Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
sakhavrko 1
sakhaya 18
sakhayah 26
sakhayam 20
sakhayamabravit 1
sakhayamadhyu 1
sakhayamajaro 1
Frequency    [«  »]
20 paumsyam
20 rajah
20 rathasya
20 sakhayam
20 samana
20 savanam
20 shrnotu

Rig Veda (Sanskrit)

IntraText - Concordances

sakhayam

   Book, Hymn
1 1, 129| asmAkaM va indramushmasISTaye sakhAyaM vishvAyuM prAsahaM yujaM 2 1, 185| vA yaccakRmA kaccidAgaH sakhAyaM vA sadamijjAspatiM vA ~iyaM 3 4, 1 | carSaNIdhRtam || ~sakhe sakhAyam abhy A vavRtsvAshuM na cakraM 4 4, 24 | sadhrIcInena manasAvivenan tam it sakhAyaM kRNute samatsu || ~ya indrAya 5 5, 31 | janA abhicakSe jagAmendraH sakhAyaM sutasomam ichan | ~vadan 6 5, 85 | aryamyaM varuNa mitryaM vA sakhAyaM vA sadam id bhrAtaraM vA | ~ 7 6, 50 | brahmANaM brahmavAhasaM gIrbhiH sakhAyaM Rgmiyam ~gAMna dohase huve ~ 8 6, 50 | spRdhaH ~pratnaM rayINAM yujaM sakhAyaM kIricodanam ~brahmavAhastamaM 9 6, 83 | ganIganti karNaM priyaM sakhAyaM pariSasvajAnA ~yoSeva shiN^kte 10 7, 34 | sajUrdevebhirapAM napAtaM sakhAyaM kRdhvaM shivo no astu ~abjAmukthairahiM 11 7, 86 | yat stotAraM jighAMsasi sakhAyam ~pra tan me voco dULabha 12 8, 2 | brahmayujA shagmA vakSataH sakhAyam ~gIrbhiHshrutaM girvaNasam ~ 13 8, 61 | nvindraM vRSaNaM sacA sute sakhAyaM kRNavAmahai ~ugraM yuyujma 14 8, 62 | juSTvI dakSasya sominaH sakhAyaM kRNute yujaM bhadrA indrasya 15 9, 8 | vishvA apa dviSaH | ~indo sakhAyam A visha || ~vRSTiM divaH 16 10, 10 | HYMN 10~~o cit sakhAyaM sakhyA vavRtyAM tiraH purU 17 10, 42 | indram ~dohena gAmupa shikSA sakhAyaM pra bodhaya jaritarjAramindram ~ 18 10, 71 | shushruvAnaphalAmapuSpAm ~yastityAja sacividaM sakhAyaM na tasya vAcyapi bhAgoasti ~ 19 10, 117| yAmahUtA utAparISu kRNute sakhAyam ~na sa sakhA yo na dadAti 20 10, 117| satasya ~nAryamaNaM puSyati no sakhAyaM kevalAgho bhavatikevalAdI ~


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License