Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
pareto 2
pareyivamsam 1
pareyurena 1
pari 412
paribabhuvorvi 1
paribadhamanah 1
paribadho 2
Frequency    [«  »]
445 hi
430 yad
415 agne
412 pari
411 ta
410 ya
403 vam

Rig Veda (Sanskrit)

IntraText - Concordances

pari

    Book, Hymn
1 1, 6 | bradhnamaruSaM carantaM pari tasthuSaH ~rocanterocanA 2 1, 7 | ksitInAm ~indraM vo vishvatas pari havAmahe janebhyaH ~asmAkamastu 3 1, 10 | tira kRdhI sahasrasAM RSim ~pari tvA girvaNo gira imA bhavantu 4 1, 15 | vaha sAdayA yoniSu triSu ~pari bhUSa piba RtunA ~brAhmaNAdindra 5 1, 25 | hiraNyayaM varuNo vasta nirNijam ~pari spasho ni Sedire ~na yaM 6 1, 30 | cakraM rathasya yemathuH ~pari dyAmanyadIyate ~kasta uSaH 7 1, 31 | aN^girastamaH kavirdevAnAM pari bhUSasivratam ~vibhurvishvasmai 8 1, 31 | bhavasi shravAyyaH ~ya AhutiM pari vedA vaSaTkRtimekAyuragre 9 1, 31 | prayatadakSiNaM naraM varmeva syUtaM pari pAsi vishvataH ~svAdukSadmA 10 1, 32 | carSaNInAmarAn na nemiH pari tA babhUva ~ ~ 11 1, 33 | hinvAnAsastitirusta indraM pari spasho adadhAt sUryeNa ~ 12 1, 33 | spasho adadhAt sUryeNa ~pari yadindra rodasI ubhe abubhojIrmahinA 13 1, 34 | ashvinA yajatA dive-dive pari tridhAtu pRthivIm ashAyatam | ~ 14 1, 49 | prArannRtUnranu divo antebhyas pari ~vyuchantI hi rashmibhirvishvamAbhAsi 15 1, 50 | svayuktibhiH ~ud vayaM tamasas pari jyotiS pashyanta uttaram ~ 16 1, 54 | yadadyA cit kRNavaH kastvA pari ~tvamAvitha naryaM turvashaM 17 1, 61 | devapatnIrindrAyArkamahihatya UvuH ~pari dyAvApRthivI jabhra urvI 18 1, 61 | tveSasA ranta sindhavaH pari yad vajreNa sImayachat ~ 19 1, 62 | rodasI sudaMsAH ~sanAd divaM pari bhUmA virUpe punarbhuvA 20 1, 68 | sthAtushcarathamaktUnvyUrNot ~pari yadeSAmeko vishveSAM bhuvad 21 1, 69 | paprA samIcI divo najyotiH ~pari prajAtaH kratvA babhUtha 22 1, 72 | amRtAni vishvA ~asme vatsaM pari SantaM na vindannichanto 23 1, 76 | kA manISA ~ko vA yajñaiH pari dakSaM ta Apa kena vA te 24 1, 80 | sahasraM sAkamarcata pari STobhata viMshatiH ~shatainamanvanonavurindrAya 25 1, 93 | mAtarishvA jabhArAmathnAdanyaM pari shyenoadreH ~agnISomA brahmaNA 26 1, 95 | svayashasaM janeSu virocamAnaM pari SIM nayanti ~trINi jAnA 27 1, 95 | SIM nayanti ~trINi jAnA pari bhUSantyasya samudra ekaM 28 1, 95 | gobhiradbhiH ~kavirbudhnaM pari marmRjyate dhIH sA devatAtA 29 1, 105| adaH svarava pAdi divas pari ~mA somyasya shambhuvaH 30 1, 108| brahmaNi rAjani vAyajatrA ~ataH pari vRSaNAvA hi yAtamathA somasya 31 1, 112| vAjasAtau ~dyubhiraktubhiH pari pAtamasmAnariSTebhirashvinA 32 1, 115| namasyanto diva A pRSThamasthuH pari dyAvApRthivI yanti sadyaH ~ 33 1, 118| juSTvI narA duhitAsUryasya ~pari vAmashvA vapuSaH pataMgA 34 1, 121| mahiSashcakSata vrAM menAmashvasya pari mAtaraM goH ~nakSad dhavamaruNIH 35 1, 121| vanadhitirapasyAt sUro adhvare pari rodhanA goH ~yad dha prabhAsi 36 1, 121| cit parihitaM yadojo divas pari sugrathitaM tadAdaH ~anu 37 1, 124| purutamA dRshe kaM nAjAmiM na pari vRNakti jAmim ~arepasA tanvA 38 1, 127| uta kratuH ~adha smA te pari carantyajara shruSTIvAno 39 1, 132| yadinakSat ~asmAkaM shatrUn pari shUra vishvato darmA darSISTa 40 1, 133| hatA amitrA vailasthAnaM pari tRLhA asheran ~abhivlagyA 41 1, 135| paripUto adribhi spArhA vasAnaH pari koshamarSati shukrA vasAno 42 1, 136| varuNAyAvidhajjano.anarvANaM taM pari pAtoaMhaso dAshvAMsaM martamaMhasaH | 43 1, 140| jIvamastRtam ~adhIvasaM pari matu rihannaha tuvigrebhiH 44 1, 143| adabdhebhiradRpitebhiriSTe.animiSadbhiH pari pAhi no jAH ~ ~ 45 1, 146| abhavatsUryo nR^In ~didRkSeNyaH pari kASThAsu jenya ILenyo maho 46 1, 152| pipartyanRtaM ni tArIt ~prayantamit pari jAraM kanInAM pashyAmasi 47 1, 164| tajjarAya varvarti cakraM pari dyAM Rtasya ~A putrA agne 48 1, 164| sayujA sakhAyA samAnaM vRkSaM pari SasvajAte ~tayoranyaH pippalaM 49 1, 164| te vipashcitaH paribhuvaH pari bhavanti