Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
jaitraya 2
jaitrim 1
jaitrirasacanta 1
jajana 21
jajanaditir 1
jajanapam 1
jajanayad 1
Frequency    [«  »]
21 durita
21 haribhyam
21 harim
21 jajana
21 kavim
21 krnoti
21 ksatram

Rig Veda (Sanskrit)

IntraText - Concordances

jajana

   Book, Hymn
1 1, 160| devAnAmapasAmapastamo yo jajAna rodasI vishvashambhuvA ~ 2 2, 12 | valasya ~yo ashmanorantaragniM jajAna saMvRk samatsu s. j. i. ~ 3 2, 12 | rathAsaH ~yaH sUryaM ya uSasaM jajAna yo apAM netA s. j. i. ~yaM 4 2, 39 | mahnA vishvAnyaryo bhuvanA jajAna ~samanyA yantyupa yantyanyAH 5 2, 44 | nAbhimasme ~vishvAnyanyo bhuvanA jajAna vishvamanyo abhicakSANa 6 3, 1 | darshatamoSadhInAM vanA jajAna subhagA virUpam ~devAsashcin 7 3, 31 | cikitvAn sadyaH pravItA vRSaNaM jajAna ~aruSastUpo rushadasya pAja 8 3, 35 | yaH pRthivIM dyAmutemAM jajAna sUryamuSasaM sudaMsAH ~adrogha 9 3, 35 | nUtanebhiH ~viveSa yan mA dhiSaNA jajAna stavai purA pAryAdindramahnaH ~ 10 4, 17 | svapastamo bhUt | ~ya IM jajAna svaryaM suvajram anapacyutaM 11 4, 17 | mAtuH kiyat pitur janitur yo jajAna | ~yo asya shuSmam muhukair 12 4, 56 | Asa ya ime dyAvApRthivI jajAna | ~urvI gabhIre rajasI sumeke 13 4, 58 | indra ekaM sUrya ekaM jajAna venAd ekaM svadhayA niS 14 5, 2 | kumAram peSI bibharSi mahiSI jajAna | ~pUrvIr hi garbhaH sharado 15 7, 20 | samandhasA madeSu vAuvoca ~vRSA jajAna vRSaNaM raNAya tamu cin 16 8, 96 | indram ~tamu STavAma ya imA jajAna vishvA jAtAnyavarANyasmAt ~ 17 10, 2 | hyadhvarANAmanIkaM citraM ketuM janitAtvA jajAna ~sa A yajasva nRvatIranu 18 10, 2 | tvApastvaSTA yaM tvAsujanimA jajAna ~panthAmanu pravidvAnpitRyANaM 19 10, 20 | shoNoyashasvAn ~hiraNyarUpaM janitA jajAna ~evA te agne vimado manISAmUrjo 20 10, 28 | sAkamashatruMhi ma janitA jajAna ~evA hi mAM tavasaM jajñurugraM 21 10, 121| pRthivyA yo vA divaMsatyadharmA jajAna ~yashcApashcandrA bRhatIrjajAnakasmai


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License