Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
shrnota 1
shrnotana 1
shrnoti 4
shrnotu 20
shrnotubudhnyo 1
shrnotv 1
shrnotvagnirdivyairajasrah 1
Frequency    [«  »]
20 sakhayam
20 samana
20 savanam
20 shrnotu
20 somyam
20 stotrbhya
20 stuvate

Rig Veda (Sanskrit)

IntraText - Concordances

shrnotu

   Book, Hymn
1 1, 27 | revAniva vishpatirdaivyaH ketuH shRNotu naH ~ukthairagnirbRhadbhAnuH ~ 2 1, 114| avocAma namo asmA avasyavaH shRNotu no havaM rudro marutvAn ~ 3 2, 29 | sanAd rAjabhyo juhvA juhomi ~shRNotu mitro aryamA bhago nastuvijAto 4 2, 35 | rAkAmahaM suhavAM suSTutI huve shRNotu naH subhagA bodhatu tmanA ~ 5 3, 59 | kRtva IDyaya pra jabhruH ~shRNotu no damyebhiranIkaiH shRNotvagnirdivyairajasraH ~ 6 3, 59 | anAgAn no vocatu sarvatAtA ~shRNotu naH pRthivI dyaurutApaH 7 3, 59 | madantaH ~Adityairno aditiH shRNotu yachantu no marutaH sharmabhadram ~ 8 5, 41 | vanA girayo vRkSakeshAH || ~shRNotu na UrjAm patir giraH sa 9 5, 43 | shagmAM no vAcam ushatI shRNotu || ~A vedhasaM nIlapRSTham 10 5, 46 | rAT | ~A rodasI varuNAnI shRNotu vyantu devIr ya Rtur janInAm ||~ ~ 11 6, 62 | mAturdidhiSumabravaM svasurjAraH shRNotu naH ~bhrAtendrasya sakhA 12 7, 34 | vasUnyA rodasI varuNAnI shRNotu ~varUtrIbhiH susharaNo no 13 7, 35 | shaM nastvaSTA gnAbhiriha shRNotu ~shaM naH somo bhavatu brahma 14 7, 38 | pRthivyAH ~ahirbudhnya uta naH shRNotu varUtryekadhenubhirni pAtu ~ 15 7, 44 | Rtasya panthAmanvetavA u ~shRNotu no daivyaM shardho agniH 16 7, 46 | vedhase tigmAyudhAya bharatA shRNotu naH ~sa hi kSayeNa kSamyasya 17 8, 54 | vAtaH parvatAso vanaspatiH shRNotu pRthivI havam ~yadindra 18 8, 93 | no vRtrahA bhUryAsutiH ~shRNotu shakraAshiSam ~kayA tvaM 19 10, 64 | arcata ~uta mAtA bRhaddivA shRNotu nastvaSTA devebhirjanibhiHpitA 20 10, 92 | ushijAmurviyA kavirahiH shRNotu budhnyohavImani ~sUryAmAsA


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License