vishvataH ~an vi 50 1, 167| shUshuvAMso.arNo na dveSo dhRSatA pari SThuH ~vayamadyendrasya 51 1, 172| tRNaskandasya nu vishaH pari vRN^kta sudAnavaH ~UrdhvAn 52 1, 173| mithunA yajatraH ~nakSad dhotA pari sadma mitA yan bharad garbhamA 53 1, 180| suvitAyanavyam ~ariSTanemiM pari dyAmiyAnaM vi... ~ ~ 54 1, 183| vRko mA vRkIrA dadharSIn mA pari varktamutamAti dhaktam ~ 55 2, 1 | dyubhistvamAshushukSaNistvamadbhyastvamashmanas pari ~tvaM vanebhyastvamoSadhIbhyastvaM 56 2, 2 | ubhe anu ~sa hotA vishvaM pari bhUtvadhvaraM tamu havyairmanuSa 57 2, 5 | vocad brahmANi veru tat ~pari vishvAni kAvyA nemishcakramivAbhavat ~ 58 2, 6 | dveSAMsi ~sa no vRStiM divas pari sa no vAjamanarvANam ~sa 59 2, 13 | RturjanitrI tasyA apas pari makSU jAta Avishad yAsu 60 2, 13 | tadukthyam ~sadhrImA yanti pari bibhratIH payo vishvapsnyAya 61 2, 18 | vishvasmAdA januSo vedasas pari ~yenA pRthivyAM ni kriviM 62 2, 25 | vishvebhyo hi tvA bhuvanebhyas pari tvaSTAjanat sAmnaH\ sAmnaH 63 2, 29 | yuSmAkaM mitrAvaruNA praNItau pari shvabhreva duritAnivRjyAm ~ 64 2, 33 | AyudhairjeSi shatrUn druhe rISantaM pari dhehi rAjan ~asmAkebhiH 65 2, 34 | vayo na paptan vasmanas pari shravasyavohRSIvanto vanarSadaH ~ 66 2, 36 | ca yoshcarudrasya vashmi ~pari No hetI rudrasya vRjyAH 67 2, 36 | No hetI rudrasya vRjyAH pari tveSasya durmatirmahIgAt ~ 68 2, 39 | shucayo dIdivAMsamapAM napAtaM pari tasthurApaH ~tamasmerA yuvatayo 69 2, 39 | yuvatayo yuvAnaM marmRjyamAnAH pari yantyApaH ~sa shukrebhiH 70 2, 39 | mahimAnaM vahantIrhiraNyavarNAH pari yanti yahvIH ~hiraNyarUpaH 71 2, 39 | hiraNyavarNaH ~hiraNyayAt pari yonerniSadyA hiraNyadA dadatyannamasmai ~ 72 2, 39 | ghRtamannaM vahantIH svayamatkaiH pari dIyanti yahvIH ~ayAMsamagne 73 2, 45 | naH puraH ~indra AshAbhyas pari sarvAbhyo abhayaM karat ~ 74 3, 2 | pAvakashoce tava hi kSayaM pari hotaryajñeSu vRktabarhiSo 75 3, 2 | adhArayan ~so adhvarAya pari NIyate kaviratyo na vAjasAtayecanohitaH ~ 76 3, 3 | purohitaH ~kSayaM bRhantaM pari bhUSati dyubhirdevebhiragniriSito 77 3, 3 | jUtibhirvRdhe ~vibhAvA devaH suraNaH pari kSitIragnirbabhUva shavasAsumadrathaH ~ 78 3, 5 | rocanAnAm ~yadI bhRgubhyaH pari mAtarishvA guhA santaM havyavAhaM 79 3, 7 | mahadbhyAmanayanta shUSam ~ukSA ha yatra pari dhAnamaktoranu svaM dhAma 80 3, 9 | parAvato devebhyo mathitaM pari ~taM tvA martA agRbhNata 81 3, 12 | kSayaM pAvakashociSaH ~pari vishvAni sudhitAgnerashyAma 82 3, 13 | hitam ~indrAgnI rocanA divaH pari vAjeSu bhUSathaH ~tad vAMceti 83 3, 16 | mA no martasya durmatiH pari SThAt ~iLAmagne ... ~ ~ 84 3, 31 | na yAmannashvinoranivRtaH pari vRNaktyashmanastRNA dahan ~ 85 3, 33 | sUryasya maMhanA yajatre ~pari yat te mahimAnaM vRjadhyai 86 3, 35 | carata vadhena vavrivAMsaM pari devIradevam ~yajAma in namasA 87 3, 35 | puruhUta sindhurnAdrayaH pari Santo varanta ~itthA sakhibhya 88 3, 40 | somam ~A tU bhara mAkiretat pari SThAd vidmA hi tvA vasupatiM 89 3, 42 | dhAyase dhuH ~AtiSThantaM pari vishve abhUSañchriyo vasAnashcarati 90 3, 42 | trINi rAjAnA vidathe purUNi pari vishvAni bhUSathaH sadAMsi ~ 91 3, 42 | sAdhatho maho yad daivI svastiH pari NaH syAtam ~gopAjihvasya 92 3, 52 | pIyUSamapibo giriSThAm ~taM te mAtA pari yoSA janitrI mahaH piturdama 93 3, 55 | sutaM naH ~jAtaM yat tvA pari devA abhUSan mahe bharAya 94 3, 58 | bobhavIti mAyAH kRNvAnastanvaM pari svAm ~triryad divaH pari 95 3, 58 | pari svAm ~triryad divaH pari muhUrtamAgAt svairmantrairanRtupA 96 3, 58 | hinvantyashvamaraNaM na nityaM jyAvAjaM pari NayantyAjau ~ ~ 97 3, 62 | aramanta devIH pRthag vrajantIH pari SImavRñjan ~trI SadhasthA 98 3, 64 | pibatamasridhA sudAnU ~ashvinA pari vAmiSaH purUcIrIyurgIrbhiryatamAnA 99 3, 64 | ratho ha vAM RtajA adrijUtaH pari dyAvApRthivI yAti sadyaH ~ 100 4, 1 | dRdhram ubdhaM gA yemAnam pari Santam adrim | ~dRLhaM naro 101 4, 2 | shashamAno vi yoSan nainam aMhaH pari