Book, Hymn
1 1, 9 | dyumnaM sahasrasAtamam ~indra tA rathinIriSaH ~vasorindraM
2 1, 11 | vAjAnAM satpatiM patim ~sakhye ta indra vAjino mA bhema shavasas
3 1, 13 | hvaye ~idaM no barhirAsade ~tA sujihvA upa hvaye hotArA
4 1, 15 | vasUni yAni shRNvire ~deveSu tA vanAmahe ~draviNodAH pipISati
5 1, 17 | indrAvaruNayorahaM samrAjorava A vRNe ~tA no mRLAtaIdRshe ~gantArA
6 1, 17 | tarpayethAmindrAvaruNa rAya A ~tA vAM nediSThamImahe ~yuvAku
7 1, 21 | hvaye tayorit stomamushmasi ~tA somaM somapAtamA ~tA yajñeSu
8 1, 21 | stomamushmasi ~tA somaM somapAtamA ~tA yajñeSu pra shaMsatendrAgnI
9 1, 21 | shaMsatendrAgnI shumbhatA naraH ~tA gAyatreSu gAyata ~tA mitrasya
10 1, 21 | naraH ~tA gAyatreSu gAyata ~tA mitrasya prashastaya indrAgnI
11 1, 21 | mitrasya prashastaya indrAgnI tA havAmahe ~somapA somapItaye ~
12 1, 21 | indrAgnI eha gachatAm ~tA mahAntA sadaspatI indrAgnI
13 1, 22 | devA divispRshA ~ashvinA tA havAmahe ~yA vAM kashA madhumatyashvinA
14 1, 23 | RtAvRdhAv Rtasya jyotiSas patI ~tA mitrAvaruNA huve ~varuNaH
15 1, 23 | sUrye yAbhirvA sUryaH saha ~tA no hinvantvadhvaram ~apo
16 1, 24 | bhAgamImahe ~yashcid dhi ta itthA bhagaH shashamAnaH
17 1, 28 | somamulUkhala ~AyajI vAjasAtamA tA hyuccA vijarbhRtaH ~harI
18 1, 28 | harI ivAndhAMsi bapsatA ~tA no adya vanaspatI RSvAv
19 1, 30 | vajrin tathA kRNu ~yathA ta ushmasISTaye ~revatIrnaH
20 1, 32 | carSaNInAmarAn na nemiH pari tA babhUva ~ ~
21 1, 51 | yajamAnasya coditA vishvet tA te sadhamAdeSu cAkana ~anuvratAya
22 1, 51 | jaghAna sandihaH ~takSad yat ta ushanA sahasA saho vi rodasI
23 1, 51 | vRSaNashvasya sukrato vishvet tA te savaneSu pravAcyA ~indro
24 1, 54 | somapA apasA santu neme ~ye ta indra daduSo vardhayanti
25 1, 57 | jyotirakAriharito nAyase ~ime ta indra te vayaM puruSTuta
26 1, 57 | no harya tad vacaH ~bhUri ta indra vIryaM tava smasyasya
27 1, 58 | yadagne vanino vRSAyase kRSNaM ta ema rushadUrme ajara ~tapurjambho
28 1, 63 | vishvadha kSaradhyai ~akAri ta indra gotamebhirbrahmANyoktA
29 1, 69 | agnirdevatvA vishvAnyashyAH ~nakiS Ta etA vratA minanti nRbhyo
30 1, 76 | HYMN 76~~kA ta upetirmanaso varAya bhuvadagne
31 1, 76 | ko vA yajñaiH pari dakSaM ta Apa kena vA te manasAdAshema ~
32 1, 80 | navatiM nAvyA anu ~mahat ta indra vIryaM bAhvoste balaM
33 1, 81 | athA no.avitA bhava ~ete ta indra jantavo vishvaM puSyanti
34 1, 84 | shobhase vasvIranu svarAjyam ~tA asya pRshanAyuvaH somaM
35 1, 84 | hinvanti sAyakaM vasvIr... ~tA asya namasA sahaH saparyanti
36 1, 84 | vacaH ~mA te rAdhAMsi mA ta Utayo vaso.asmAn kadA canA
37 1, 85 | vIrA vidatheSu ghRSvayaH ~ta ukSitAso mahimAnamAshata
38 1, 85 | UrdhvaM nunudre.avataM ta ojasA dadRhANaM cid bibhidurviparvatam ~
39 1, 91 | te dhAmAni haviSA yajanti tA te vishvA paribhUrastuyajñam ~
40 1, 100| nAhuSISu vikSu ~etat tyat ta indra vRSNa ukthaM vArSAgirA
41 1, 101| barhiSimAdayasva ~mAdayasva haribhirye ta indra vi Syasva shipre vi
42 1, 102| mahImasya stotre dhiSaNAyat ta Anaje ~tamutsave ca prasave
43 1, 103| HYMN 103~~tat ta indriyaM paramaM parAcairadhArayanta
44 1, 104| HYMN 104~~yoniS Ta indra niSade akAri tamA
45 1, 106| noaMhaso niS pipartana ~ta AdityA A gatA sarvatAtaye
46 1, 109| indrAgnibhyAM kaM vRSaNo madanti tA hyadrI dhiSaNAyA upasthe ~
47 1, 113| vAyoriva sUnRtAnAmudarke tA ashvadA ashnavat somasutvA ~
48 1, 118| sahasrasAM vRSaNaM vIDvaN^gam ~tA vAM narA svavase sujAtA
49 1, 120| nU cin nu marte akrau ~tA vidvAMsA havAmahe vAM tA
50 1, 120| tA vidvAMsA havAmahe vAM tA no vidvAMsA manma vocetamadya ~
51 1, 120| abhuñjatashca revataH ~ubhA tA basri nashyataH ~ ~
52 1, 135| yAhi vItaye sahasreNa niyu=tA niyutvate shatinIbhirniyutvate |
