Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
tredha 8
tredhamulam 1
tretini 1
tri 20
tribandhurjaradastimetyasvavesham 1
tribhi 1
tribhih 2
Frequency    [«  »]
20 somyam
20 stotrbhya
20 stuvate
20 tri
20 vaishvanara
20 vajan
20 vaya

Rig Veda (Sanskrit)

IntraText - Concordances

tri

   Book, Hymn
1 1, 34 | dyubhir aktubhir hitam || ~kva trI cakrA trivRto rathasya kva 2 1, 35 | akhyat kakubhaH pRthivyAs trI dhanva yojanA sapta sindhUn | ~ 3 1, 149| rurukvAñchatAtmA ~abhi dvijanmA trI rocanAni vishva rajAMsi 4 1, 154| tribhirit padebhiH ~yasya trI pUrNA madhunA padAnyakSIyamANA 5 2, 29 | tadaryaman varuNa mitra cAru ~trI rocanA divyA dhArayanta 6 3, 9 | devaM saparyata ~trINi shatA trI sahasrANyagniM triMshacca 7 3, 21 | adhvaraM vAvashAnAH ~agne trI te vAjinA trI SadhasthA 8 3, 21 | vAvashAnAH ~agne trI te vAjinA trI SadhasthA tisraste jihvA 9 3, 62 | vrajantIH pari SImavRñjan ~trI SadhasthA sindhavastriH 10 4, 53 | antarikSaM savitA mahitvanA trI rajAMsi paribhus trINi rocanA | ~ 11 5, 29 | try aryamA manuSo devatAtA trI rocanA divyA dhArayanta | ~ 12 5, 29 | agnir asya kratvA mahiSA trI shatAni | ~trI sAkam indro 13 5, 29 | kratvA mahiSA trI shatAni | ~trI sAkam indro manuSaH sarAMsi 14 5, 29 | pibad vRtrahatyAya somam || ~trI yac chatA mahiSANAm agho 15 5, 29 | chatA mahiSANAm agho mAs trI sarAMsi maghavA somyApAH | ~ 16 5, 69 | HYMN 69~~trI rocanA varuNa trIMr uta 17 9, 17 | ukthairyajñeSuvardhate ~ati trI soma rocanA rohan na bhrAjase 18 9, 97 | snehayaccApAmitrAnapAcito acetaH ~saM trI pavitrA vitatAnyeSyanvekaM 19 9, 103| vArANyavyayA gobhirañjAno arSati ~trI SadhasthA punAnaH kRNute 20 10, 52 | pRtanA jayAti ~trINi shatA trI sahasrANyagniM triMshacca


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License