varad aghAyoH || ~yasya 102 4, 3 | navanta gobhiH | ~shunaM naraH pari Sadann uSAsam AviH svar 103 4, 6 | triviSTy eti pradiva urANaH || ~pari tmanA mitadrur eti hotAgnir 104 4, 9 | vishveSAm bhuvat || ~sa sadma pari NIyate hotA mandro diviSTiSu | ~ 105 4, 9 | asmAkaM shRNudhI havam || ~pari te dULabho ratho 'smAM ashnotu 106 4, 15 | hotA no adhvare vAjI san pari NIyate | ~devo deveSu yajñiyaH || ~ 107 4, 15 | devo deveSu yajñiyaH || ~pari triviSTy adhvaraM yAty agnI 108 4, 15 | deveSu prayo dadhat || ~pari vAjapatiH kavir agnir havyAny 109 4, 30 | vitasthAnAm adhi kSami | ~pari SThA indra mAyayA || ~uta 110 4, 31 | avidIdhayum || ~uta smA sadya it pari shashamAnAya sunvate | ~ 111 4, 33 | vAtajUtAs taraNibhir evaiH pari dyAM sadyo apaso babhUvuH || ~ 112 4, 36 | ukthyo rathas tricakraH pari vartate rajaH | ~mahat tad 113 4, 36 | sucetaso 'vihvarantam manasas pari dhyayA | ~tAM U nv asya 114 4, 36 | yUyam asmabhyaM dhiSaNAbhyas pari vidvAMso vishvA naryANi 115 4, 40 | shyenasyeva dhrajato aN^kasam pari dadhikrAvNaH sahorjA taritrataH || ~ 116 4, 41 | yuvAm id dhy avase pUrvyAya pari prabhUtI gaviSaH svApI | ~ 117 4, 43 | na UtI || ~uru vAM rathaH pari nakSati dyAm A yat samudrAd 118 4, 43 | ashvAn ghRNA vayo 'ruSAsaH pari gman | ~tad U Su vAm ajiraM 119 4, 45 | ajaro yo asti | ~yena sadyaH pari rajAMsi yAtho haviSmantaM 120 4, 49 | ca shasyate || ~ayaM vAm pari Sicyate soma indrAbRhaspatI | ~ 121 4, 52 | SyA sUnarI janI vyuchantI pari svasuH | ~divo adarshi duhitA || ~ 122 4, 56 | tarantI pipratI Rtam | ~pari yajñaM ni SedathuH ||~ ~ 123 5, 15 | siN^haM na kruddham abhitaH pari SThuH || ~mAteva yad bharase 124 5, 15 | vayo jarase yad dadhAnaH pari tmanA viSurUpo jigAsi || ~ 125 5, 16 | tam id yahvaM na rodasI pari shravo babhUvatuH || ~nU 126 5, 18 | svarNare shravAMsi dadhire pari || ~ye me pañcAshataM dadur 127 5, 29 | apa vran || ~katho nu te pari carANi vidvAn vIryR maghavan 128 5, 31 | atrAmimIthAH | ~shuSNasya cit pari mAyA agRbhNAH prapitvaM 129 5, 37 | A ca ghoSAt purU sahasrA pari vartayAte || ~na sa rAjA 130 5, 41 | shRNvantv ApaH puro na shubhrAH pari sruco babRhANasyAdreH || ~ 131 5, 44 | kaviH | ~ghraMsaM rakSantam pari vishvato gayam asmAkaM sharma 132 5, 47 | anantAsa uravo vishvataH sIm pari dyAvApRthivI yanti panthAH || ~ 133 5, 47 | asya gAvo divash caranti pari sadyo antAn || ~idaM vapur 134 5, 51 | somash camU suto 'matre pari Sicyate | ~priya indrAya 135 5, 53 | sindhur ni rIramat | ~mA vaH pari SThAt sarayuH purISiNy asme 136 5, 55 | uta dyAvApRthivI yAthanA pari shubhaM yAtAm anu rathA 137 5, 59 | ojasAntAn divo bRhataH sAnunas pari | ~ashvAsa eSAm ubhaye yathA 138 5, 64 | rishAdasam RcA mitraM havAmahe | ~pari vrajeva bAhvor jaganvAMsA 139 5, 65 | nayathaH | ~mA maghonaH pari khyatam mo asmAkam RSINAM 140 5, 73 | tiSThad raghuSyadaM sadA | ~pari vAm aruSA vayo ghRNA varanta 141 5, 75 | venatam | ~tirash cid aryayA pari vartir yAtam adAbhyA mAdhvI 142 5, 79 | chadayanti maghattaye | ~pari cid vaSTayo dadhur dadato 143 5, 83 | stanaya garbham A dhA udanvatA pari dIyA rathena | ~dRtiM su 144 6, 1 | samidhA havyadAtim ~ya AhutiM pari vedA namobhirvishvet sa 145 6, 4 | rodasI vi bhAsA ~citro nayat pari tamAMsyaktaH shociSA patmannaushijo 146 6, 7 | sukraturvaishvAnaro vi divo rocanA kaviH ~pari yo vishvA bhuvanAni paprathe. 