53 1, 136| svAdiSThaM mRLayadbhyAm | tA samrAjAghRtAsutI yajñe\-
54 1, 144| pArthivasya pashupA iva tmanA ~enI ta ete bRhatI abhishriyA hiraNyayI
55 1, 151| sadman dhenavaH ~svaranti tA uparatAti sUryamA nimruca
56 1, 154| pade parame madhva utsaH ~tA vaM vAstUnyushmasi gamadhyai
57 1, 155| kRshAnorasturasanAmuruSyathaH ~tA IM vardhanti mahyasya pauMsyaM
58 1, 162| prabhRtamAsye tRNaM sarvA tA te api deveSvastu ~yadashvasya
59 1, 162| shamituryan nakheSu sarvA tA te api deveSvastu ~yadUvadhyamudarasyApavAti
60 1, 162| yacca ghAsiM jaghAsa sarvA tA te api deveSvastu ~mA tvAgnirdhvanayId
61 1, 162| kashayA vA tutoda ~sruceva tA haviSo adhvareSu sarvA tA
62 1, 162| tA haviSo adhvareSu sarvA tA te brahmaNAsUdayAmi ~catustriMshad
63 1, 162| te gAtrANAM RtuthA kRNomi tA\-tA piNDanAM pra juhomyagnau ~
64 1, 162| gAtrANAM RtuthA kRNomi tA\-tA piNDanAM pra juhomyagnau ~
65 1, 163| trINi divi bandhanAni ~trINi ta Ahurdivi bandhanAni trINyapsu
66 1, 163| varuNashcantsyarvan yatrA ta AhuH paramaM janitram ~imA
67 1, 164| amartyo martyenA sayoniH ~tA shashvantA viSUcInA viyantA
68 1, 164| vasAnA divamut patanti ~ta AvavRtran sadanAd RtasyAdid
69 1, 165| sanneko yAsi satpate kiM ta itthA ~saM pRchase samarANaH
70 1, 167| HYMN 167~~sahasraM ta indrotayo naH sahasramiSo
71 1, 169| tava hi preSThA ~ayujran ta indra vishvakRSTIrvidAnAso
72 1, 169| pradhanasya sAtau ~amyak sA ta indra RSTirasme sanemyabhvaM
73 1, 173| gaurantardUto na rodasI carad vAk ~tA karmASatarAsmai pra cyautnAni
74 1, 173| shaM savanA samudra Apo yat ta Asu madanti devIH ~vishvA
75 1, 174| apAMsi vastoH ~sheSan nu ta indra sasmin yonau prashastaye
76 1, 174| kuyavAcaM mRdhishret ~sanA tA ta indra navyA AguH saho
77 1, 174| kuyavAcaM mRdhishret ~sanA tA ta indra navyA AguH saho nabho.
78 1, 178| HYMN 178~~yad dha syA ta indra shruSTirasti yayA
79 1, 184| HYMN 184~~tA vAmadya tAvaparaM huvemochantyAmuSasi
80 1, 188| sarasvati yA vaH sarvA upabruve ~tA nashcodayata shriye ~tvaSTA
81 2, 5 | dhruvA vayA ivAnu rohate ~tA asya varNamAyuvo neSTuH
82 2, 11 | shUra vIryeNa ~stavA nu ta indra pUrvyA mahAnyuta stavAma
83 2, 11 | harI sUryasya ketU ~harI nu ta indra vAjayantA ghRtashcutaM
84 2, 11 | rAyo dAvane syAma ~syAma te ta indra ye ta UtI avasyava
85 2, 11 | syAma ~syAma te ta indra ye ta UtI avasyava UrjaM vardhayantaH ~
86 2, 11 | sAdi dasyurindra ~sanema ye ta Utibhistaranto vishvA spRdha
87 2, 12 | sa kilAsi satyaH ~vayaM ta indra vishvaha priyAsaH
88 2, 15 | pRthivIM paprathacca somasya tA mada indrashcakAra ~sadmeva
89 2, 15 | pathibhirdIrghayAthaiH somasya tA ... ~sa pravoLhR^In parigatyA
90 2, 15 | asnAtR^InapArayat svasti ~ta utsnAya rayimabhi pra tasthuH
91 2, 16 | na kSoNIbhyAM paribhve ta indriyaM na samudraiH parvatairindra
92 2, 20 | vyairacchambarasya ~evA ta indrocathamahema shravasyA
93 2, 25 | arAtayo.abhi santi jambhayA tA anapnasaH ~tvayA vayamuttamaM
94 2, 25 | dRSTavIryam ~Avistat kRSva yadasat ta ukthyaM bRhaspate vi parirApo
95 2, 26 | sisicurutsamudriNam ~sanA tA kA cid bhuvanA bhavItvA
96 2, 29 | avRjinA anavadyA ariSTAH ~ta AdityAsa uravo gabhIrA adabdhAso
97 2, 31 | mA no vadhairvaruNa ye ta iSTAvenaH kRNvantamasura
98 2, 37 | pRSatIbhiH samanyavaH ~pRkSe tA vishvA bhuvanA vavakSire
99 2, 45 | sadasyuttame ~sahasrasthUNa AsAte ~tA samrAjA ghRtAsutI AdityA
100 2, 45 | duHshaMso martyo ripuH ~tA na A voLhamashvinA rayiM
101 3, 3 | ApRNo bhuvanAni rodasI agne tA visvA paribhUrasi tmanA ~
102 3, 4 | svadhayAmadanti ~RtaM shaMsanta Rtamit ta Ahuranu vrataM vratapA dIdhyAnAH ~
103 3, 13 | kavichadA yajñasya jUtyA vRNe ~tA somasyeha tRmpatAm ~toshA
