Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
stotramindraya 1
stotramindro 1
stotrasya 3
stotrbhya 20
stotrbhyah 1
stotrbhyo 18
stotrbhyoantamah 1
Frequency    [«  »]
20 savanam
20 shrnotu
20 somyam
20 stotrbhya
20 stuvate
20 tri
20 vaishvanara

Rig Veda (Sanskrit)

IntraText - Concordances

stotrbhya

   Book, Hymn
1 2, 42| kAmyaM rAdha A gAt ~shaM yat stotRbhya Apaye bhavAtyurushaMsAya 2 4, 32| ditsasi stuto magham | ~stotRbhya indra girvaNaH || ~abhi 3 5, 6 | staM nityAso vAjina iSaM stotRbhya A bhara || ~so agnir yo 4 5, 6 | saM sujAtAsaH sUraya iSaM stotRbhya A bhara || ~agnir hi vAjinaM 5 5, 6 | sa prIto yAti vAryam iSaM stotRbhya A bhara || ~A te agna idhImahi 6 5, 6 | samid dIdayati dyavISaM stotRbhya A bhara || ~A te agna RcA 7 5, 6 | havyavAT tubhyaM hUyata iSaM stotRbhya A bhara || ~pro tye agnayo ' 8 5, 6 | ta iSaNyanty AnuSag iSaM stotRbhya A bhara || ~tava tye agne 9 5, 6 | vrajA bhuranta gonAm iSaM stotRbhya A bhara || ~navA no agna 10 5, 6 | tvAdUtAso dame-dama iSaM stotRbhya A bhara || ~ubhe sushcandra 11 5, 6 | uktheSu shavasas pata iSaM stotRbhya A bhara || ~evAM agnim ajuryamur 12 5, 6 | uta tyad Ashvashvyam iSaM stotRbhya A bhara ||~ ~ 13 5, 10| hotar vibhvAsahaM rayiM stotRbhya stavase ca na utaidhi pRtsu 14 7, 8 | janiSISTa dvibarhAH ~shaM yat stotRbhya Apaye bhavAti dyumadamIvacAtanaM 15 8, 77| yamindra cakRSe yujam ~tena stotRbhya A bhara nRbhyo nAribhyo 16 8, 93| pra mandase vRSan ~kayA stotRbhya A bhara ~kasya vRSA sute 17 8, 93| stIrNaM barhirvibhAvaso ~stotRbhya indramA vaha ~A te dakSaM 18 8, 93| dadhad ratnA vi dAshuSe ~stotRbhya indramarcata ~A te dadhAmIndriyamukthA 19 8, 93| dadhAmIndriyamukthA vishvA shatakrato ~stotRbhya indra mRLaya ~bhadram\-bhadraM 20 9, 20| maghavadbhyo dhruvaM rayim ~iSaM stotRbhya A bhara ~tvaM rAjeva suvrato


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License