147 6, 17 | pAhyaMhasaH ~tvaM taM deva jihvayA pari bAdhasva duSkRtam ~marto 148 6, 19 | dRlhAni dardrat ~mahAmadriM pari gA indra santaM nutthA acyutaM 149 6, 19 | santaM nutthA acyutaM sadasas pari svAt ~tava kratvA tava tad 150 6, 32 | stena Ishata mAghashaMsaH pari vo hetI rudrasya vRjyAH ~ 151 6, 52 | paryAbhRtaM sahaH ~apAmojmAnaM pari gobhirAvRtamindrasya vajraM 152 6, 53 | sadyashcid yasya carkRtiH pari dyAM devo naiti sUryaH ~ 153 6, 59 | sAdhantAmugra no dhiyaH ~pari tRndhi paNInAmArayA hRdayA 154 6, 61 | cana ~stotArasta iha smasi ~pari pUSA parastAd dhastaM dadhAtu 155 6, 69 | manojavebhiriSiraiH shayadhyai pari vyathirdAshuSo martyasya ~ 156 6, 70 | gRNAnA yathA pibAtho andhaH ~pari ha tyad vartiryAtho riSo 157 6, 74 | devAso adadhuH sajoSAH ~pari yad bhUtho rodasI cidurvI 158 6, 78 | prajAbhirjAyate dharmaNas pari yuvoH siktA viSurUpANi savratA ~ 159 6, 79 | pAyubhiS TvaM shivebhiradya pari pAhi no gayam ~hiraNyajihvaH 160 6, 84 | tatrAsmabhyamiSavaH sharma yaMsan ~RjIte pari vRMdhi no.ashmA bhavatu 161 6, 84 | vayunAni vidvAn pumAn pumAMsaM pari pAtu vishvataH ~AlAktA yA 162 7, 1 | sameddhAramaMhasa uruSyAt ~sujAtAsaH pari caranti vIrAH ~ayaM so agnirAhutaH 163 7, 1 | yamIshAnaH samidindhehaviSmAn ~pari yametyadhvareSu hotA ~tve 164 7, 4 | sahasAvannavIrA mApsavaH pari SadAma mAduvaH ~pariSadyaM 165 7, 5 | parame vyoman vAyurna pAthaH pari pAsi sadyaH ~tvaM bhuvanA 166 7, 31 | indrarodasI ~taM tvA marutvatI pari bhuvad vANI sayAvarI ~nakSamANA 167 7, 33 | pramanduH ~uttiSThan voce pari barhiSo nR^In na me dUrAdavitave 168 7, 33 | sedurvasiSThAH ~vidyuto jyotiH pari saMjihAnaM mitrAvaruNA yadapashyatAM 169 7, 33 | paridhiM vayiSyannapsarasaH pari jajñe vasiSThaH ~satre ha 170 7, 34 | pRthivI sajoSA ubhe rodasI pari pAsato naH ~anu tadurvI 171 7, 36 | ca vAjino.avantu ~mA naH pari khyadakSarA carantyavIvRdhan 172 7, 46 | te didyudavasRSTA divas pari kSmayA carati pari sAvRNaktu 173 7, 46 | divas pari kSmayA carati pari sAvRNaktu naH ~sahasraM 174 7, 50 | vandanaM bhuvadaSThIvantau pari kulphau ca dehat ~agniS 175 7, 50 | yan nadISu yadoSadhIbhyaH pari jAyate viSam ~vishve devA 176 7, 60 | kAshcid varuNadhrutaH saH ~pari dveSobhiraryamA vRNaktUruM 177 7, 67 | ekasmin yoge bhuraNA samAne pari vAM sapta sravato ratho 178 7, 69 | vartanibhyAm ~yuvoH shriyaM pari yoSAvRNIta sUro duhitA paritakmyAyAm ~ 179 7, 69 | devayantamavathaH shacIbhiH pari ghraMsamomanA vAM vayo gAt ~ 180 7, 75 | yujAnA parAkAt pañca kSitIH pari sadyo jigAti ~abhipashyantI 181 7, 76 | prAcInamuditA sUryasya ~yataH pari jAra ivAcarantyuSo dadRkSe 182 7, 84 | vAM ghRtAcI bAhvordadhAnA pari tmanA viSurUpA jigAti ~yuvo 183 7, 84 | setRbhirarajjubhiH sinIthaH ~pari no heLo varuNasya vRjyA 184 7, 87 | te dhAma varuNa priyANi ~pari spasho varuNasya smadiSTA 185 7, 93 | mendro no viSNurmarutaH pari khyan yUyaM pAta ... ~ ~ 186 7, 100| vadantaH ~saMvatsarasya tadahaH pari STha yan maNDUkAH prAvRSINaM 187 7, 101| yantu nisvaram ~indrAsomA pari vAM bhUtu vishvata iyaM 188 8, 1 | sa yoSadA gamad dhavaM na pari varjati ~tvaM puraM cariSNvaM 189 8, 6 | brahmapUrvacittaye ~ahamid dhi pituS pari medhAM Rtasya jagrabha ~ 190 8, 6 | prasvastvAsA garbhamacakriran ~pari dharmeva sUryam ~tvAmicchavasas 191 8, 8 | patmabhirarvAg jIvebhyas pari ~ ~ 192 8, 9 | vAM gharmo ashvinA stomena pari Sicyate ~ayaM somo madhumAn 193 8, 22 | dashuSo gRham ~yuvo rathasya pari cakramIyata IrmAnyad vAmiSaNyati ~ 194 8, 22 | trivandhuro hiraNyabhIshurashvinA ~pari dyAvApRthivI bhUSati shrutastena 195 8, 25 | vratA varuNasya dirghashrut ~pari yo rashminA divo.antAn mame 196 8, 26 | nRpAyyam ~vartirashvinA pari yAtamasmayU ~asmabhyaM su 197 8, 33 | pavitrasyaprasravaNeSu vRtrahan pari stotAra Asate ~svaranti 198 8, 34 | amuSya ... ~A yAhyarya A pari svAhA somasya pItaye ~divo 199 8, 39 | irajyasi ~tvAmApaH parisrutaH pari yanti svasetavo nabhantAmanyake 200 8, 41 | nabhantAmanyake same ~sa kSapaH pari Sasvaje nyusro mAyayA dadhe 201 8, 41 | mAyayA dadhe sa vishvaM pari darshataH ~tasya venIranu 202 8, 41 | Ashaye vishvA jAtAnyeSAm ~pari dhAmAni marmRshad varuNasya 203 8, 45 | dhUrvanti dhUrtayaH ~vRjyAma te pari dviSo.araM te shakra dAvane ~ 204 8, 45 | bhindhi vishvA apa dviSaH pari bAdho jahI mRdhaH ~vasuspArhaM 205 8, 47 | UtayaH suUtayo va UtayaH ~pari No vRNajannaghA durgANi 206 8, 47 | trite duSvapnyaM sarvamAptye pari