Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
vayava 4
vayavah 1
vayavantamsa 1
vayave 22
vayavesamapurvyah 1
vayavime 1
vayavindavo 1
Frequency    [«  »]
22 trir
22 vaja
22 vajrin
22 vayave
22 vrtrani
22 yantu
22 yas

Rig Veda (Sanskrit)

IntraText - Concordances

vayave

   Book, Hymn
1 1, 142| pUSaNvate marutvate vishvadevAya vAyave ~svAhA gAyatravepase havyamindrAya 2 2, 11 | tubhyedetA yAsu mandasAnaH pra vAyave sisrate na shubhrAH ~shubhraM 3 5, 43 | adhvaryavash cakRvAMso madhUni pra vAyave bharata cAru shukram | ~ 4 5, 51 | Sicyate | ~priya indrAya vAyave || ~vAyav A yAhi vItaye 5 5, 51 | prayaH || ~sutA indrAya vAyave somAso dadhyAshiraH | ~nimnaM 6 7, 64 | tubhyaM somaH shukro na vAyave.ayAmi ~aviSTaM dhiyo jigRtaM 7 7, 91 | devA anavadyAsa Asan ~te vAyave manave bAdhitAyAvAsayannuSasaM 8 7, 91 | siSakti niyutAmabhishrIH ~te vAyave samanaso vi tasthurvishven 9 7, 92 | adhvareSvasthAt somamindrAya vAyave pibadhyai ~pra yad vAM madhvo 10 9, 25 | devebhyaH pItaye hare ~marudbhyo vAyave madaH ~pavamAna dhiyA hito. 11 9, 27 | ghnannapa sridhaH ~eSa indrAya vAyave svarjit pari Sicyate ~pavitre 12 9, 33 | gomantamakSaran ~sutA indrAya vAyave varuNAya marudbhyaH ~somA 13 9, 34 | dRLhA vyojasA ~suta indrAya vAyave varuNAya marudbhyaH ~somo 14 9, 44 | vivAsati ~sa no bhagAya vAyave vipravIraH sadAvRdhaH ~somo 15 9, 61 | sUryasyarashmibhiH ~sa no bhagAya vAyave pUSNe pavasva madhumAn ~ 16 9, 63 | indurindra itibruvan ~parIto vAyave sutaM gira indrAya matsaram ~ 17 9, 65 | sIdañchyenona yonimA ~apsA indrAya vAyave varuNAya marudbhyaH ~somo 18 9, 70 | juSTo mitrAya varuNAya vAyave tridhAtu madhu kriyate sukarmabhiH ~ 19 9, 84 | vicarSaNirapsA indrAya varuNAya vAyave ~kRdhI no adya varivaH svastimadurukSitau 20 9, 85 | svAdurmitrAya varuNAya vAyave bRhaspataye madhumAnadAbhyaH ~ 21 9, 108| juSTo mitrAya varuNAya vAyave divo viSTambha uttamaH ~ ~ 22 10, 100| bharata bhAgaM RtviyaM pra vAyave shucipekrandadiSTaye ~gaurasya


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License