Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
yajati 9
yajato 7
yajatodhisnya 1
yajatra 21
yajatrah 12
yajatraih 2
yajatrair 1
Frequency    [«  »]
21 vidhema
21 viprah
21 vrsno
21 yajatra
21 yato
21 yavistha
20 antariksam

Rig Veda (Sanskrit)

IntraText - Concordances

yajatra

   Book, Hymn
1 1, 14 | madhvaH sujihva pAyaya ~ye yajatrA ya IDyAste te pibantu jihvayA ~ 2 1, 76 | devaiH ~veSi hotramuta potraM yajatra bodhi prayantarjanitarvasUnAm ~ 3 1, 180| vAM jUrNo vAmakSuraMhaso yajatrA ~ni yad yuvethe niyutaH 4 1, 189| vidvAn veSi prapitve manuSo yajatra ~abhipitve manave shAsyo 5 2, 32 | grabhISTa ~arvAñco adyA bhavatA yajatrA A vo hArdi bhayamAno vyayeyam ~ 6 2, 34 | shami ~etA vo vashmyudyatA yajatrA atakSannAyavo navyase sam ~ 7 3, 6 | devAH ~UmA vA ye suhavAso yajatrA Ayemire rathyo agne ashvAH ~ 8 3, 15 | Satsi madhya A barhirUtaye yajatra ~dravatAM ta uSasA vAjayantI 9 3, 23 | pRthivyAM yadoSadhISvapsvA yajatra ~yenAntarikSamurvAtatantha 10 3, 38 | sutasyAgnervA pAhi jihvayA yajatra ~adhvaryorvA prayataM shakra 11 5, 55 | juSadhvaM no havyadAtiM yajatrA vayaM syAma patayo rayINAm ||~ ~ 12 6, 12 | tatAna ~A yasmin tve svapAke yajatra yakSad rAjan sarvatAteva 13 6, 58 | STha ~ye agnijihvA uta vA yajatrA AsadyAsmin barhiSi mAdayadhvam ~ 14 6, 58 | vivAse ~asmin no adya vidathe yajatrA vishve devA haviSi mAdayadhvam ~ ~ 15 7, 14 | vidhema vayaM dAshema suSTutI yajatra ~vayaM ghRtenAdhvarasya 16 7, 43 | kaH ~te sISapanta joSamA yajatrA Rtasya dhArAH sudughA duhAnAH ~ 17 7, 57 | karAma ~mA vastasyAmapi bhUmA yajatrA asme vo astu sumatishcaniSThA ~ 18 8, 57 | pUrvyeNa yuktA rathena taviSaM yajatrA ~AgachataM nAsatyA shacIbhiridaM 19 10, 11 | samitirbhavAti devI deveSu yajatA yajatra ~ratnA ca yad vibhajAsi 20 10, 61 | payasausriyAyAH ~ta U Su No maho yajatrA bhUta devAsa Utaye sajoSAH ~ 21 10, 63 | ruhemA svastaye ~vishve yajatrA adhi vocatotaye trAyadhvaM


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License