dadmasyanehaso va UtayaH 207 8, 66 | shromatena na shushruve januSaH pari vRtrahA ~kadU mahIradhRSTA 208 8, 67 | siSedayaM mahe vRNaktu nas pari ~indra id dhi shruto vashI ~ 209 8, 68 | yasya te mahinA mahaH pari jmAyantam IyatuH | ~hastA 210 8, 69 | ava svarAti gargaro godhA pari saniSvaNat | ~piOgA pari 211 8, 69 | pari saniSvaNat | ~piOgA pari caniSkadad indrAya brahmodyatam || ~ 212 8, 72 | khedayA trivRtA divaH ~pari tridhAturadhvaraM jUrNireti 213 8, 72 | padaM haryatasya nidhAnyam ~pari dyAM jihvayAtanat ~ ~ 214 8, 76 | navasraktiM RtaspRsham ~indrAt pari tanvaM mame ~ ~ 215 8, 80 | rathaM sukaraM te kimit pari ~asmAn sujigyuSas kRdhi ~ 216 8, 88 | ririkSa ojasA divo antebhyas pari ~na tvA vivyAcaraja indra 217 8, 91 | shanairiva shanakairivendrAyendo pari srava ~kuvicchakat kuvit 218 8, 92 | kRSTiSu ~indrAya madvane sutaM pari STobhantu no giraH ~arkamarcantu 219 9, 7 | sadmAbhi satyo adhvaraH || ~pari yat kAvyA kavir nRmNA vasAno 220 9, 7 | RNvanti vedhasaH || ~avyo vAre pari priyo harir vaneSu sIdati | ~ 221 9, 8 | vastrANy aruSo hariH | ~pari gavyAny avyata || ~maghona 222 9, 8 | A visha || ~vRSTiM divaH pari srava dyumnam pRthivyA adhi | ~ 223 9, 9 | HYMN 9~~pari priyA divaH kavir vayAMsi 224 9, 10 | yajño na sapta dhAtRbhiH || ~pari suvAnAsa indavo madAya barhaNA 225 9, 11 | indrAya soma pAtave madAya pari Sicyase | ~manashcin manasas 226 9, 12 | pavitra AhitaH ~taminduH pari Sasvaje ~pra vAcaminduriSyati 227 9, 14 | HYMN 14~~pari prAsiSyadat kaviH sindhorUrmAvadhi 228 9, 14 | pRSThA gRbhNata vAjinaH ~pari divyAni marmRshad vishvAni 229 9, 17 | kalasheSu dhAvati pavitre pari Sicyate ~ukthairyajñeSuvardhate ~ 230 9, 18 | HYMN 18~~pari suvAno giriSThAH pavitre 231 9, 18 | mAtareva dohate ~madeSu ... ~pari yo rodasI ubhe sadyo vAjebhirarSati ~ 232 9, 20 | gomantaminvati ~pavamAnaH sahasriNam ~pari vishvAni cetasA mRshase 233 9, 27 | eSa indrAya vAyave svarjit pari Sicyate ~pavitre dakSasAdhanaH ~ 234 9, 39 | 39~~AshurarSa bRhanmate pari priyeNa dhAmnA ~yatra devA 235 9, 39 | yAtayanniSaH ~vRSTindivaH pari srava ~suta eti pavitra 236 9, 39 | virocayan ~ayaM sa yo divas pari raghuyAmA pavitra A ~sindhorUrmA 237 9, 41 | uSAH sUryo na rashmibhiH ~pari NaH sharmayantyA dhArayA 238 9, 42 | pratnena manmanA devo devebhyas pari ~dhArayA pavate sutaH ~vAvRdhAnAya 239 9, 42 | pratnamit payaH pavitre pari Sicyate ~krandan devAnajIjanat ~ 240 9, 49 | vRSTimA su no.apAmUrmiM divas pari ~ayakSmA bRhatIriSaH ~tayA 241 9, 50 | yadavya eSisAnavi ~avyo vAre pari priyaM hariM hinvantyadribhiH ~ 242 9, 52 | HYMN 52~~pari dyukSaH sanadrayirbharad 243 9, 52 | pratnebhiradhvabhiravyo vAre pari priyaH ~sahasradhAro yAt 244 9, 54 | bhuvanopari ~somo devo nasUryaH ~pari No devavItaye vAjAnarSasi 245 9, 55 | no andhasA puSTam\-puSTaM pari srava ~soma vishvA ca saubhagA ~ 246 9, 56 | HYMN 56~~pari soma RtaM bRhadAshuH pavitre 247 9, 56 | tvamindrAya viSNave svAdurindo pari srava ~nR^In stotR^InpAhyaMhasaH ~ ~ 248 9, 61 | HYMN 61~~ayA vItI pari srava yasta indo madeSvA ~ 249 9, 61 | adha tyaM turvashaM yadum ~pari No ashvamashvavid gomadindo 250 9, 62 | sIdan yonA vaneSvA ~tvamindo pari srava svAdiSTho aN^girobhyaH ~ 251 9, 62 | purushcandrampuruspRham ~eSa sya pari Sicyate marmRjyamAna AyubhiH ~ 252 9, 62 | punAno arSasi ~sanadvAjaH pari srava ~uta no gomatIriSo 253 9, 63 | vAjaM gomantamA bhara ~pari vAje na vAjayumavyo vAreSu 254 9, 64 | rashmayaH ~ketuM kRNvan divas pari vishvA rUpAbhyarSasi ~samudraH 255 9, 64 | samudramindavaH ~agmannRtasya yonimA ~pari No yAhyasmayurvishvA vasUnyojasA ~ 256 9, 65 | rucA\-rucA devo devebhyas pari ~vishvA vasUnyAvisha ~A 257 9, 65 | janeSupañcasu ~te no vRSTiM divas pari pavantAmA suvIryam ~suvAnA 258 9, 66 | pratIcI soma tasthatuH ~pari dhAmAni yAni te tvaM somAsi 259 9, 67 | abhi droNA kanikradat ~pari pra soma te raso.asarji 260 9, 