Book, Hymn
1 1, 23 | amUryA upa sUrye yAbhirvA sUryaH saha ~tA no hinvantvadhvaram ~
2 1, 35 | asuraH sunIthaH | ~kvedAnIM sUryaH kash ciketa katamAM dyAM
3 1, 46 | u aMshave hiraNyaM prati sUryaH ~vyakhyajjihvayAsitaH ~abhUdu
4 1, 56 | indraM siSaktyuSasaM na sUryaH ~yo dhRSNunA shavasA bAdhate
5 1, 90 | no vanaspatirmadhumAnastu sUryaH ~mAdhvIrgAvo bhavantu naH ~
6 1, 101| yasya vrate varuNo yasya sUryaH ~yasyendrasya sindhavaH
7 1, 160| antarIyate devo devI dharmaNA sUryaH shuciH ~uruvyacasA mahinI
8 1, 191| yAtudhAnyaH ~udapaptadasau sUryaH puru vishvAni jUrvan ~AdityaH
9 5, 44 | spRdhaH samaryatA manasA sUryaH kaviH | ~ghraMsaM rakSantam
10 6, 53 | carkRtiH pari dyAM devo naiti sUryaH ~tveSaM shavo dadhire nAma
11 6, 68 | svasR^IranyA RtAvarI ~atannaheva sUryaH ~uta naH priyA priyAsu saptasvasA
12 7, 81 | sUnarI ~udusriyAH sRjate sUryaH sacAnudyan nakSatramarcivat ~
13 8, 18 | shamagniragnibhiH karacchaM nastapatu sUryaH ~shaM vAto vAtvarapA apa
14 8, 25 | sharaNe divo jyotirayaMsta sUryaH ~agnirna shukraH samidhAna
15 8, 70 | dhAyi darshato maho dive na sUryaH || ~nakiS TaM karmaNA nashad
16 9, 84 | vicRtamabhiSTaya induH siSaktyuSasaM na sUryaH ~A yo gobhiH sRjyata oSadhISvA
17 9, 86 | jabhriSe tava jyotIMSi pavamAna sUryaH ~tvaM pavitre rajaso vidharmaNi
18 10, 35 | vishvA idusrA spaL udeti sUryaH svastyagniM samidhAnamImahe ~
19 10, 37 | yadejativishvAhApo vishvAhodeti sUryaH ~na te adevaH pradivo ni
20 10, 60 | vAto.ava vAti nyak tapati sUryaH ~nIcInamaghnyAduhe nyag
21 10, 77 | barhaNA tmanA riricre abhrAnna sUryaH ~pAjasvanto na vIrAH panasyavo
22 10, 89 | prasindhubhyo riricAno mahitvA ~sa sUryaH paryurU varAMsyendro vavRtyAd
|