Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
vavrtyuradhvaranupemamindum 1
vavruh 2
vavrustesamanu 1
vaya 20
vayad 1
vayah 16
vayajamanasya 1
Frequency    [«  »]
20 tri
20 vaishvanara
20 vajan
20 vaya
20 viprasya
20 yajñaih
20 yani

Rig Veda (Sanskrit)

IntraText - Concordances

vaya

   Book, Hymn
1 1, 2 | teSAM pAhi shrudhI havam ~vAya ukthebhirjarante tvAmachA 2 1, 59 | HYMN 59~~vayA idagne agnayaste anye tve 3 1, 83 | AdaN^girAH prathamaM dadhire vaya iddhAgnayaH shamyA yesukRtyayA ~ 4 1, 87 | upahvareSu yadacidhvaM yayiM vaya iva marutaH kena cit pathA ~ 5 1, 104| yonAvindra kSudhyadbhyo vaya AsutiM dAH ~mA no vadhIrindra 6 1, 125| suhiraNyaH svashvo bRhadasmai vaya indro dadhAti ~yastvAyantaM 7 1, 135| suvate pacyate yavo na te vAya upa dasyanti dhenavo nApa 8 2, 5 | vidvAnasya vratA dhruvA vayA ivAnu rohate ~tA asya varNamAyuvo 9 2, 21 | HYMN 21~~vayaM te vaya indra viddhi Su NaH pra 10 2, 39 | RtAvAjasra urviyA vibhAti ~vayA idanyA bhuvanAnyasya pra 11 6, 7 | vishvA bhuvanAdhi mUrdhani vayA iva ruruhuHsapta visruhaH ~ 12 6, 27 | vRkSasya nu te puruhUta vayA vyUtayo ruruhurindra pUrvIH ~ 13 6, 32 | kRNutha bhadravAco bRhad vo vaya ucyate sabhAsu ~prajAvatIH 14 7, 40 | parSannariSTAn ~asya devasya mILhuSo vayA viSNoreSasya prabhRthe havirbhiH ~ 15 8, 13 | vicarSaNiratiprashardhayad giraH ~vayA ivAnu rohate juSanta yat ~ 16 8, 13 | indraM kSoNIravardhayan vayA iva ~trikadrukeSu cetanaM 17 8, 19 | agne anye agnaya upakSito vayA iva ~vipo na dyumnA ni yuve 18 10, 92 | nIthA vi paNeshca manmahe vayA asya prahutAAsurattave ~ 19 10, 95 | vasu dadhatI shvashurAya vaya uSo yadi vaSTyantigRhAt ~ 20 10, 100| no devaH savitA sAviSad vaya RjUyate yajamAnAyasunvate ~


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License