Book, Hymn
1 1, 4 | juhUmasi dyavi\-dyavi ~upa naH savanA gahi somasya somapAH piba ~
2 1, 57 | hAsadiSTaya Apo nimneva savanA haviSmataH ~yat parvate
3 1, 173| anumadanti vAjaiH ~evA hi te shaM savanA samudra Apo yat ta Asu madanti
4 3, 1 | nUtanAni vocam ~mahAnti vRSNe savanA kRtemA janmañ\-janman nihito
5 3, 32 | haribhyAm ~sthirAya vRSNe savanA kRtemA yuktA grAvANaH samidhAne
6 3, 40 | somadhAnAH samI vivyAca savanA purUNi ~annA yadindraH prathamA
7 4, 29 | mandasAnaH | ~tirash cid aryaH savanA purUNy AN^gUSebhir gRNAnaH
8 6, 26 | stuvate kIraye cit ~ganteyAnti savanA haribhyAM babhrirvajraM
9 6, 52 | samare vasUnAm ~mAdhyandine savana A vRSasva rayisthAno rayimasmAsu
10 6, 52 | dhavante ~urU na rAdhaH savanA purUNyapo gA vajrin yuvase
11 7, 22 | svayasho vivakmi ~bhUri hi te savanA mAnuSeSu bhUri manISI havate
12 7, 22 | maghavañ jyok kaH ~tubhyedimA savanA shUra vishvA tubhyaM brahmANi
13 8, 26 | no vAyo madhu pibAsmAkaM savanA gahi ~tava vAyav Rtaspate
14 8, 33 | dhiSva mahAmaha ~asmAkaM te savanA santu shantamA madAya dyukSa
15 8, 38 | gataM narA ~imA juSethAM savanA yebhirhavyAnyUhathuH ~indrAgnIA
16 8, 46 | tarutA ~sanaH shaviSTha savanA vaso gahi gamema gomati
17 8, 59 | suteSu vAm ~yajñe\-yajñe ha savanA bhuraNyatho yat sunvate
18 8, 66 | indrotayaH ~tirashcidaryaH savanA vaso gahi shaviSTha shrudhi
19 10, 50 | tUtumA kRSe ~etA vishvA savanA tUtumAkRSe svayaM sUno sahaso
20 10, 89 | aktavastAnabhi SyuH ~purUNi hi tvA savanA janAnAM brahmANi mandan
21 10, 111| pratimAnaM pRthivyA vishvA veda savanA hantishuSNam ~mahIM cid
22 10, 112| madhumattamAnImA bhuvan savanA teSuharya ~pra ta indra
|