Book, Hymn
1 1, 15 | draviNodA dadAtu no vasUni yAni shRNvire ~deveSu tA vanAmahe ~
2 1, 32 | indrasya nu vIryANi pra vocaM yAni cakAra prathamAni vajrI ~
3 1, 36 | vishvA saMgatAni vratA dhruvA yAni devA akRNvata ~tve idagne
4 1, 52 | nyRSantyUrmayo brahmANIndra tava yAni vardhanA ~tvaSTA cit te
5 1, 108| yAnIndrAgnI cakrathurvIryANi yAni rUpANyuta vRSNyAni ~yA vAM
6 1, 165| jAyamAno nashate na jAto yAni kariSyA kRNuhipravRddha ~
7 1, 165| ahaM hyUgro maruto vidAno yAni cyavamindra idIsha eSAm ~
8 2, 33 | shUra shUrairvIrya kRdhi yAni te kartvAni ~jyogabhUvannanudhUpitAso
9 2, 36 | shantamA vRSaNo yA mayobhu ~yAni manuravRNItA pitA nastA
10 4, 32 | tA te gRNanti vedhaso yAni cakartha pauMsyA | ~suteSv
11 5, 30 | yA te kRtAnIndra bravAma yAni no jujoSaH | ~vedad avidvAñ
12 6, 34 | adhA manye bRhadasuryamasya yAni dAdhAra nakirA minAti ~dive\-
13 6, 66 | nu vocA suteSu vAM vIryA yAni cakrathuH ~hatAso vAM pitaro
14 7, 26 | cakAra tA kRNavan nUnamanyA yAni bruvanti vedhasaH suteSu ~
15 7, 70 | pipartyetagvA cin na suyujA yujAnaH ~yAni sthAnAnyashvinA dadhAthe
16 8, 59 | matiM shrutamadattamagre ~yAni sthAnAnyasRjanta dhIrA yajñaM
17 8, 96 | devo na martyastuturyAd yAni pravRddho vRSabhashcakAra ~
18 9, 66 | tasthatuH ~pari dhAmAni yAni te tvaM somAsi vishvataH
19 10, 54 | prabruvANo janeSu ~mAyet sA te yAni yuddhAnyAhurnAdya shatruM
20 10, 128| suvIrAH ~mahyaM yajantu mama yAni havyAkUtiH satyA manaso
|