104 3, 15 | barhirUtaye yajatra ~dravatAM ta uSasA vAjayantI agne vAtasya
105 3, 32 | maghavan kAshirit te ~pra sU ta indra pravatA haribhyAM
106 3, 32 | bhajate gehyaM saH ~bhadrA ta indra sumatirghRtAcI sahasradAnA
107 3, 34 | rudrebhiH sagaNaH sushipra ~ta in nvasya madhumad vivipra
108 3, 35 | sphigyA kSAmavasthAH ~yajño hi ta indra vardhano bhUduta priyaH
109 3, 57 | piturna putraH sicamA rabhe ta indra svAdiSThayA girA shacIvaH ~
110 3, 60 | dvimAtAbandhanashcarati vatsa ekaH ~mitrasya tA varuNasya vratAni ma... ~
111 3, 60 | dhAmAnyamRtAdadhAnaH ~agniS TA vishvA bhuvanAni veda ma... ~ ~
112 3, 61 | niSSidhvarIsta oSadhIrutApo rayiM ta indra pRthivI bibharti ~
113 3, 62 | HYMN 62~~na tA minanti mAyino na dhIrA
114 4, 1 | maMhaneva dhenoH || ~trir asya tA paramA santi satyA spArhA
115 4, 2 | pRthubudhnaH sabhAvAn || ~yas ta idhmaM jabharat siSvidAno
116 4, 2 | ucathAni vedho 'vocAma kavaye tA juSasva | ~uc chocasva kRNuhi
117 4, 3 | bodhy Rtacit svAdhIH | ~kadA ta ukthA sadhamAdyAni kadA
118 4, 4 | bhavasi tasya sakhA yas ta Atithyam AnuSag jujoSat || ~
119 4, 7 | vishe-vishe || ~agne kadA ta AnuSag bhuvad devasya cetanam | ~
120 4, 7 | diva ArodhanAni || ~kRSNaM ta ema rushataH puro bhAsh
121 4, 10 | bhadraM hRdispRsham | ~RdhyAmA ta ohaiH || ~adhA hy agne krator
122 4, 16 | indraM suhavaM huvema yas tA cakAra naryA purUNi | ~yo
123 4, 20 | navye deSNe shaste asmin ta ukthe pra bravAma vayam
124 4, 22 | parijman nonuvanta vAtAH || ~tA tU ta indra mahato mahAni
125 4, 22 | nonuvanta vAtAH || ~tA tU ta indra mahato mahAni vishveSv
126 4, 22 | vajreNa shavasAviveSIH || ~tA tU te satyA tuvinRmNa vishvA
127 4, 22 | cakramanta || ~atrAha te harivas tA u devIr avobhir indra stavanta
128 4, 30 | samAna indra gopatiH | ~yas tA vishvAni cicyuSe || ~uta
129 4, 30 | A minat || ~vAmaM-vAmaM ta Adure devo dadAtv aryamA | ~
130 4, 31 | abhakSi sUrye sacA || ~saM yat ta indra manyavaH saM cakrANi
131 4, 32 | puro dAsIr abhItya || ~tA te gRNanti vedhaso yAni
132 4, 33 | vishvajuvaM vishvarUpAm | ~ta A takSantv Rbhavo rayiM
133 4, 41 | nRbhyaH shashamAnebhyas tA | ~yadI sakhAyA sakhyAya
134 4, 41 | maMhiSThA pitareva shambhU || ~tA vAM dhiyo 'vase vAjayantIr
135 4, 41 | nityasya rAyaH patayaH syAma | ~tA cakrANA Utibhir navyasIbhir
136 4, 42 | reNum abhibhUtyojAH || ~ahaM tA vishvA cakaraM nakir mA
137 4, 42 | te vishvA bhuvanAni tasya tA pra bravISi varuNAya vedhaH | ~
138 4, 42 | asmAkam atra pitaras ta Asan sapta RSayo daurgahe
139 4, 42 | RSayo daurgahe badhyamAne | ~ta Ayajanta trasadasyum asyA
140 4, 47 | niyuto dAshuSe narA | ~asme tA yajñavAhasendravAyU ni yachatam ||~ ~
141 4, 50 | yA paramA parAvad ata A ta RtaspRsho ni SeduH | ~tubhyaM
142 4, 51 | jñAyante sadRshIr ajuryAH || ~tA ghA tA bhadrA uSasaH purAsur
143 4, 51 | sadRshIr ajuryAH || ~tA ghA tA bhadrA uSasaH purAsur abhiSTidyumnA
144 4, 51 | chaMsan draviNaM sadya Apa || ~tA A caranti samanA purastAt
145 4, 51 | sargA uSaso jarante || ~tA in nv eva samanA samAnIr
146 4, 58 | ghRtasya dhArAH samidho nasanta tA juSANo haryati jAtavedAH || ~
147 4, 58 | tam ashyAma madhumantaM ta Urmim ||~ ~ ~
148 5, 2 | na puru shobhamAnam | ~na tA agRbhrann ajaniSTa hi SaH
149 5, 6 | puSyanti vAryam | ~te hinvire ta invire ta iSaNyanty AnuSag
150 5, 6 | te hinvire ta invire ta iSaNyanty AnuSag iSaM stotRbhya
151 5, 19 | bhasmanA vAyunA vevidAnaH | ~tA asya san dhRSajo na tigmAH
152 5, 20 | havAmahe || ~itthA yathA ta Utaye sahasAvan dive-dive | ~
153 5, 29 | kRNavaH shaviSTha pred u tA te vidatheSu bravAma || ~
154 5, 30 | vatsair viyutA yad Asan | ~saM tA indro asRjad asya shAkair
155 5, 33 | prAryaH sakSi janAn || ~na te ta indrAbhy asmad RSvAyuktAso