69 | praghnatAmiva madhumAn drapsaH pari vAramarSati ~avye vadhUyuH 261 9, 69 | vAramarSati ~avye vadhUyuH pavate pari tvaci shrathnIte naptIraditer{ 262 9, 69 | hariramartyo nirNijAnaH pari vyata ~divas pRSThaM barhaNA 263 9, 69 | sAkamIrate ~tantuM tataM pari sargAsa Ashavo nendrAd Rte 264 9, 70 | shashrathe ~tejiSThA apo maMhanA pari vyata yadI devasya shravasA 265 9, 71 | nenikte apsu yajate parImaNi ~pari dyukSaM sahasaH parvatAvRdhaM 266 9, 71 | suparNo.ava cakSata kSAM somaH pari kratunA pashyate jAH ~ ~ 267 9, 72 | matsaraH ~sa tU pavasva pari pArthivaM raja stotre shikSannAdhUnvate 268 9, 73 | tanvamavIvRdhan ~pavitravantaH pari vAcamAsate pitaiSAM pratno 269 9, 73 | tvacamasiknIM bhUmano divas pari ~pratnAn mAnAdadhyA ye samasvarañchlokayantrAso 270 9, 75 | madhordhArA pinvamAnA dive\-dive ~pari soma pra dhanvA svastaye 271 9, 76 | matInAmasamaSTakAvyaH ~vRSeva yUthA pari koshamarSasyapAmupasthe 272 9, 77 | pUrvyaH pavate yaM divas pari shyeno mathAyadiSitastiro 273 9, 78 | yAti niSkRtam ~indrAya soma pari Sicyase nRbhirnRcakSA UrmiH 274 9, 80 | Rtena devAn havate divas pari ~bRhaspate ravathenA vi 275 9, 83 | sadma daivyaM nabho vasAnaH pari yAsyadhvaram ~rAjA pavitraratho 276 9, 84 | bhuvanAnyamartyo vishvAni somaH pari tAnyarSati ~kRNvan saMcRtaM 277 9, 85 | 85~~indrAya soma suSutaH pari sravApAmIvA bhavatu rakSasA 278 9, 86 | madhumanta indavo madintamAsaH pari koshamAsate ~pra te madAso 279 9, 86 | rashmayo dhruvasya sataH pari yanti ketavaH ~yadI pavitre 280 9, 86 | niSkRtam ~sahasradhAraH pari koshamarSati vRSA pavitramatyeti 281 9, 86 | pUrvyaH kavirnRbhiryataH pari koshAnacikradat ~tritasya 282 9, 86 | pariSkRtam ~avye punAnaM pari vAra UrmiNA hariM navante 283 9, 86 | haryataH kaviratyo na krILan pari vAramarSati ~asashcataH 284 9, 86 | udanyuvaH ~kSipo mRjanti pari gobhirAvRtaM tRtIye pRSThe 285 9, 86 | sa sUryasya rashmibhiH pari vyata tantuM tanvAnastrivRtaMyathA 286 9, 86 | kanikradat ~sahasradhAraH pari Sicyate hariH punAno vAcaM 287 9, 86 | skambho diva udyato madaH pari tridhAturbhuvanAnyarSati ~ 288 9, 86 | kratuvin na ukthyo.avyo vAre pari dhAva madhu priyam ~jahi 289 9, 87 | HYMN 87~~pra tu drava pari koshaM ni SIda nRbhiH punAno 290 9, 87 | madhumAnindra somo vRSA vRSNe pari pavitre akSAH ~sahasrasAH 291 9, 87 | asRgrañchravasyavo na pRtanAjo atyAH ~pari hi SmA puruhUto janAnAM 292 9, 87 | abhi vAjamarSa ~eSa suvAnaH pari somaH pavitre sargo na sRSTo 293 9, 87 | indradhArA ~uta sma rAshiM pari yAsi gonAmindreNa soma sarathaM 294 9, 89 | pRchate gA asya cakSasA pari pAtyukSA ~madhupRSThaM ghoramayAsamashvaM 295 9, 89 | namasA punAnAstA IM vishvataH pari Santi pUrvIH ~viSTambho 296 9, 92 | HYMN 92~~pari suvAno hariraMshuH pavitre 297 9, 92 | manuM dasyave karabhIkam ~pari sadmeva pashumAnti hotA 298 9, 94 | RtAyantIrabhi vAvashra indum ~pari yat kaviH kAvyA bharate 299 9, 96 | manISyaMshorUrmimIraya gA iSaNyan ~pari priyaH kalashe devavAta 300 9, 96 | sanaye dhanAnAm ~vRSeva yUthA pari koshamarSan kanikradaccamvorAvivesha ~ 301 9, 96 | pavamAno mahobhiH kanikradat pari vArANyarSa ~krILañcamvorA 302 9, 97 | madAyodagrAbhasya namayan vadhasnaiH ~pari varNaM bharamANo rushantaM 303 9, 97 | rushantaM gavyurno arSa pari soma siktaH ~juSTvI na indo 304 9, 97 | juSTo madAya devatAta indo pari SNunA dhanva sAno avye ~ 305 9, 97 | sahasradhAraH surabhiradabdhaH pari srava vAjasAtau nRSahye ~ 306 9, 97 | evA na indo abhi devavItiM pari srava nabho arNashcamUSu ~ 307 9, 97 | nastvaM rathiro deva soma pari srava camvoH pUyamAnaH ~ 308 9, 98 | tuvidyumnaM vibhvAsaham ~pari Sya suvAno: avyayaM rathe 309 9, 98 | hito hiyAno dhArAbhirakSAH ~pari Sya suvAno akSA induravye 310 9, 98 | kAmyaM prasnApayantyUrmiNam ~pari tyaM haryataM hariM babhruM 311 9, 98 | vAreNa ~yo devAn vishvAnit pari madena saha gachati ~asya 312 9, 98 | indrAya soma pAtave