Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
kavikratuh 5
kavikratum 3
kavikratumagnim 1
kavim 21
kavimacha 1
kavimadvayantam 1
kavimagnimupa 1
Frequency    [«  »]
21 haribhyam
21 harim
21 jajana
21 kavim
21 krnoti
21 ksatram
21 mitraya

Rig Veda (Sanskrit)

IntraText - Concordances

kavim

   Book, Hymn
1 1, 116| narA nAsatyAmumuktam ~uto kaviM purubhujA yuvaM ha kRpamANamakRNutaM 2 1, 128| vishvavedasaM hotAraM yajataM kavim ~devAso raNvamavase vasUyavo 3 2, 24 | gaNAnAM tvA gaNapatiM havAmahe kaviM kavInAmupamashravastamam ~ 4 3, 2 | upa jAmimIyatuH ~vishAM kaviM vishpatiM mAnuSIriSaH saM 5 3, 20 | pra vRNe miyedhe gRtsaM kaviM vishvavidamamUram ~sa no 6 4, 2 | ca rAsvAditim uruSya || ~kaviM shashAsuH kavayo 'dabdhA 7 4, 16 | aN^girobhir gRNAnaH || ~achA kaviM nRmaNo gA abhiSTau svarSAtA 8 5, 4 | mimIhi shravAMsi || ~vishAM kaviM vishpatim mAnuSINAM shucim 9 5, 14 | apaH svaH || ~agnim ILenyaM kaviM ghRtapRSThaM saparyata | ~ 10 6, 1 | bRhatA rocanena ~vishAM kaviM vishpatiM shashvatInAM nitoshanaM 11 6, 7 | vaishvAnaraM Rta A jAtamagnim ~kaviM samrAjamatithiM janAnAmAsannA 12 6, 15 | hotAraM puruvAramadruhaM kaviM sumnairImahe jAtavedasam ~ 13 6, 30 | muSTihA goSu yudhyan ~tvaM kaviM codayo.arkasAtau tvaM kutsAya 14 7, 6 | dAruM vandamAnovivakmi ~kaviM ketuM dhAsiM bhAnumadrerhinvanti 15 8, 44 | vAshrAsaIrate ~yuvAnaM vishpatiM kaviM vishvAdaM puruvepasam ~agniM 16 8, 102| samudravAsasam ~huve vAtasvanaM kaviM parjanyakrandyaM sahaH ~ 17 8, 102| taM tvAjananta mAtaraH kaviM devAso aN^giraH ~havyavAhamamartyam ~ 18 9, 63 | indrAya madhumattamam ~kaviM mRjanti marjyaM dhIbhirviprA 19 9, 72 | duhanti stanayantamakSitaM kaviM kavayo.apaso manISiNaH ~ 20 9, 86 | apAmupasthe adhyAyavaH kaviM Rtasya yonA mahiSA aheSata ~ 21 9, 102| RtAvRdho dRshe cArumajIjanan ~kaviM maMhiSThamadhvare puruspRham ~


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License