Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
harikesha 1
harikeshamimahe 1
harikeshayajvabhih 1
harim 21
harimanam 3
harimanyusayaka 1
harimarusam 1
Frequency    [«  »]
21 drlha
21 durita
21 haribhyam
21 harim
21 jajana
21 kavim
21 krnoti

Rig Veda (Sanskrit)

IntraText - Concordances

harim

   Book, Hymn
1 1, 121| dyumnAsAhamabhi yodhAnautsam ~hariM yat te mandinaM dukSan vRdhe 2 9, 26 | adAbhyam ~taM sAnAvadhi jAmayo hariM hinvantyadribhiH ~haryatambhUricakSasam ~ 3 9, 30 | apsu tvA madhumattamaM hariM hinvantyadribhiH ~indavindrAya 4 9, 32 | akramuH ~AdIM tritasya yoSaNo hariM hinvantyadribhiH ~indumindrAya 5 9, 38 | sahasriNam ~etaM tritasya yoSaNo hariM hinvantyadribhiH ~indumindrAya 6 9, 39 | sicyatemadhu ~samIcInA anUSata hariM hinvantyadribhiH ~yonAv 7 9, 50 | eSisAnavi ~avyo vAre pari priyaM hariM hinvantyadribhiH ~pavamAnammadhushcutam ~ 8 9, 53 | taM hinvanti madacyutaM hariM nadISu vAjinam ~indumindrAya 9 9, 62 | dhanaspRtamAshuM vAjAya yAtave ~hariM hinota vAjinam ~Avishan 10 9, 63 | devavItamaH ~tamI mRjantyAyavo hariM nadISu vAjinam ~indumindrAyamatsaram ~ 11 9, 65 | yasya varNaM madhushcutaM hariM hinvantyadribhiH ~indumindrAya 12 9, 72 | HYMN 72~~hariM mRjantyaruSo na yujyate 13 9, 86 | punAnaM pari vAra UrmiNA hariM navante abhi sapta dhenavaH ~ 14 9, 86 | asashcataH shatadhArA abhishriyo hariM navante.ava tA udanyuvaH ~ 15 9, 96 | rabhasAni datte ~samasya hariM harayo mRjantyashvahayairanishitaM 16 9, 98 | prasnApayantyUrmiNam ~pari tyaM haryataM hariM babhruM punanti vAreNa ~ 17 9, 99 | gAhate ~yadI vivasvato dhiyo hariM hinvanti yAtave ~tamasya 18 9, 100| madhumattamaH ~tvAM rihanti mAtaro hariM pavitre adruhaH ~vatsaM 19 9, 109| dyumnAya || ~shishuM jajñAnaM harim mRjanti pavitre somaM devebhya 20 9, 109| vRthA pAjase 'po vasAnaM harim mRjanti || ~indur indrAya 21 10, 96 | tvAvishantu harivarpasaM giraH ~hariM hi yonimabhi ye samasvaran


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License