vRtraghne pari Sicyase ~nare ca dakSiNAvate 313 9, 100| pArthivA divyA ca soma puSyasi ~pari te jigyuSo yathA dhArA sutasya 314 9, 103| bharA matibhirjujoSate ~pari vArANyavyayA gobhirañjAno 315 9, 103| SadhasthA punAnaH kRNute hariH ~pari koshaM madhushcutamavyaye 316 9, 103| vANIr{R}SINAM sapta nUSata ~pari NetA matInAM vishvadevo 317 9, 103| punAnashcamvorvishad dhariH ~pari daivIranu svadhA indreNa 318 9, 103| vAghad vAghadbhiramartyaH ~pari saptirna vAjayurdevo devebhyaH 319 9, 104| gAyata ~shishuM na yajñaiH pari bhUSata shriye ~samI vatsaM 320 9, 105| kaM cidatriNam ~sAhvAnindo pari bAdho apa dvayum ~ ~ 321 9, 106| dhanvA soma jAgRvirindrAyendo pari srava ~dyumantaM shuSmamA 322 9, 107| somamadribhiH ~nUnaM punAno.avibhiH pari sravAdabdhaH surabhintaraH ~ 323 9, 107| shrINanto gobhiruttaram ~pari suvAnashcakSase devamAdanaH 324 9, 107| punAnaH soma jAgRviravyo vAre pari priyaH ~tvaM viproabhavo. 325 9, 107| deveSu raNyati ~apo vasAnaH pari gobhiruttaraH sIdan vaneSvavyata ~ 326 9, 107| matsaraH ~sa tU pavasva pari pArthivaM rajo divyA ca 327 9, 107| prayAMsi ca ~apo vasAnaH pari koshamarSatindurhiyAnaH 328 9, 108| varmIva dhRSNavA ruja ~A sotA pari SiñcatAshvaM na stomamapturaM 329 9, 109| HYMN 109~~pari pra dhanvendrAya soma svAdur 330 9, 110| Su pra dhanva vAjasAtaye pari vRtrANi sakSaNiH ~dviSastaradhyA 331 9, 112| sunvantamichatIndrAyendo pari srava ~jaratIbhiroSadhIbhiH 332 9, 112| ashmabhirdyubhirhiraNyavantamichatIndrAyendo pari srava ~kArurahaM tato bhiSagupalaprakSiNI 333 9, 112| gA iva tasthimendrAyendo pari srava ~ashvo voLhA sukhaM 334 9, 112| maNDUka ichatIndrAyendo pari srava ~ ~ 335 9, 113| kariSyan vIryaM mahadindrAyendo pari srava ~A pavasva dishAM 336 9, 113| shraddhayA tapasA suta indrAyendo pari srava ~parjanyavRddhaM mahiSaM 337 9, 113| soma pariSkRta indrAyendo pari srava ~satyamugrasya bRhataH 338 9, 113| brahmaNA hara indrAyendo pari srava ~yatra brahmA pavamAna 339 9, 113| somenAnandaM janayannindrAyendo pari srava ~yatra jyotirajasraM 340 9, 113| pavamAnAmRte loke akSita indrAyendo pari srava ~yatra rAjA vaivasvato 341 9, 113| mAmamRtaM kRdhIndrAyendo pari srava ~yatrAnukAmaM caraNaM 342 9, 113| mAmamRtaM kRdhIndrAyendo pari srava ~yatra kAmA nikAmAshca 343 9, 113| mAmamRtaM kRdhIndrAyendo pari srava ~ ~ 344 9, 114| somAvidhan mana indrAyendo pari srava ~RSe mantrakRtAM stomaiH 345 9, 114| somAbhi rakSa na indrayendo pari srava ~yat te rAjañchRtaM 346 10, 1 | oSadhISu ~citraH shishuH pari tamAMsyaktUn pra mAtRbhyo 347 10, 10 | vIrA divo dhartAraurviyA pari khyan ~ushanti ghA te amRtAsa 348 10, 10 | kilatvAM kakSyeva yuktaM pari SvajAte libujeva vRkSam ~ 349 10, 10 | Su tvaM yamyanya u tvAM pari SvajAte libujevavRkSam ~ 350 10, 11 | gandharvIrapyA ca yoSaNA nadasya nAde pari pAtume manaH ~iSTasya madhye 351 10, 12 | sUrye jyotiradadhurmAsyaktUn pari dyotaniM caratoajasrA ~yasmin 352 10, 14 | pathirakSInRcakSasau ~tAbhyAmenaM pari dehi rAjan svasti cAsmAanamIvaM 353 10, 16 | karasi jAtavedo.atheme:naM pari dattAtpitRbhyaH ~yadA gachAtyasunItimetAmathA 354 10, 16 | yobrAhmaNAnAvivesha ~agnervarma pari gobhirvyayasva saM prorNuSva 355 10, 17 | vidvAnanaSTapashurbhuvanasya gopAH ~sa tvaitebhyaH pari dadat pitRbhyo.agnirdevebhyaH 356 10, 17 | suvidatriyebhyaH ~AyurvishvAyuH pari pAsati tvA pUSA tvA pAtu 357 10, 17 | dhiSaNAyAupasthAt ~adhvaryorvA pari vA yaH pavitrAt taM te juhomimanasA 358 10, 19 | dehi ~jIvAbhirbhunajAmahai ~pari vo vishvato dadha UrjA ghRtena 359 10, 22 | shacIbhirvedyAnAm ~shuSNaM pari pradakSiNid vishvAyave ni 360 10, 27 | aparonu darSat ~dve pavaste pari taM na bhUto yo asya pArerajaso 361 10, 30 | madacyutamaushAnaM nabhojAM pari tritantuMvicarantamutsam ~ 362 10, 31 | taranto vishvAduritA syAma ~pari cin marto draviNaM mamanyAd 363 10, 32 | jarA vA yeSvamRteSu dAvane pari vaUmebhyaH siñcatA madhu ~ 364 