Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
sacano 1
sacanta 14
sacantam 6
sacante 21
sacanudyan 1
sacasamanuta 1
sacasanam 1
Frequency    [«  »]
21 priyo
21 radhah
21 rocana
21 sacante
21 samidha
21 samudre
21 shrnutam

Rig Veda (Sanskrit)

IntraText - Concordances

sacante

   Book, Hymn
1 1, 59 | vocaM yaM pUravo vRtrahaNaM sacante ~vaishvAnaro dasyumagnirjaghanvAnadhUnot 2 1, 60 | bhRgavemAtarishvA ~asya shAsurubhayAsaH sacante haviSmanta ushijo ye ca 3 1, 71 | agniM vishvA abhi pRkSaH sacante samudraM na sravataH sapta 4 1, 100| tveSo ravathaHshimIvAn ~taM sacante sanayastaM dhanAni ma... ~ 5 1, 123| sadRshIridu shvo dIrghaM sacante varuNasyadhAma ~anavadyAstriMshataM 6 1, 190| martAH ~taM RtviyA upa vAcaH sacante sargo na yo devayatAmasarji ~ 7 3, 44 | abhi dyumnAni vanina indraM sacante akSitA ~pItvI somasya vAvRdhe ~ 8 4, 42 | amRtA yathA naH | ~kratuM sacante varuNasya devA rAjAmi kRSTer 9 4, 42 | prathamA dhArayanta | ~kratuM sacante varuNasya devA rAjAmi kRSTer 10 4, 44 | yuvor vapur abhi pRkSaH sacante vahanti yat kakuhAso rathe 11 7, 5 | tvAmagne harito vAvashAnA giraH sacante dhunayo ghRtAcIH ~patiM 12 7, 33 | jyotiragrAH ~trayo gharmAsa uSasaM sacante sarvAnit tAnanuvidurvasiSThAH ~ 13 7, 61 | dadRshena yakSam ~druhaH sacante anRtA janAnAM na vAM niNyAnyacite 14 7, 72 | abhi vAM vishvA niyutaH sacante spArhayA shriyA tanvA shubhAnA ~ 15 7, 90 | vAmIshAnayorabhi pRkSaH sacante ~IshAnAso ye dadhate svarNo 16 7, 91 | sahasramindravAyU vishvavArAH sacante ~AbhiryAtaM suvidatrAbhirarvAk 17 9, 82 | navyase tava vratamanvApaH sacante ~ ~ 18 9, 89 | vAjinamUrjayanti ~catasra IM ghRtaduhaH sacante samAne antardharuNe niSattAH ~ 19 9, 95 | taM vAvashAnaM matayaH sacante trito bibharti varuNaM samudre ~ 20 10, 64 | devasya savituH savImanikratuM sacante sacitaH sacetasaH ~triH 21 10, 124| tA asya jyeSThamindriyaM sacante tA ImA kSetisvadhayA madantIH ~


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License