Book, Hymn
1 1, 129| asmAkaM va indramushmasISTaye sakhAyaM vishvAyuM prAsahaM yujaM
2 1, 185| vA yaccakRmA kaccidAgaH sakhAyaM vA sadamijjAspatiM vA ~iyaM
3 4, 1 | carSaNIdhRtam || ~sakhe sakhAyam abhy A vavRtsvAshuM na cakraM
4 4, 24 | sadhrIcInena manasAvivenan tam it sakhAyaM kRNute samatsu || ~ya indrAya
5 5, 31 | janA abhicakSe jagAmendraH sakhAyaM sutasomam ichan | ~vadan
6 5, 85 | aryamyaM varuNa mitryaM vA sakhAyaM vA sadam id bhrAtaraM vA | ~
7 6, 50 | brahmANaM brahmavAhasaM gIrbhiH sakhAyaM Rgmiyam ~gAMna dohase huve ~
8 6, 50 | spRdhaH ~pratnaM rayINAM yujaM sakhAyaM kIricodanam ~brahmavAhastamaM
9 6, 83 | ganIganti karNaM priyaM sakhAyaM pariSasvajAnA ~yoSeva shiN^kte
10 7, 34 | sajUrdevebhirapAM napAtaM sakhAyaM kRdhvaM shivo no astu ~abjAmukthairahiM
11 7, 86 | yat stotAraM jighAMsasi sakhAyam ~pra tan me voco dULabha
12 8, 2 | brahmayujA shagmA vakSataH sakhAyam ~gIrbhiHshrutaM girvaNasam ~
13 8, 61 | nvindraM vRSaNaM sacA sute sakhAyaM kRNavAmahai ~ugraM yuyujma
14 8, 62 | juSTvI dakSasya sominaH sakhAyaM kRNute yujaM bhadrA indrasya
15 9, 8 | vishvA apa dviSaH | ~indo sakhAyam A visha || ~vRSTiM divaH
16 10, 10 | HYMN 10~~o cit sakhAyaM sakhyA vavRtyAM tiraH purU
17 10, 42 | indram ~dohena gAmupa shikSA sakhAyaM pra bodhaya jaritarjAramindram ~
18 10, 71 | shushruvAnaphalAmapuSpAm ~yastityAja sacividaM sakhAyaM na tasya vAcyapi bhAgoasti ~
19 10, 117| yAmahUtA utAparISu kRNute sakhAyam ~na sa sakhA yo na dadAti
20 10, 117| satasya ~nAryamaNaM puSyati no sakhAyaM kevalAgho bhavatikevalAdI ~
|