA agne matayastubhyaM jAtA gobhirashvairabhi 374 10, 7 | shukraMyajataM sUryasya ~sidhrA agne dhiyo asme sanutrIryaM trAyase 375 10, 7 | yajasvatanvaM sujAta ~bhavA no agne.avitota gopA bhavA vayaskRduta 376 10, 11 | asurovepate matI ~yaste agne sumatiM marto akSat sahasaH 377 10, 11 | vasumantaMvItAt ~shrudhI no agne sadane sadhasthe yukSvA 378 10, 12 | varuNAya vocat ~shrudhI no agne sadane sadhasthe yukSvA ... ~ ~ 379 10, 15 | hotrAvida stomataSTAsoarkaiH ~Agne yAhi suvidatrebhirarvAM 380 10, 15 | devaiH sarathandadhAnAH ~Agne yAhi sahasraM devavandaiH 381 10, 20 | hiraNyarUpaM janitA jajAna ~evA te agne vimado manISAmUrjo napAdamRtebhiHsajoSAH ~ 382 10, 21 | vivakSase ~tvAM yajñeSvILate.agne prayatyadhvare ~tvaM vasUnikAmyA 383 10, 21 | cetiSThamakSabhirvivakSase ~agne shukreNa shociSoru prathayase 384 10, 45 | enaMjarate svAdhIH ~vidmA te agne tredhA trayANi vidmA te 385 10, 51 | vishvA apashyad bahudhA te agne jAtavedastanvo deva ekaH ~ 386 10, 69 | manuryadanIkaM sumitraH samIdhe agne tadidaMnavIyaH ~sa revacchoca 387 10, 69 | pUrvamILito vadhryashvaH samIdhe agne sa idaMjuSasva ~sa na stipA 388 10, 70 | HYMN 70~~imAM me agne samidhaM juSasveLas pade 389 10, 70 | dhavIMSyavatAndyAvApRthivI havaM me ~Agne vaha varuNamiSTaye na indraM 390 10, 79 | sahasramakSabhirvi cakSe.agne vishvataHpratyaMM asi tvam ~ 391 10, 80 | RbhavastatakSuragniM mahAmavocAmA suvRktim ~agne prAva jaritAraM yaviSThAgne 392 10, 85 | punaHpatibhyo jAyAM dA agne prajayA saha ~punaH patnImagniradAdAyuSA 393 10, 87 | yajñairiSUH saMnamamAno agne vAcA shalyAnashanibhirdihAnaH ~ 394 10, 87 | bAhUnprati bhaMdhyeSAm ~agne tvacaM yAtudhAnasya bhindhi 395 10, 87 | AlebhAnAd RSTibhiryAtudhAnAt ~agne pUrvo ni jahi shoshucAna 396 10, 87 | iha pra brUhi yatamaH so agne yo yAtudhAno ya idaMkRNoti ~ 397 10, 87 | prasitiM ta etv RtaM yo agne anRtena hanti ~tamarciSA 398 10, 87 | mukSatadaivyAyAH ~tvaM no agne adharAdudaktAt tvaM pashcAduta 399 10, 87 | sakhe sakhAyamajaro jarimNe.agne martAnamartyastvaM naH ~ 400 10, 88 | bhuvanasya mUrdhannatiSTho agne saha rocanena ~taM tvahema 401 10, 98 | devayAnAnapyaulAnaM divideveSu dhehi ~agne bAdhasva vi mRdho vi durgahApAmIvAmaparakSAMsi 402 10, 118| HYMN 118~~agne haMsi nyatriNaM dIdyan martyeSvA ~ 403 10, 122| agnirhotAgRhapatiH suvIryam ~juSANo agne prati harya me vaco vishvAni 404 10, 122| yajñapriyeyajamAnAya sukrato ~agne ghRtasnustrir{R}tAni dIdyadvartiryajñaM 405 10, 122| ahvanta vAjinaM gRNanto agne vidatheSuvedhasaH ~rAyas 406 10, 128| radhAmadviSate soma rAjan ~agne manyuM pratinudan pareSAmadabdho 407 10, 140| HYMN 140~~agne tava shravo vayo mahi bhrAjante 408 10, 141| HYMN 141~~agne achA vadeha naH pratyaM 409 10, 141| savitAraM ca vAjinam ~tvaM no agne agnibhirbrahma yajñaM ca 410 10, 142| didyumA kRdhi ~pravat te agne janimA pitUyataH sAcIva 411 10, 142| jihatAmut te arcirut te agne shashamAnasyavAjAH ~ucchvañcasva 412 10, 150| vishvavAraM gRNe dhiyA ~agne devAnA vaha naH priyavratAn 413 10, 156| tAM no hinvamaghattaye ~Agne sthUraM rayiM bhara pRthuM 414 10, 156| aMdhikhaM vartayA paNim ~agne nakSatramajaramA sUryaM 415 10, 156| dadhajjyotirjanebhyaH ~agne keturvishAmasi preSThaH


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License