Book, Hymn
1 1, 32 | nu vIryANi pra vocaM yAni cakAra prathamAni vajrI ~ahannahimanvapastatarda
2 1, 80 | itthA hi soma in made brahmA cakAra vardhanam ~shaviSTha vajrinnojasA
3 1, 164| shritA ~sA cittibhirni hi cakAra martyaM vidyud bhavantI
4 1, 164| varIvarti bhuvaneSvantaH ~ya IM cakAra na so asya veda ya IM dadarsha
5 1, 191| hariSThA madhu tvAmadhulA cakAra ~iyattikA shakuntikA sakA
6 2, 26 | carato anyad\-anyadid ya cakAra vayunA brahmaNas patiH ~
7 3, 33 | jAmaye tAnvo rikthamAraik cakAra garbhaM saniturnidhAnam ~
8 4, 16 | dudhitA vicakSe nRbhyash cakAra nRtamo abhiSTau || ~vavakSa
9 4, 16 | indraM suhavaM huvema yas tA cakAra naryA purUNi | ~yo mAvate
10 5, 32 | vishvasya jantor adhamaM cakAra || ~tyaM cid arNam madhupaM
11 5, 45 | avindad vishvAni satyAN^girAsh cakAra || ~vishve asyA vyuSi mAhinAyAH
12 6, 24 | minanti svadhAvaH ~yastA cakAra sa kuha svidindraH kamA
13 6, 31 | pItAvindraH kimasya sakhye cakAra ~raNA vA ye niSadi kiM te
14 6, 31 | pitavindraH sadasya sakhye cakAra ~raNA vA ye niSadi sat te
15 6, 81 | lokaM bRhaspatirdevahUtau cakAra ~ghnan vRtrANi vi puro dardarIti
16 7, 18 | vartanimpatyamAnaH ~AdhreNa cit tad vekaM cakAra siMhyaM cit petvenA jaghAna ~
17 7, 26 | samAnadakSA avase havante ~cakAra tA kRNavan nUnamanyA yAni
18 7, 88 | ha varuNo nAvyAdhAd RSiM cakAra svapA mahobhiH ~stotAraM
19 7, 97 | kRtAni pra nUtanA maghavA yA cakAra | ~yaded adevIr asahiSTa
20 7, 98 | janAsa urukSitiM sujanimA cakAra || ~pra tat te adya shipiviSTa
21 8, 70 | TaM karmaNA nashad yash cakAra sadAvRdham | ~indraM na
|