10, 34 | vindAmikitavasya bhogam ~anye jAyAM pari mRshantyasya yasyAgRdhad 365 10, 37 | shaMsata ~sA mA satyoktiH pari pAtu vishvato dyAvA ca yatratatanannahAni 366 10, 37 | ArohantaM bRhataH pAjasas pari vayaMjIvAH prati pashyema 367 10, 38 | vRSabharadhracodanam ~pra muñcasva pari kutsAdihA gahi kimutvAvAn 368 10, 40 | shiñjAramushanAmupArathuH ~yuvo rarAvA pari sakhyamAsate yuvorahamavasA 369 10, 42 | dhanAnyasmAkenavRjanenA jayema ~bRhaspatirnaH pari pAtu pashcAdutottarasmAdadharAdaghAyoH ~ 370 10, 43 | sadhrIcIrvishvAushatIranUSata ~pari Svajante janayo yathA patiM 371 10, 43 | TaremAmatiM ... ~bRhaspatirnaH pari ... ~ ~ 372 10, 44 | TaremAmatiM ... ~bRhaspatirnaH pari ... ~ ~ 373 10, 45 | HYMN 45~~divas pari prathamaM jajñe agnirasmad 374 10, 48 | ajanayamaheradhi ~ahaM dasyubhyaH pari nRmNamA dade gotrA shikSandadhIce 375 10, 49 | rocanAkaram ~ahaM sUryasya pari yAmyAshubhiH praitashebhirvahamAnaojasA ~ 376 10, 56 | nivivishuH punaH ~sahobhirvishvaM pari cakramU rajaH pUrvA dhAmAnyamitAmimAnAH ~ 377 10, 62 | aN^girasaHsUnavaste agneH pari jajñire ~ye agneH pari jajñire 378 10, 62 | agneH pari jajñire ~ye agneH pari jajñire virUpAso divas pari ~ 379 10, 62 | pari jajñire virUpAso divas pari ~navagvo nudashagvo aN^girastamo 380 10, 63 | stha jAtA aditerabdhyas pari ye pRthivyAstema iha shrutA 381 10, 63 | prajAbhirjAyatedharmaNas pari ~yamAdityAso nayathA sunItibhirativishvAni 382 10, 66 | sUrayaH ~indro vasubhiH pari pAtu no gayamAdityairno 383 10, 72 | anvajAyanta taduttAnapadas pari ~bhUrjajña uttAnapado bhuva 384 10, 72 | aditerdakSoajAyata dakSAd vaditiH pari ~aditirhyajaniSTa dakSa 385 10, 72 | putrAso aditerye jAtAstanvas pari ~devAnupaprait saptabhiH 386 10, 75 | RjItyenI rushatI mahitvA pari jrayAMsi bharate rajAMsi ~ 387 10, 85 | mAyayaitau shishU kriLantau pari yatoadhvaram ~vishvAnyanyo 388 10, 87 | avaramparaM ca ~utAntarikSe pari yAhi rAjañ jambhaiH sandhehyabhi 389 10, 87 | nRcakSaH ~nRcakSA rakSaH pari pashya vikSu tasya trINi 390 10, 87 | purastAdadharAdudaktAt kaviH kAvyena pari pAhirAjan ~sakhe sakhAyamajaro 391 10, 87 | martAnamartyastvaM naH ~pari tvAgne puraM vayaM vipraM 392 10, 97 | avapatantIravadan diva oSadhayas pari ~yaM jIvamashnavAmahai na 393 10, 99 | yAtApaduSpadA yan svarSAtA pari SadatsaniSyan ~anarvA yacchatadurasya 394 10, 101| vAshIbhistakSatAshmanmayIbhiH ~pari SvajadhvaM dasha kakSyAbhirubhe 395 10, 103| bAhushardhyugradhanvApratihitAbhirastA ~bRhaspate pari dIyA rathena rakSohAmitrAnapabAdhamAnaH ~ 396 10, 108| imA gAvaH sarame yA aichaH pari divo antAn subhagepatantI ~ 397 10, 115| jrayasAnasyAjara dhakSorna vAtAH pari santyacyutAH ~A raNvAso 398 10, 116| prerayaMnAvamarkaiH ~ayA iva pari caranti devA ye asmabhyandhanadA 399 10, 121| tvadetAnyanyo vishvA jAtAni pari tAbabhUva ~yatkAmAste juhumastan 400 10, 126| parSaNyati dviSaH ~yUyaM vishvaM pari pAtha varuNo mitro aryamA ~ 401 10, 128| pratinudan pareSAmadabdho gopAH pari pAhi nastvam ~pratyañco 402 10, 133| vishvaM puSyasi vAryaM taM tvA pari SvajAmahenabhantAmanyakeSAM 403 10, 135| prAvartayo rathaM viprebhyas pari ~taMsAmAnu prAvartata samito 404 10, 139| tadanvavaidindro rArahANa AsAM pari suryasyaparidhinrapashyat ~ 405 10, 139| amRtAni vocadindro dakSaM pari jAnAdahInAm ~ ~ 406 10, 142| purashcarantipashupA iva tmanA ~uta vA u pari vRNakSi bapsad bahoragna 407 10, 151| havAmahe shraddhAM madhyandinaM pari ~shraddhAM sUryasya nimruci 408 10, 165| agnirhi vipro juSatAM havirnaH pari hetiH pakSiNI novRNaktu ~ 409 10, 165| nudata praNodamiSaM madantaH pari gAMnayadhvam ~saMyopayanto 410 10, 167| HYMN 167~~tubhyedamindra pari Sicyate madhu tvaM sutasya 411 10, 167| mandAnamandhaso havAmahe pari shakraMsutAnupa ~imaM no 412 10, 179| jagAma sUro adhvanovimadhyam ~pari tvAsate nidhibhiH sakhAyaH


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License