Book, Hymn
1 1, 30 | A yad duvaH shatakratavA kAmaM jaritR^INAm ~RNorakSaM na
2 1, 85 | gachantImavasA citrabhAnavaH kAmaM viprasyatarpayanta dhAmabhiH ~
3 1, 178| babhUtha jaritRbhya UtI ~mA naH kAmaM mahayantamA dhag vishvA
4 2, 21 | shAshadushca ~sa vasvaH kAmaM pIparadiyAno brahmaNyato
5 3, 32 | pRNa vasupate vasUnAm ~imaM kAmaM mandayA gobhirashvaishcandravatA
6 3, 54 | purudhA gA iSaNya ~imaM kAmaM ... ~shunaM huvema ... ~ ~
7 4, 23 | sakhyaM sakhibhyo ye asmin kAmaM suyujaM tatasre || ~kim
8 5, 32 | sakhAyo ye tvAyA nidadhuH kAmam indra ||~ ~
9 5, 74 | yuvA yadI kRthaH punar A kAmam RNve vadhvaH || ~asti hi
10 6, 50 | adhriguH ~sa no niyudbhirA pRNa kAmaM vAjebhirashvibhiH ~gomadbhirgopate
11 7, 32 | madhau na makSa Asate ~indre kAmaM jaritAro vasUyavo rathe
12 7, 39 | matibhiryajñiyAnAM nakSat kAmaM martyAnAmasinvan ~dhAtA
13 7, 62 | candrA upamaM no arkamA naH kAmaM pUpurantustavAnAH ~dyAvAbhUmI
14 8, 19 | vAjebhirjigyurmahad dhanaM ye tve kAmaM nyerire ~bhadro no agnirAhuto
15 8, 24 | gIrbhir{R}NomyadrivaH ~A sma kAmaM jariturA manaH pRNa ~vishvani
16 8, 79 | rAtim ~vavRjyustRSyataH kAmam ~vidad yat pUrvyaM naSTamudIM
17 8, 99 | indrasya rAtayaH ~so asya kAmaM vidhato na roSati mano dAnAya
18 9, 8 | somA abhi priyam indrasya kAmam akSaran | ~vardhanto asya
19 10, 29 | arthaM na pAraM ye asya kAmaM janidhA ivagman ~girashca
20 10, 34 | akSAso asya vi tiranti kAmaM pratidIvnedadhata A kRtAni ~
21 10, 43 | tvadrigapa veti me manastve it kAmaM puruhUtashishraya ~rAjeva
22 10, 61 | yat kartvamabhavadabhIke kAmaM kRNvANepitari yuvatyAm ~
|