156 5, 33 | yamase svashvaH || ~purU yat ta indra santy ukthA gave cakarthorvarAsu
157 5, 33 | dAsasya nAma cit || ~vayaM te ta indra ye ca naraH shardho
158 5, 36 | purUvasuH || ~eSa grAveva jaritA ta indreyarti vAcam bRhad AshuSANaH | ~
159 5, 38 | HYMN 38~~uroS Ta indra rAdhaso vibhvI rAtiH
160 5, 38 | bharAsmabhyaM nRmaNasyase || ~nU ta Abhir abhiSTibhis tava sharmañ
161 5, 46 | pArthivAso yA apAm api vrate tA no devIH suhavAH sharma
162 5, 48 | vRNAnA vitanoti mAyinI || ~tA atnata vayunaM vIravakSaNaM
163 5, 64 | jaganvAMsA svarNaram || ~tA bAhavA sucetunA pra yantam
164 5, 65 | mitro vA vanate giraH || ~tA hi shreSThavarcasA rAjAnA
165 5, 65 | rAjAnA dIrghashruttamA | ~tA satpatI RtAvRdha RtAvAnA
166 5, 65 | RtAvRdha RtAvAnA jane-jane || ~tA vAm iyAno 'vase pUrvA upa
167 5, 66 | dadhIta prayase mahe || ~tA hi kSatram avihrutaM samyag
168 5, 66 | svar Na dhAyi darshatam || ~tA vAm eSe rathAnAm urvIM gavyUtim
169 5, 68 | devA deveSu prashastA || ~tA naH shaktam pArthivasya
170 5, 70 | mitra vaMsi vAM sumatim || ~tA vAM samyag adruhvANeSam
171 5, 73 | yuvAm Ahur mayobhuvA | ~tA yAman yAmahUtamA yAmann
172 5, 85 | uta yan na vidma | ~sarvA tA vi Sya shithireva devAdhA
173 5, 86 | pañca carSaNIr abhR^IndrAgnI tA havAmahe || ~tayor id amavac
174 5, 86 | gavAM vRtraghna eSate || ~tA vAm eSe rathAnAm indrAgnI
175 5, 86 | vidvAMsA girvaNastamA || ~tA vRdhantAv anu dyUn martAya
176 5, 86 | ghRtaM na pUtam adribhiH | ~tA sUriSu shravo bRhad rayiM
177 6, 2 | dviSo aMhAMsi duritAtarema tA tarema tavAvasA tarema ~ ~
178 6, 4 | rAyaH pathibhiH parSyaMhaH ~tA sUribhyo gRNate rAsi sumnaM
179 6, 10 | cano dhA agna ushan yaM ta AsAno juhute haviSmAn ~bharadvAjeSu
180 6, 13 | dhAnyaM patyate vasavyaiH ~tA nRbhya A saushravasA suvIrAgne
181 6, 15 | vAjasAtAvagne vishvAni duritA tarema tA tarema tavAvasA tarema ~ ~
182 6, 17 | dUtashca havyavAhanaH ~tA rAjAnA shucivratAdityAn
183 6, 19 | nIcIrapasaH samudram ~evA tA vishvA cakRvAMsamindraM
184 6, 20 | asti svin nu vIryaM tat ta indra na svidasti tad RtuthA
185 6, 20 | gRNAnaH ~anu dyAvApRthivI tat ta ojo.amartyA jihata indra
186 6, 21 | svarvad dhehyasme ~nRvat ta indra nRtamAbhirUtI vaMsImahi
187 6, 21 | havAmahe tanayegoSvapsu ~vayaM ta ebhiH puruhUta sakhyaiH
188 6, 24 | pRchanto.avarAsaH parANi pratnA ta indra shrutyAnu yemuH ~arcAmasi
189 6, 26 | cakRSe vardhanAni tAvat ta indra matibhirviviSmaH ~
190 6, 28 | HYMN 28~~yA ta UtiravamA yA paramA yA madhyamendra
191 6, 29 | vastoravasA gRNanto bharadvAjA uta ta indra nUnam ~ ~
192 6, 31 | nakirdadRsha indriyaM te ~etat tyat ta indriyamaceti yenAvadhIrvarashikhasya
193 6, 32 | khilye nidadhAti devayum ~na tA nashanti na dabhAti taskaro
194 6, 32 | sacate gopatiH saha ~na tA arvA reNukakATo ashnute
195 6, 32 | na saMskRtatramupa yanti tA abhi ~urugAyamabhayaM tasya
196 6, 32 | abhi ~urugAyamabhayaM tasya tA anu gAvo martasya vicaranti
197 6, 33 | bAbadhe rodasI mahitvA ~A tA sUriH pRNati tUtujAno yUthevApsu
198 6, 41 | arvAg rathaM vishvavAraM ta ugrendra yuktAso harayo
199 6, 41 | vRtraM haniSTho astu satvA tA sUriH pRNati tUtujAnaH ~ ~
200 6, 48 | revataH sakhye riSAma ~pUrvIS Ta indra niSSidho janeSu jahyasuSvIn
201 6, 49 | sindhUnAM vRSabhastiyAnAm ~vRSNe ta indurvRSabha pIpAya svAdU
202 6, 50 | bhare vitantasAyyaH ~yA ta Utiramitrahan makSUjavastamAsati ~
203 6, 52 | svarvajjyotirabhayaM svasti ~RSvA ta indra sthavirasya bAhU upa
204 6, 54 | navyasIbhirgIrbhirmitrAvaruNA sumnayantA ~ta A gamantu ta iha shruvantu
205 6, 54 | sumnayantA ~ta A gamantu ta iha shruvantu sukSatrAso
206 6, 67 | sahastamA sahasA vAjayantA ~tA yodhiSTamabhi gA indra nUnamapaH
