Book, Hymn
1 1, 22 | SIdata savitA stomyo nu naH ~dAtA rAdhAMsi shumbhati ~agne
2 2, 23 | sAsahirmRdho vicarSaNiH ~dAtA rAdhaH stuvate kAmyaM vasu
3 2, 38 | jaritre vAjapeshasam ~taM no dAta maruto vAjinaM ratha ApAnaM
4 3, 14 | agniM taM vo duvasyata dAtA yo vanitA magham ~sa naH
5 4, 17 | yo vRtraM sanitota vAjaM dAtA maghAni maghavA surAdhAH || ~
6 5, 7 | sa hi SmA dhanvAkSitaM dAtA na dAty A pashuH | ~hirishmashruH
7 5, 23 | tvaM hi satyo adbhuto dAtA vAjasya gomataH || ~vishve
8 6, 26 | kartA vIrAya suSvaya u lokaM dAtA vasu stuvate kIraye cit ~
9 6, 26 | sUririndro rAyo vishvavArasya dAtA ~ ~
10 6, 33 | sumataye cakAnAH ~maho hi dAtA vajrahasto asti mahAmu raNvamavase
11 7, 20 | kartA sudAse aha vA u lokaM dAtA vasu muhurA dAshuSe bhUt ~
12 7, 56 | makSU rAyaH suvIryasya dAta nU cid yamanya AdabhadarAvA ~
13 7, 97 | bhavema mILhuSe anAgA yo no dAtA parAvataH piteva || ~tam
14 8, 51 | cikradadAdijjaniSTa pauMsyam ~yo no dAtA vasUnAmindraM taM hUmahe
15 8, 52 | juhUmasi shravasyavaH ~yo no dAtA sa naH pitA mahAnugra IshAnakRt ~
16 8, 65 | asme dhehishravo bRhat ~dAtA me pRSatInAM rAjA hiraNyavInAm ~
17 8, 66 | AdRtyA shashamAnAya sunvate dAtA jaritra ukthyam ~yaH shakro
18 8, 90 | paramajyA RcISamaH ~tvaM dAtA prathamo rAdhasAmasyasi
19 8, 92 | bravItana ~indra in no mahAnAM dAtA vAjAnAM nRtuH ~mahAnabhijñvA
20 10, 54 | tArIstvamAjñAtAtvamindrAsi dAtA ~yo adadhAjjyotiSi jyotirantaryo
21 10, 55 | moghaM vasuspArhamuta jetota dAtA ~aibhirdade vRSNyA pauMsyAni
22 10, 115| saM yo vanA yuvatebhasmanA datA ~abhipramurA juhvA svadhvara
|