Book, Hymn
1 1, 129| tad rudrAya svayashase ~mitrAya vocaM varuNAya saprathaH
2 1, 136| aryamA yAtayajjanaH ~ayaM mitrAya varuNAya shantamaH somo
3 1, 136| yadimaha RtAvAnA yadImahe ~yo mitrAya varuNAyAvidhajjano.anarvANaM
4 1, 136| dive bRhate rodasIbhyAM mitrAya vocaM varuNAya mILhuSe sumRLIkAya
5 1, 137| sUryasya rashmibhiH | ~suto mitrAya varuNAya pItaye cArur RtAya
6 2, 37 | vishvA bhuvanA vavakSire mitrAya vA sadamA jIradAnavaH ~pRSadashvAso
7 3, 65 | mitraH kRSTIranimiSAbhi caSTe mitrAya havyaMghRtavajjuhota ~pra
8 3, 65 | panyatamAya juSTamagnau mitrAya havirA juhota ~mitrasya
9 3, 65 | abhi shravobhiH pRthivIm ~mitrAya pañca yemire janA abhiSTishavase ~
10 4, 3 | garhase kan na AgaH | ~kathA mitrAya mILhuSe pRthivyai bravaH
11 5, 68 | HYMN 68~~pra vo mitrAya gAyata varuNAya vipA girA | ~
12 7, 60 | sUrya bravo.anAgA udyan mitrAya varuNAya satyam ~vayaM devatrAdite
13 7, 62 | stomebhiretashebhirevaiH ~pra no mitrAya varuNAya voco.anAgaso aryamNe
14 8, 101| bAhubhyAM na uruSyatam ~pra mitrAya prAryamNe sacathyaM RtAvaso ~
15 9, 70 | harirnyadhAviSTa sAnavi ~juSTo mitrAya varuNAya vAyave tridhAtu
16 9, 100| dhArayA ~indrAya pAtave suto mitrAya varuNAya ca ~pavasva vAjasAtamaH
17 9, 104| shardhAya vItaye ~yathA mitrAya varuNAya shantamaH ~asmabhyaM
18 9, 108| samudramiva sindhavaH ~juSTo mitrAya varuNAya vAyave divo viSTambha
19 9, 109| dhanvendrAya soma svAdur mitrAya pUSNe bhagAya || ~indras
20 10, 65 | devAstavante manuSAya sUrayaH ~mitrAya shikSa varuNAya dAshuSe
21 10, 85 | viduH ~sUryAyai devebhyo mitrAya varuNAya ca ~ye bhUtasyapracetasa
|