Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
dhayasa 3
dhayase 12
dhayati 2
dhayi 21
dhayih 1
dhayobhirva 1
dhayu 1
Frequency    [«  »]
21 dadati
21 daksasya
21 daksina
21 dhayi
21 dhimahi
21 didihi
21 divya

Rig Veda (Sanskrit)

IntraText - Concordances

dhayi

   Book, Hymn
1 1, 141| 141~~baL itthA tad vapuSe dhAyi darshataM devasya bhargaH 2 1, 145| vanargurupa tvacyupamasyAM ni dhAyi ~vyabravId vayunA martyebhyo. 3 1, 158| taugryAya perurvi madhye arNaso dhAyi pajraH ~upa vAmavaH sharaNaM 4 1, 171| namasvAn hRdA taSTo manasA dhAyi devAH ~upemA yAta manasA 5 1, 190| mahastuvijAtastuviSmAn bRhaspatirvRSabho dhAyi devaH ~sa na stuto vIravad 6 4, 7 | HYMN 7~~ayam iha prathamo dhAyi dhAtRbhir hotA yajiSTho 7 4, 28 | maho druho apa vishvAyu dhAyi || ~ahann indro adahad agnir 8 4, 36 | shreSThaM vaH pesho adhi dhAyi darshataM stomo vAjA Rbhavas 9 5, 41 | pade-pade me jarimA ni dhAyi varUtrI vA shakrA yA pAyubhish 10 5, 44 | yAsu nAma te | ~yAdRshmin dhAyi tam apasyayA vidad ya u 11 5, 56 | aruSas tuviSvaNir iha sma dhAyi darshataH | ~mA vo yAmeSu 12 5, 66 | vrateva mAnuSaM svar Na dhAyi darshatam || ~tA vAm eSe 13 6, 22 | maho druho apa vishvAyu dhAyi vajrasya yat patane pAdi 14 7, 4 | pracetA marteSvagniramRto ni dhAyi ~sa mA no atra juhuraH sahasvaH 15 8, 50 | priyamamandiSuH ~Apo na dhAyi savanaM ma A vaso dughA 16 8, 63 | sajoSAH ~yaH shaMsate stuvate dhAyi pajra indrajyeSThA asmAnavantu 17 8, 70 | hastAya vajraH prati dhAyi darshato maho dive na sUryaH || ~ 18 10, 45 | sumedhA marteSvagniramRto ni dhAyi ~iyarti dhUmamaruSaM bharibhraducchukreNa 19 10, 46 | sIdadapAmupasthe ~dadhiryo dhAyi sa te vayAMsi yantA vasUni 20 10, 96 | mimikSire ~divi na keturadhi dhAyi haryato vivyacad vajro harito 21 10, 115| dUtyaM caran ~agnirha nAma dhAyi dannapastamaH saM yo vanA


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License