207 6, 67 | asme bhavatamuttamebhiH ~tA huve yayoridaM papne vishvaM
208 6, 67 | mRdha indrAgnI havAmahe ~tA no mRLAta IdRshe ~hato vRtrANyAryA
209 6, 67 | martyaH ~dyumnAya sutarA apaH ~tA no vAjavatIriSa AshUn pipRtamarvataH ~
210 6, 67 | sakhyAya shambhuvendrAgnI tA havAmahe ~indrAgnI shRNutaM
211 6, 68 | shashvantamAcakhAdAvasaM paNiM tA te dAtrANi taviSA sarasvati ~
212 6, 69 | yuyUSataH paryurUvarAMsi ~tA yajñamA shucibhishcakramANA
213 6, 69 | dhanvAnyati yAtho ajrAn ~tA ha tyad vartiryadaradhramugretthA
214 6, 69 | vyathirdAshuSo martyasya ~tA navyaso jaramANasya manmopa
215 6, 69 | yakSat pratno adhrug yuvAnA ~tA valgU dasrA purushAkatamA
216 6, 69 | babhUvaturgRNate citrarAtI ~tA bhujyuM vibhiradbhyaH samudrAt
217 6, 72 | yajñasya bRhato nayantIrvi tA bAdhantetama UrmyAyAH ~shravo
218 6, 72 | vahatha pura cit ~idA hi ta uSo adrisAno gotrA gavAmangiraso
219 6, 73 | cit sudAnurava vAsadugrAn ~ta idugrAH shavasA dhRSNuSeNA
220 6, 75 | HYMN 75~~tA hi kSatraM dhArayethe anu
221 6, 75 | bhUmimAtAn dyAM dhAsinAyoH ~tA vigraM dhaithe jaTharaM
222 6, 75 | payo vishvajinvA bharante ~tA jihvayA sadamedaM sumedhA
223 6, 76 | sumnAya maha Avavartat ~tA hi shreSThA devatAtA tujA
224 6, 76 | Rtena vRtraturA sarvasenA ~tA gRNIhi namasyebhiH shUSaiH
225 7, 2 | no adhvaraM kRtaM haveSu tA deveSu vanatho vAryANi ~
226 7, 3 | samavRktajambhaiH ~seneva sRSTA prasitiS Ta eti yavaM na dasma juhvA
227 7, 18 | shIrSANi jabhrurashvyAni ~na ta indra sumatayo na rAyaH
228 7, 19 | vRtraM namucimutAhan ~sanA tA ta indra bhojanAni rAtahavyAya
229 7, 19 | vRtraM namucimutAhan ~sanA tA ta indra bhojanAni rAtahavyAya
230 7, 20 | eSa stomo acikradad vRSA ta uta stAmurmaghavannakrapiSTa ~
231 7, 20 | stAmurmaghavannakrapiSTa ~rAyas kAmo jaritAraM ta Agan tvamaN^ga shakra vasva
232 7, 24 | HYMN 24~~yoniS Ta indra sadane akAri tamA
233 7, 26 | samAnadakSA avase havante ~cakAra tA kRNavan nUnamanyA yAni bruvanti
234 7, 28 | asmAkamicchRNuhi vishvaminva ~havaM ta indra mahimA vyAnaD brahma
235 7, 30 | subhagAya devAn ~vayaM te ta indra ye ca deva stavanta
236 7, 33 | stomo vasiSThA anvetave vaH ~ta in niNyaM hRdayasya praketaiH
237 7, 34 | syAdasme aramatirvasUyuH ~tA no rAsan rAtiSAco vasUnyA
238 7, 36 | girA ya etA yunajad dharI ta indra priyA surathA shUra
239 7, 47 | madantIrdevIrdevAnAmapi yanti pAthaH ~tA indrasya na minanti vratAni
240 7, 49 | yA vajrI vRSabho rarAda tA Apo devIrihamAmavantu ~yA
241 7, 50 | udanvatIranudakAshca yAH ~tA asmabhyaM payasA pinvamAnAH
242 7, 64 | ukSethAM mitrAvaruNA ghRtena tA rAjAnAsukSitIstarpayethAm ~
243 7, 65 | vishvasya yAmannAcitA jigatnu ~tA hi devAnAmasurA tAvaryA
244 7, 65 | hi devAnAmasurA tAvaryA tA naH kSitIH karatamUrjayantIH ~
245 7, 65 | ca yatra pIpayannahA ca ~tA bhUripAshAvanRtasya setU
246 7, 66 | dakSapitarA ~asuryAya pramahasA ~tA na stipA tanUpA varuNa jaritR^INAm ~
247 7, 74 | pRkSaH sacanta sUrayaH ~tA yaMsato maghavadbhyo dhruvaM
248 7, 76 | dadRkSe na punaryatIva ~ta id devAnAM sadhamAda AsannRtAvAnaH
249 7, 85 | ghRtapratIkAmuSasaM na devIM tA no yAmannuruSyatAmabhIke ~
250 7, 88 | tvAmAgAMsi kRNavat sakhA te ~mA ta enasvanto yakSin bhujema
251 7, 93 | ubhA hi vAM suhavA johavImi tA vAjaM sadya ushatedheSThA ~
252 7, 93 | vAjaM sadya ushatedheSThA ~tA sAnasI shavasAnA hi bhUtaM
253 7, 94 | dhiyA dhenA avasyavaH ~tA hi shashvanta ILata itthA
254 7, 94 | Utaye ~sabAdho vAjasAtaye ~tA vAM gIrbhirvipanyavaH prayasvanto
255 8, 2 | mandiSThaH shUrasya ~ime ta indra somAstIvrA asme sutAsaH ~
256 8, 4 | babhañja manyumojasA ~vishve ta indra pRtanAyavo yaho ni
