Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
girvahase 2
girvaho 1
girvana 2
girvanah 22
girvanasam 2
girvanasamarcendram 1
girvanase 2
Frequency    [«  »]
22 dhavati
22 gachatam
22 gava
22 girvanah
22 gosu
22 grham
22 havih

Rig Veda (Sanskrit)

IntraText - Concordances

girvanah

   Book, Hymn
1 1, 5 | vishantvAshavaH somAsa indra girvaNaH ~shaM te santu pracetase ~ 2 1, 5 | abhi druhan tanUnAmindra girvaNaH ~IshAno yavayA vadham ~ ~ 3 3, 44| tava dyukSAsa indavaH ~girvaNaH pAhi naH sutaM madhordhArAbhirajyase ~ 4 3, 45| stomeSu vRtrahan ~uktheSvindra girvaNaH ~matayaH somapAmuruM rihanti 5 3, 55| rAdhAnAM pate ~pibA tvasya girvaNaH ~yaste anu svadhAmasat sute 6 4, 32| magham | ~stotRbhya indra girvaNaH || ~abhi tvA gotamA girAnUSata 7 4, 32| pauMsyA | ~suteSv indra girvaNaH || ~avIvRdhanta gotamA indra 8 6, 36| puruvIrAbhirvRSabha kSitInAmA girvaNaH suvitAya pra yAhi ~sa sargeNa 9 8, 1 | vivakSaNasya pItaye ~pibA tvasya girvaNaH sutasya pUrvapA iva ~pariSkRtasya 10 8, 12| vavakSitha ~imaM juSasva girvaNaH samudra iva pinvate ~indra 11 8, 24| rAye dyumnAyashavase ca girvaNaH ~endumindrAya siñcata pibati 12 8, 32| api Smasi stotAra indra girvaNaH ~tvaM no jinva somapAH ~ 13 8, 49| sutAsa indavo madA ya indra girvaNaH ~Apo na vajrinnanvokyaM 14 8, 51| tvA vayaM maghavannindra girvaNaH sutAvanto havAmahe ~kadA 15 8, 52| yasmai tvaM maghavannindra girvaNaH shikSo shikSasi dAshuSe ~ 16 8, 61| tvA vayaM maghavannindra girvaNaH sutAvanto havAmahe ~indra 17 8, 90| shavaso mahaH ~brahmA ta indra girvaNaH kriyante anatidbhutA ~imA 18 8, 93| sugaM kRdhi gRNAna indra girvaNaH ~tvaM ca maghavan vashaH ~ 19 8, 95| giro rathIrivAsthuH suteSu girvaNaH ~abhi tvA samanUSatendra 20 8, 95| shukrA acucyavuH sutAsa indra girvaNaH ~pibA tvasyAndhasa indra 21 8, 99| shravAMsyupamAnyukthyA suteSvindra girvaNaH ~shrAyanta iva sUryaM vishvedindrasya 22 9, 64| varivas kRdhyUrjaM janAya girvaNaH ~hare sRjAnaAshiram ~punAno


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License