Book, Hymn
1 1, 168| sahasriyAso apAM normaya AsA gAvo vandyAso nokSaNaH ~
2 2, 1 | agne vishve anRtAso adruha AsA devA haviradantyAhutam ~
3 4, 27 | mAm apa joSaM jabhArAbhIm Asa tvakSasA vIryeNa | ~IrmA
4 4, 35 | kimmayaH svic camasa eSa Asa yaM kAvyena caturo vicakra | ~
5 4, 56 | sa it svapA bhuvaneSv Asa ya ime dyAvApRthivI jajAna | ~
6 5, 2 | na yeSAM gopA araNash cid Asa | ~ya IM jagRbhur ava te
7 5, 17 | asya hi svayashastara AsA vidharman manyase | ~taM
8 5, 17 | nU na id dhi vAryam AsA sacanta sUrayaH | ~Urjo
9 5, 44 | sukrato paro mAyAbhir Rta Asa nAma te || ~atyaM haviH
10 5, 53 | eSAM ko vA purA sumneSv Asa marutAm | ~yad yuyujre kilAsyaH || ~
11 6, 3 | bhasadashvo na yamasAna AsA ~vijehamAnaH parashurna
12 6, 52 | ayaM svAduriha madiSTha Asa yasyendro vRtrahatye mamAda ~
13 7, 1 | kutashcit ~dakSAyyo yo dama Asa nityaH ~preddho agne dIdihi
14 7, 86 | tubhyaM varuNo hRNIte ~kimAga Asa varuNa jyeSThaM yat stotAraM
15 7, 97 | indra || ~vaSaT te viSNav Asa A kRNomi tan me juSasva
16 7, 98 | babhUtha || ~vaSaT te viSNav Asa A kRNomi tan me juSasva
17 7, 101| shayAte ~yadi vAhamanRtadeva Asa moghaM vA devAnapyUhe agne ~
18 8, 19 | havyAnyairayatA manurhito deva AsA sugandhinA ~vivAsate vAryANi
19 10, 1 | bRhannabhi pAtitRtIyam ~AsA yadasya payo akrata svaM
20 10, 31 | svid vanaM ka u sa vRkSa Asa yato dyAvApRthivIniSTatakSuH ~
21 10, 81 | svid vanaM ka u sa vRkSa Asa yato dyAvApRthivIniSTatakSuH ~
22 10, 115| prothantampravapantamarNavam ~AsA vahniM na shociSA virapshinammahivrataM
|