257 8, 5 | gantArA dAshuSo gRham ~tA sudevAya dAshuSe sumedhAmavitAriNIm ~
258 8, 5 | jAgRvAMsaM svadatho vA vRSaNvasU ~tA naHpRN^ktamiSA rayim ~tA
259 8, 5 | tA naHpRN^ktamiSA rayim ~tA me ashvinA sanInAM vidyAtaM
260 8, 8 | stomebhirashvinA ~ariprA vRtrahantamA tA no bhUtaM mayobhuvA ~A yad
261 8, 8 | vardhantvashvinA ~purutrA vRtrahantamA tA no bhUtaM puruspRhA ~trINi
262 8, 10 | yajñA asUre santi sUrayaH ~tA yajñasyAdhvarasya pracetasA
263 8, 12 | sahasraM mahiSAnaghaH ~Adit ta indriyaM mahi pra vAvRdhe ~
264 8, 12 | sAsahiH pra vAvRdhe ~iyaM ta RtviyAvatI dhItireti navIyasI ~
265 8, 12 | jyotiradhArayaH ~Aditte v. ... ~imAM ta indra suSTutiM vipra iyarti
266 8, 13 | antamaH sakhA vRdhe ~iyaM ta indra girvaNo rAtiH kSarati
267 8, 13 | ati dviSo atArima ~kadA ta indra girvaNa stotA bhavAti
268 8, 14 | yadahaM gopatiH syAm ~dhenuS Ta indra sUnRtA yajamAnAya
269 8, 15 | barhiSo vi rAjasi ~tadadyA cit ta ukthino.anu STuvanti pUrvathA ~
270 8, 17 | HYMN 17~~A yAhi suSumA hi ta indra somaM pibA imam ~edaM
271 8, 17 | yajamAnAya sunvate ~ayaM ta indra somo nipUto adhi barhiSi ~
272 8, 19 | viprAso deva sukratum ~ta id vediM subhaga ta AhutiM
273 8, 19 | sukratum ~ta id vediM subhaga ta AhutiM te sotuM cakrire
274 8, 20 | bAhuSu ~davidyutaty RSTayaH ~ta ugrAso vRSaNa ugrabAhavo
275 8, 21 | sakhitvamuta shUra bhojyamA te tA vajrinnImahe ~uto samasminnA
276 8, 22 | yavaM vRkeNa karSathaH ~tA vAmadya sumatibhiH shubhas
277 8, 22 | tAvashvinA vandamAna upa bruve ~tA u namobhirImahe ~tAvid doSA
278 8, 22 | namobhirImahe ~tAvid doSA tA uSasi shubhas patI tA yAman
279 8, 22 | doSA tA uSasi shubhas patI tA yAman rudravartanI ~mA no
280 8, 25 | HYMN 25~~tA vAM vishvasya gopA devA
281 8, 25 | sujAtA tanayA dhRtavratA ~tA mAtA vishvavedasAsuryAya
282 8, 25 | yuktamasanAma suSAmaNi ~tA me ashvyAnAM harINAM nitoshanA ~
283 8, 26 | avobhiryatho vRSaNa vRSaNvasU ~tA vAmadya havAmahe havyebhirvajinIvasU ~
284 8, 28 | te no gopA apAcyAsta udak ta itthA nyak ~purastAt sarvayA
285 8, 30 | te nastrAdhvaM te.avata ta u no adhi vocata ~mA naH
286 8, 31 | samyañcA barhirAshAte ~na tA vAjeSu vAyataH ~na devAnAmapi
287 8, 31 | bRhad vivAsataH ~putriNA tA kumAriNA vishvamAyurvyashnutaH ~
288 8, 40 | medhasAtaye nabhantAmanyake same ~tA hi madhyaM bharANAmindrAgnI
289 8, 40 | bharANAmindrAgnI adhikSitaH ~tA u kavitvanA kavI pRchyamAnA
290 8, 40 | nabhantAmanyake same ~pUrvIS Ta indropamAtayaH pUrvIruta
291 8, 43 | goSThaM gAva ivAshata ~tubhyaM tA aN^girastama vishvAH sukSitayaH
292 8, 45 | parAvati sanA navA ca cucyuve ~tA saMsatsupra vocata ~apibat
293 8, 45 | shvaghnIva nivatA caran ~A ta etA vacoyujA harI gRbhNe
294 8, 48 | dyAvApRthivI A tatantha ~tasmai ta indo haviSA vidhema vayaM
295 8, 49 | gahi ~ajirAso harayo ye ta Ashavo vAtA iva prasakSiNaH ~
296 8, 52 | janmanI ~turIyAditya havanaM ta indriyamA tasthAvamRtaM
297 8, 53 | pra sU tirA shacIbhirye ta ukthinaH kratuM punata AnuSak ~
298 8, 54 | HYMN 54~~etat ta indra vIryaM gIrbhirgRNanti
299 8, 54 | dhukSasva pipyuSImiSam ~vayaM ta indra stomebhirvidhema tvamasmAkaM
300 8, 62 | rAtayaH ~A yAhi kRNavAma ta indra brahmANi vardhanA ~
301 8, 62 | indrasya rAtayaH ~vishve ta indra vIryaM devA anu kratuM
302 8, 65 | indra somasya pItaye ~A ta indra mahimAnaM harayo deva
303 8, 69 | aghnyAnAM dhenUnAm iSudhyasi || ~tA asya sUdadohasaH somaM shrINanti
304 8, 77 | hRdA vIDvadhArayaH ~vishvet tA viSNurAbharadurukramastveSitaH ~
305 8, 80 | indra dRhyasva pUrasi bhadrA ta eti niSkRtam ~iyaM dhIr{
306 8, 82 | araM varAya manyave ~bhuvat ta indra shaM hRde ~A tvashatravA
307 8, 86 | dakSasya vacaso babhUvathuH ~tA vAM vishvako havate tanUkRthe
