Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
vipo 6
vipodham 1
vipra 68
viprah 21
viprahim 1
vipraih 1
viprairabhistuto 1
Frequency    [«  »]
21 vaksi
21 vamam
21 vidhema
21 viprah
21 vrsno
21 yajatra
21 yato

Rig Veda (Sanskrit)

IntraText - Concordances

viprah

   Book, Hymn
1 3, 5 | pratyagniruSasashcekitAno.abodhi vipraH padavIH kavInAm ~pRthupAjA 2 3, 7 | adhvaryubhiH pañcabhiH sapta viprAH priyaM rakSante nihitaM 3 3, 31 | agnI rocate cekitAno vAjI vipraH kavishastaH sudAnuH ~yaM 4 3, 36 | atAriSurbharatA gavyavaH samabhakta vipraH sumatiM nadInAm ~pra pinvadhvamiSayantIH 5 3, 51 | ye tvA nUnamanumadanti viprAH pibendra somaM sagaNo marudbhiH ~ 6 4, 26 | cAhaM kakSIvAM RSir asmi vipraH | ~ahaM kutsam ArjuneyaM 7 5, 30 | AsId ayasmayas taM v AdAma viprAH ||~ ~ 8 6, 57 | devAnAM janma sanutarA ca vipraH ~Rju marteSu vRjinA ca pashyannabhi 9 6, 76 | vRtraM siSaktyanyo vRjaneSu vipraH ~gnAshca yan narashca vAvRdhanta 10 7, 22 | indra brahmANi janayanta viprAH ~asme te santu sakhyA shivAni 11 7, 31 | suvRktimindrAya brahma janayanta viprAH ~tasya vratAni na minanti 12 7, 88 | svapA mahobhiH ~stotAraM vipraH sudinatve ahnAM yAn nu dyAvastatanan 13 9, 63 | somaM Rtasya dhArayA ~matI viprAH samasvaran ~pavasva devAyuSagindraM 14 9, 84 | dhanaMjayaH pavate kRtvyo raso vipraH kaviHkAvyenA svarcanAH ~ ~ 15 9, 92 | camUSUpemagmannRSayaH sapta viprAH ~pra sumedhA gAtuvid vishvadevaH 16 10, 61 | saraNyuH kAravejaraNyuH ~vipraH preSThaH sa hyeSAM babhUva 17 10, 97 | samagmata rAjAnaH samitAviva ~vipraH saucyate bhiSag rakSohAmIvacAtanaH ~ 18 10, 108| nigULAH somo grAvANa RSayashca viprAH ~ ~ 19 10, 114| u reLi mAtaram ~suparNaM viprAH kavayo vacobhirekaM santaM 20 10, 120| jayantaM made\-made anumadanti viprAH ~ojIyo dhRSNo sthiramA tanuSva 21 10, 148| giro abhyarca vidvAn RSINAM vipraH sumatiMcakAnaH ~te syAma


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License