Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
rajabhya 1
rajabhyah 1
rajabhyo 2
rajah 20
rajaka 1
rajami 2
rajamrtenanu 1
Frequency    [«  »]
20 niskrtam
20 patu
20 paumsyam
20 rajah
20 rathasya
20 sakhayam
20 samana

Rig Veda (Sanskrit)

IntraText - Concordances

rajah

   Book, Hymn
1 1, 58 | abhivrajannakSitaM pAjasA rajaH sthAtushcarathaM bhayate 2 1, 83 | pashyanti vitataM yathA rajaH ~prAcairdevAsaH pra Nayanti 3 1, 84 | gahi ~A tvA pRNaktvindriyaM rajaH sUryo na rashmibhiH ~indramid 4 1, 90 | naktamutoSaso madhumat pArthivaM rajaH ~madhu dyaurastu naH pitA ~ 5 1, 110| Rbhavo vAjamaruhan divo rajaH ~Rbhurna indraH shavasA 6 1, 139| anushAsatA rajo 'ñjasA shAsatA rajaH || ~shacIbhir naH shacIvasU 7 2, 34 | yadAshavaH padyAbhistitrato rajaH pRthivyAH sAnau jaN^ghananta 8 4, 36 | rathas tricakraH pari vartate rajaH | ~mahat tad vo devyasya 9 4, 45 | svar Na shukraM tanvanta A rajaH || ~madhvaH pibatam madhupebhir 10 4, 45 | svar Na shukraM tanvanta A rajaH | ~sUrash cid ashvAn yuyujAna 11 5, 48 | samAnyA vRtayA vishvam A rajaH | ~apo apAcIr aparA apejate 12 5, 53 | tatRdAnAH sindhavaH kSodasA rajaH pra sasrur dhenavo yathA | ~ 13 7, 66 | jagatastasthuSas patiM samayA vishvamA rajaH ~sapta svasAraH suvitAya 14 9, 22 | shashramuH ~iyakSantaH patho rajaH ~ete pRSThAni rodasorviprayanto 15 9, 22 | vyAnashuH ~utedamuttamaM rajaH ~tantuM tanvAnamuttamamanu 16 9, 68 | ayaM diva iyarti vishvamA rajaH somaH punAnaH kalasheSu 17 9, 77 | shyeno mathAyadiSitastiro rajaH ~sa madhva A yuvate vevijAna 18 10, 56 | sahobhirvishvaM pari cakramU rajaH pUrvA dhAmAnyamitAmimAnAH ~ 19 10, 105| hirImAn ~arutahanuradbhutaM na rajaH ~ava no vRjinA shishIhy 20 10, 143| vi SyatamatriM yaviSThamA rajaH ~narA daMsiSThavatraye shubhrA


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License