308 8, 86 | dhiyaM dadathurvasyaiStaye ~tA vAM vishvako ... ~yuvaM
309 8, 86 | viSNApve dadathurvasyaiSTaye ~tA vAM vishvako ... ~uta tyaM
310 8, 87 | madhumantamashvinA barhiH sIdataM narA ~tA mandasAnA manuSo duroNa
311 8, 87 | vishvAbhirUtibhiH priyamedhA ahUSata ~tA vartiryAtamupa vRktabarhiSo
312 8, 87 | madhumantamashvinA barhiH sIdataM sumat ~tA vAvRdhAnA upa suSTutiM divo
313 8, 90 | putrasya shavaso mahaH ~brahmA ta indra girvaNaH kriyante
314 8, 90 | bhAgamivemahe ~mahIva kRttiH sharaNA ta indra pra te sumnA no ashnavan ~ ~
315 8, 91 | tatasya yacchiraH sarvA tA romashA kRdhi ~khe rathasya
316 8, 92 | indra jaThareSu te ~araM ta indra kukSaye somo bhavatu
317 8, 96 | kRdhi no bhAgadheyaM shuSmaM ta enA haviSA vidhema ~tigmamAyudhaM
318 8, 96 | vedat ~tad viviDDhi yat ta indro jujoSat stuhi suSTutiM
319 8, 100| HYMN 100~~ayaM ta emi tanvA purastAd vishve
320 8, 100| pratyavocadacikradañchishumantaH sakhAyaH ~vishvet tA te savaneSu pravAcyA yA
321 8, 101| rAjAnA dIrghashruttamA ~tA bAhutA na daMsanA ratharyataH
322 8, 102| cidA te dArUNi dadhmasi ~tA juSasva yaviSThya ~yadattyupajihvikA
323 9, 9 | yA ekam akSi vAvRdhuH || ~tA abhi santam astRtam mahe
324 9, 50 | vANasya codayA pavim ~prasave ta udIrate tisro vAco makhasyuvaH ~
325 9, 62 | shUrona goSu tiSThati ~A ta indo madAya kaM payo duhantyAyavaH ~
326 9, 67 | bhakSat kanyAsu naH ~ayaM ta AghRNe suto ghRtaM na pavate
327 9, 74 | dhAmahe ~sahasradhAre.ava tA asashcatastRtIye santu rajasi
328 9, 78 | antarabhi somamakSaran ~tA IM hinvanti harmyasya sakSaNiM
329 9, 79 | hastairduduhurmanISiNaH ~evA ta indo subhvaM supeshasaM
330 9, 86 | HYMN 86~~pra ta AshavaH pavamAna dhIjavo
331 9, 86 | punAna indriyAya dhAyase ~pra ta AshvinIH pavamAna dhIjuvo
332 9, 86 | abhishriyo hariM navante.ava tA udanyuvaH ~kSipo mRjanti
333 9, 86 | vishvataH pavamAna vRSabha tA vi dhAvasi ~sa naH pavasva
334 9, 87 | bRhatIrjIradAno shikSA shacIvastava tA upaSTut ~ ~
335 9, 89 | samAne antardharuNe niSattAH ~tA ImarSanti namasA punAnAstA
336 9, 89 | kSitayo haste asya ~asat ta utso gRNate niyutvAn madhvo
337 10, 1 | janitrIrannAvRdhaM prati carantyannaiH ~tA IM pratyeSi punaranyarUpA
338 10, 4 | HYMN 4~~pra te yakSi pra ta iyarmi manma bhuvo yathA
339 10, 10 | yamIryamasyabibhRyAdajAmi ~A ghA tA gachAnuttarA yugAni yatra
340 10, 14 | triSTubgAyatrI chandAMsi sarvA tA yama AhitA ~ ~
341 10, 15 | havyA cakRmA juSadhvam ~ta A gatAvasA shantamenAthA
342 10, 15 | barhiSyeSu nidhiSu priyeSu ~ta A gamantu ta iha shruvantvadhi
343 10, 15 | nidhiSu priyeSu ~ta A gamantu ta iha shruvantvadhi bruvantu
344 10, 15 | pitarastasya vasvaH pra yachata ta ihorjandadhAta ~ye naH pUrve
345 10, 22 | nakSatrashavasAm ~makSU tA ta indra dAnApnasa AkSANe
346 10, 22 | nakSatrashavasAm ~makSU tA ta indra dAnApnasa AkSANe shUra
347 10, 22 | bhUvannabhiSTayaH ~vayaM\-vayaM ta AsAM sumne syAma vajrivaH ~
348 10, 22 | sumne syAma vajrivaH ~asme tA ta indra santu satyAhiMsantIrupaspRshaH ~
349 10, 22 | syAma vajrivaH ~asme tA ta indra santu satyAhiMsantIrupaspRshaH ~
350 10, 23 | yastaviSIMvAvRdhe shavaH ~stomaM ta indra vimadA ajIjanannapUrvyaM
351 10, 24 | parAyaNaM madhumat punarayanam ~ta no devadevataya yuvaM madhumatas
352 10, 27 | yavaM prayutA aryo akSan tA apashyaM sahagopAshcarantIH ~
353 10, 28 | niratakta kakSAt ~katha ta etadahamA ciketaM gRtsasya
354 10, 30 | kalyANIbhiryuvatibhirnamaryaH ~tA adhvaryo apo achA parehi
355 10, 35 | svastyagniM samidhAnamImahe ~ta AdityA A gatA sarvatAtaye
356 10, 39 | TaugryamUhathuradbhyas parivishvet tA vAM savaneSu pravAcyA ~purANA
357 10, 39 | hAsathurbhiSajAmayobhuvA ~tA vAM nu navyAvavase karAmahe.
