Book, Hymn
1 1, 30 | vyaghnyasya mUrdhani cakraM rathasya yemathuH ~pari dyAmanyadIyate ~
2 1, 34 | kva trI cakrA trivRto rathasya kva trayo vandhuro ye sanILAH | ~
3 1, 50 | ayukta sapta shundhyuvaH sUro rathasya naptyaH ~tAbhiryAti svayuktibhiH ~
4 1, 74 | yorupabdirashvyaH shRNve rathasya kaccana ~yadagneyAsi dUtyam ~
5 1, 88 | citraH svadhitIvAn pavyA rathasya jaN^ghananta bhUma ~shriye
6 1, 180| pra yad vahethe mahinA rathasya pra syandrA yAtho manuSo
7 2, 19 | vishvA harI dhuri dhiSvA rathasya ~purutrA hi vihavyo babhUthAsmiñchUra
8 3, 38 | upAjirA puruhUtAya saptI harI rathasya dhUrSvA yunajmi ~dravad
9 3, 49 | purAM darmo apAmajaH ~sthAtA rathasya haryorabhisvara indro dRLhA
10 3, 57 | bhrAtarubhayatrA te artham ~yatrA rathasya bRhato nidhAnaM vimocanaM
11 3, 58 | kalyANIrjayA suraNaMgRhe te ~yatrA rathasya bRhato nidhAnaM vimocanaM
12 5, 73 | IrmAnyad vapuSe vapush cakraM rathasya yemathuH | ~pary anyA nAhuSA
13 6, 69 | yajñamA shucibhishcakramANA rathasya bhAnuM rurucUrajobhiH ~purU
14 8, 22 | gantArA dashuSo gRham ~yuvo rathasya pari cakramIyata IrmAnyad
15 8, 72 | mahadashvAvad yojanaM bRhad ~dAmA rathasya dadRshe ~duhanti saptaikAmupa
16 8, 91 | sarvA tA romashA kRdhi ~khe rathasya khe.anasaH khe yugasya shatakrato ~
17 10, 26 | vRtha yo adAbhyaH ~A te rathasya pUSannajA dhuraM vavRtyuH ~
18 10, 114| bhUmyA antaM paryeke caranti rathasya dhUrSu yuktAsoasthuH ~shramasya
19 10, 132| vishveSAM varuNAsirAjA ~mUrdhA rathasya cAkan naitAvatainasAntakadhruk ~
20 10, 168| 168~~vAtasya nu mahimAnaM rathasya rujanneti stanayannasyaghoSaH ~
|