Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
rtasyasi 1
rtasyedam 1
rtasyeyarti 1
rtava 22
rtavah 1
rtavajasra 1
rtavakena 1
Frequency    [«  »]
22 mataram
22 nadyo
22 payo
22 rtava
22 samatsu
22 savana
22 shardho

Rig Veda (Sanskrit)

IntraText - Concordances

rtava

   Book, Hymn
1 1, 77 | bhAmine gIH ~yo martyeSvamRta RtAvA hotA yajiSTha it kRNoti 2 1, 77 | devAn ~yo adhvareSu shantama RtAvA hotA tamU namobhirA kRNudhvam ~ 3 3, 14 | yajiSTho barhirA sadat ~RtAvA yasya rodasI dakSaM sacanta 4 3, 21 | kSitInAM daivInAM deva RtupA RtAvA ~sa vRtrahA sanayo vishvavedAH 5 3, 58 | muhUrtamAgAt svairmantrairanRtupA RtAvA ~mahAn RSirdevajA devajUto. 6 3, 59 | suvasarvatAtim ~sukRt supANiH svavAn RtAvA devastvaSTAvase tAni nodhAt ~ 7 4, 2 | HYMN 2~~yo martyeSv amRta RtAvA devo deveSv aratir nidhAyi | ~ 8 4, 6 | hotAgnir mandro madhuvacA RtAvA | ~dravanty asya vAjino 9 4, 7 | rAtahavyo ver adhvarAya sadam id RtAvA || ~ver adhvarasya dUtyAni 10 4, 38 | uta sya vAjI sahurir RtAvA shushrUSamANas tanvA samarye | ~ 11 5, 1 | yuvA kaviH puruniSTha RtAvA dhartA kRSTInAm uta madhya 12 5, 25 | vasuH | ~rAsat putra RSUNAm RtAvA parSati dviSaH || ~sa hi 13 6, 12 | yajadhyai ~ayaM sa sUnuH sahasa RtAvA dUrAt sUryo na shociSA tatAna ~ 14 6, 15 | yajiSThaH sa pra yajatAM RtAvA ~agne yadadya visho adhvarasya 15 6, 81 | yo adribhit prathamajA RtAvA bRhaspatirAN^giraso haviSmAn ~ 16 7, 7 | vishpatirduroNe.agnirmandro madhuvacA RtAvA ~asAdi vRto vahnirAjaganvAnagnirbrahmA 17 7, 61 | pra vAM sa mitrAvaruNAv RtAvA vipro manmAni dIrghashrudiyarti ~ 18 8, 75 | yaviSThya sahasaH sUnavAhuta ~RtAvA yajñiyo bhuvaH ~ayamagniH 19 9, 97 | apsu svAdiSTho madhumAn RtAvA devo na yaH savitA satyamanmA ~ 20 10, 7 | trAyase dama AnityahotA ~RtavA sa rohidashvaH purukSurdyubhirasmAahabhirvAmamastu ~ 21 10, 18 | yathAhAnyanupUrvaM bhavanti yatha Rtava RtubhiryantisAdhu ~yathA 22 10, 168| katamaccanAhaH ~apAM sakhA prathamajA RtAvA kva svijjAtaH kuta AbabhUva ~


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License