Book, Hymn
1 1, 30 | ushmasISTaye ~revatIrnaH sadhamAda indre santu tuvivAjAH ~kSumanto
2 1, 166| svaritAra AsabhiH sammishlA indre marutaH pariSTubhaH ~tad
3 2, 22 | abhisvarA niSadA gA avasyava indre hinvAnA draviNAnyAshata ~
4 3, 59 | dha deva bhavatha vishva indre ~sakha RbhubhiH puruhUta
5 4, 25 | yaMsat | ~priyaH sukRt priya indre manAyuH priyaH suprAvIH
6 6, 27 | HYMN 27~~vRSA mada indre shloka ukthA sacA someSu
7 6, 38 | stutaya RSINAM paspRdhra indre adhyukthArkA ~puruhUto yaH
8 6, 38 | divyarceva mAsA mimikSa indre nyayAmi somaH ~janaM na
9 7, 20 | ghoramAvivAsAt ~yajñairya indre dadhate duvAMsi kSayat sa
10 7, 32 | sacA madhau na makSa Asate ~indre kAmaM jaritAro vasUyavo
11 7, 32 | prasitayastaranti taM ya indre karmaNA bhuvat ~kastamindra
12 7, 94 | mA no rIradhataM nide ~indre agnA namo bRhat suvRktimerayAmahe ~
13 8, 3 | paprathacchava indraH sUryamarocayat ~indre ha vishvA bhuvanAni yemira
14 8, 3 | vishvA bhuvanAni yemira indre suvAnAsa indavaH ~abhi tvA
15 8, 13 | gira indraM sutAsa indavaH ~indre haviSmatIrvisho arANiSuH ~
16 8, 63 | anUSatendra gotrasya dAvane ~indre vishvAni vIryA kRtAni kartvAni
17 8, 72 | bapsataH kRNvate dharuNaM divi ~indre agnAnamaH svaH ~adhukSat
18 9, 11 | abhi shrINItana | ~indum indre dadhAtana || ~amitrahA vicarSaNiH
19 9, 96 | pavasva draviNaM dadhAna indre saM tiSTha janayAyudhAni ~
20 9, 97 | indurvAjI pavate gonyoghA indre somaH saha invan madAya ~
21 10, 92 | aryamendrodevebhirarvashebhirarvashaH ~indre bhujaM shashamAnAsa Ashata
22 10, 96 | sushipro harimanyusAyaka indre ni rUpAharitA mimikSire ~
|