Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
vaiyashva 1
vaiyashvadamyayagnaye 1
vaiyashvasya 1
vaja 22
vajabandhavo 1
vajabharmabhih 1
vajada 2
Frequency    [«  »]
22 suryah
22 trini
22 trir
22 vaja
22 vajrin
22 vayave
22 vrtrani

Rig Veda (Sanskrit)

IntraText - Concordances

vaja

   Book, Hymn
1 3, 28| HYMN 28~~pra vo vAjA abhidyavo haviSmanto ghRtAcyA ~ 2 4, 34| HYMN 34~~Rbhur vibhvA vAja indro no achemaM yajñaM 3 4, 34| dAshuSe martyAya | ~pibata vAjA Rbhavo dade vo mahi tRtIyaM 4 4, 34| tRtIyaM savanam madAya || ~A vAjA yAtopa na RbhukSA maho naro 5 4, 35| shikSety abravIta | ~athaita vAjA amRtasya panthAM gaNaM devAnAm 6 4, 36| asya savanasya pItaya A vo vAjA Rbhavo vedayAmasi || ~tad 7 4, 36| Rbhavo vedayAmasi || ~tad vo vAjA RbhavaH supravAcanaM deveSu 8 4, 36| amRtatvam Anasha shruSTI vAjA Rbhavas tad va ukthyam || ~ 9 4, 36| adhi dhAyi darshataM stomo vAjA Rbhavas taM jujuSTana | ~ 10 4, 37| HYMN 37~~upa no vAjA adhvaram RbhukSA devA yAta 11 4, 37| devahitaM yathA va stomo vAjA RbhukSaNo dade vaH | ~juhve 12 4, 37| medhasAtA so arvatA || ~vi no vAjA RbhukSaNaH pathash citana 13 4, 37| AshAs tarISaNi || ~taM no vAjA RbhukSaNa indra nAsatyA 14 5, 25| mahiSIva tvad rayis tvad vAjA ud Irate || ~tava dyumanto 15 5, 42| saMjito dhanAnAm | ~RbhukSA vAja uta vA puraMdhir avantu 16 7, 37| vahatu stavadhyai ratho vAjA RbhukSaNo amRktaH ~abhi 17 7, 48| HYMN 48~~RbhukSaNo vAjA mAdayadhvamasme naro maghavAnaH 18 7, 67| vasUyum ~vishvA aviSTaM vAja A purandhIstA naH shaktaM 19 8, 54| Ajipate nRpate tvamid dhi no vAja A vakSi sukrato ~vItIhotrAbhiruta 20 8, 81| taM sanuhi ~sadyojuvaste vAjA asmabhyaM vishvashcandrAH ~ 21 9, 67| shravAMsi vi saubhagA ~vi vAjA.nsoma gomataH ~A na indo 22 10, 73| pAdA pra yajjigAsyavardhan vAjA uta ye cidatra ~tvamindra


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License