358 10, 39 | ahanIsudine vivasvataH ~tA vartiryAtaM jayuSA vi parvatamapinvataM
359 10, 40 | priyAaryamNo duryAnashImahi ~tA mandasAnA manuSo duroNa
360 10, 41 | vA yat savanani gachatho'ta A yAtaM madhupeyamashvinA ~ ~
361 10, 49 | maghavAsatyarAdhAH ~vishvet tA te harivaH shacIvo.abhiturAsaH
362 10, 50 | mandase ~ke te nara indra ye ta iSe ye te sumnaM sadhanyamiyakSAn ~
363 10, 50 | jyAyAn yajñavanaso mahIM ta omAtrAMkRSTayo viduH ~aso
364 10, 56 | HYMN 56~~idaM ta ekaM para U ta ekaM tRtIyena
365 10, 56 | 56~~idaM ta ekaM para U ta ekaM tRtIyena jyotiSA saMvishasva ~
366 10, 57 | pitR^INAM camanmabhiH ~A ta etu manaH punaH kratve dakSAya
367 10, 58 | mano jagAma dUrakam ~tat ta AvartayAmasIha kSayAya jIvase ~
368 10, 58 | mano jagAma dUrakam ~tat ta ... ~yat te bhUmiM caturbhRSTiM
369 10, 58 | mano jagAma dUrakam ~tat ta... ~yat te catasraH pradisho
370 10, 58 | mano jagAma dUrakam ~tat ta ... ~yat te samudramarNavaM
371 10, 58 | mano jagAma dUrakam ~tat ta ... ~yat te marIcIH pravato
372 10, 58 | mano jagAma dUrakam ~tat ta ... ~yat te apo yadoSadhIrmano
373 10, 58 | yadoSadhIrmano jagAma dUrakam ~tat ta ... ~yat te sUryaM yaduSasaM
374 10, 58 | mano jagAma dUrakam ~tat ta ... ~yat te parvatAn bRhato
375 10, 58 | mano jagAma dUrakam ~tat ta ... ~yat te vishvamidaM
376 10, 58 | mano jagAma dUrakam ~tat ta ... ~yat te parAH parAvato
377 10, 58 | mano jagAma dUrakam ~tat ta ... ~yat te bhUtaM ca bhavyaM
378 10, 58 | mano jagAma dUrakam ~tat ta... ~ ~
379 10, 59 | karAmahe su purudhashravAMsi ~tA no vishvAni jaritA mamattu
380 10, 59 | dyaurna bhUmiM girayonAjran ~tA no vishvAni jaritA ciketa
381 10, 61 | padA na dakSiNA parAvRM na tA nume pRshanyo jagRbhre ~
382 10, 61 | vyadhvaiti payasausriyAyAH ~ta U Su No maho yajatrA bhUta
383 10, 63 | samiddhAgnirmanasAsapta hotRbhiH ~ta AdityA abhayaM sharma yachata
384 10, 66 | yAvIjire vRSaNo devayajyayA tA naH sharmatrivarUthaM vi
385 10, 71 | brAhmaNAso nasutekarAsaH ~ta ete vAcamabhipadya pApayA
386 10, 73 | vAvRdhuSTa indram ~abhIvRteva tA mahApadena dhvAntAt prapitvAdudaranta
387 10, 74 | dhAntu vasavyamasAmi ~A tat ta indrAyavaH panantabhi ya
388 10, 82 | samprashnambhuvanA yantyanyA ~ta Ayajanta draviNaM samasmA
389 10, 86 | sUputra Adu susnuSe ~ghasat ta indraukSaNaH priyaM kAcitkaraM
390 10, 86 | yat kRntatraM ca kati svit tA vi yojanA ~nedIyAso vRSAkape.
391 10, 87 | triryAtudhAnaH prasitiM ta etv RtaM yo agne anRtena
392 10, 89 | ajihatajAyamAnam ~karhi svit sA ta indra cetyAsadaghasya yad
393 10, 94 | AshavasteSAmAdhAnaM paryetiharyatam ~ta U sutasya somyasyAndhaso.
394 10, 95 | sumnaApirhradecakSurna granthinIcaraNyuH ~tA añjayo.aruNayo na sasruH
395 10, 95 | kSoNIbhiH kratubhirnapRN^kte ~tA Atayo na tanvaH shumbhata
396 10, 96 | rAdhoharijAta haryatam ~tA vajriNaM mandinaM stomyaM
397 10, 98 | devebhirnivRtA atiSThan ~tA adravannArSTiSeNena sRSTA
398 10, 106| udanyajeva jemanA maderU tA me jarAyvajarammarAyu ~pajreva
399 10, 108| ayAsyo aN^giraso navagvAH ~ta etamUrvaM vi bhajanta gonAmathaitad
400 10, 112| bhuvan savanA teSuharya ~pra ta indra pUrvyANi pra nUnaM
401 10, 120| yudhenyAnibhUri ~codayAmi ta AyudhA vacobhiH saM te shishAmibrahmaNA
402 10, 124| kRNvAnA janayo na sindhavash tA asyavarNaM shucayo bharibhrati ~
403 10, 124| asyavarNaM shucayo bharibhrati ~tA asya jyeSThamindriyaM sacante
404 10, 124| jyeSThamindriyaM sacante tA ImA kSetisvadhayA madantIH ~
405 10, 124| kSetisvadhayA madantIH ~tA iM visho na rAjAnaM vRNAnAbIbhatsuvo
406 10, 125| IMshRNotyuktam ~amantavo mAM ta upa kSiyanti shrudhishruta
407 10, 132| devAvashvinAvabhi sumnairavardhatAm ~tA vAM mitrAvaruNA dhArayatkSitI
408 10, 132| nadhUrSadaM vanarSadam ~tA naH kaNUkayantIrnRmedhastatre
409 10, 142| hi sharma trivarUthamasti ta ArehiMsAnAmapa didyumA kRdhi ~
410 10, 169| somo vishvA rUpANiveda ~tA asmabhyaM payasA pinvamAnAH
411 10, 173| devo bRhaspatiH ~dhruvaM ta indrashcAgnishca rASTraM
|