Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
dhavatah 1
dhavatam 2
dhavate 3
dhavati 22
dhavatu 4
dhavih 1
dhavimabhih 1
Frequency    [«  »]
22 bhavantu
22 dah
22 data
22 dhavati
22 gachatam
22 gava
22 girvanah

Rig Veda (Sanskrit)

IntraText - Concordances

dhavati

   Book, Hymn
1 7, 32 | savanAni vRtrahan sunotyA ca dhAvati ~bhavA varUthaM maghavan 2 9, 3 | devo vipA kRto.ati hvarAMsi dhAvati ~pavamAno adAbhyaH ~eSa 3 9, 3 | ratnAnidAshuSe ~eSa divaM vi dhAvati tiro rajAMsi dhArayA ~pavamAnaHkanikradat ~ 4 9, 14 | gobhirvasAyate ~niriNAno vi dhAvati jahaccharyANi tAnvA ~atrA 5 9, 17 | rakSAMsi devayuH ~A kalasheSu dhAvati pavitre pari Sicyate ~ukthairyajñeSuvardhate ~ 6 9, 28 | manasas patiH ~avyo vAraM vi dhAvati ~eSa pavitre akSarat somo 7 9, 28 | dashabhirjAmibhiryataH ~abhi droNAni dhAvati ~eSa sUryamarocayat pavamAno 8 9, 37 | rocanA divaH pavamAno vi dhAvati ~rakSohA vAramavyayam ~sa 9 9, 37 | kavineSito.abhi droNAni dhAvati ~indurindrAyamaMhanA ~ ~ 10 9, 54 | sUrya ivopadRgayaM sarAMsi dhAvati ~sapta pravataA divam ~ayaM 11 9, 58 | HYMN 58~~tarat sa mandI dhAvati dhArA sutasyAndhasaH ~tarat 12 9, 58 | sutasyAndhasaH ~tarat sa mandI dhAvati ~usrA veda vasUnAM martasya 13 9, 58 | devyavasaH ~tarat sa mandI dhAvati ~dhvasrayoH puruSantyorA 14 9, 58 | dadmahe ~tarat sa mandI dhAvati ~A yayostriMshataM tanA 15 9, 58 | ca dadmahe ~tarat samandI dhAvati ~ ~ 16 9, 60 | pavamAno asiSyadat kalashAnabhi dhAvati ~indrasya hArdyAvishan ~ 17 9, 67 | ratnadhA asi ~A kalasheSu dhAvati shyeno varma vi gAhate ~ 18 9, 74 | raso.avyo vAraM vi pavamAna dhAvati ~sa mRjyamAnaH kavibhirmadintama 19 9, 75 | mAtarAshuciH ~romANyavyA samayA vi dhAvati madhordhArA pinvamAnA dive\- 20 9, 100| jigyuSo yathA dhArA sutasya dhAvati ~raMhamANAvyavyayaM vAraM 21 9, 103| sutaH ~vyAnashiH pavamAno vi dhAvati ~ ~ 22 9, 106| punAna UrmiNAvyo vAraM vi dhAvati ~agre vAcaHpavamAnaH kanikradat ~


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License