Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
vrsnedadhato 1
vrsni 3
vrsnirejati 1
vrsno 21
vrsnya 6
vrsnyam 12
vrsnyani 7
Frequency    [«  »]
21 vamam
21 vidhema
21 viprah
21 vrsno
21 yajatra
21 yato
21 yavistha

Rig Veda (Sanskrit)

IntraText - Concordances

vrsno

   Book, Hymn
1 1, 32 | vajramadhi sAnau jaghAna ~vRSNo vadhriH pratimAnaM bubhUSan 2 1, 164| bhuvanasyanAbhiH ~pRchAmi tvA vRSNo ashvasya retaH pRchAmi vAcaH 3 1, 164| bhuvanasya nAbhiH ~ayaM somo vRSNo ashvasya reto brahmAyaM 4 2, 11 | rodasI bhiyAne kanikradato vRSNo asya vajrAt ~aroravId vRSNo 5 2, 11 | vRSNo asya vajrAt ~aroravId vRSNo asya vajro.amAnuSaM yan 6 2, 16 | vRSaNA harI vRSabhANyAyudhA ~vRSNo madasya vRSabha tvamIshiSa 7 3, 7 | prayakSe ~divakSaso dhenavo vRSNo ashvA devIrA tasthau madhumad 8 3, 7 | rodasI A vivesha ~jAnanti vRSNo aruSasya shevamuta bradhnasya 9 3, 42 | vasAnashcarati svarociH ~mahat tad vRSNo asurasya nAmA vishvarUpo 10 4, 5 | asya shriye samidhAnasya vRSNo vasor anIkaM dama A ruroca | ~ 11 5, 41 | shaMsaM naryo abhiSTau || ~vRSNo astoSi bhUmyasya garbhaM 12 5, 83 | maruto rarIdhvam pra pinvata vRSNo ashvasya dhArAH | ~arvAN^ 13 6, 6 | adha jihvA pApatIti pra vRSNo goSuyudho nAshaniH sRjAnA ~ 14 6, 8 | HYMN 8~~pRkSasya vRSNo aruSasya nU sahaH pra nu 15 7, 3 | ud yasya te navajAtasya vRSNo.agne carantyajarA idhAnAH ~ 16 8, 4 | shramiSmograsya sakhye tava ~mahat te vRSNo abhicakSyaM kRtaM pashyema 17 8, 63 | prAvashcakrasya vartanim ~asya vRSNo vyodana uru kramiSTa jIvase ~ 18 9, 10 | pratnA RNvanti kAravaH | ~vRSNo harasa AyavaH || ~samIcInAsa 19 10, 3 | sakhyuHshivasya ~iDyasya vRSNo bRhataH svAso bhAmAso yAmannaktavashcikitre ~ 20 10, 92 | bhayatetavIyasaH ~bhImasya vRSNo jaTharAdabhishvaso dive\- 21 10, 103| marutoyantvagram ~indrasya vRSNo varuNasya rAjña AdityAnAM


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License