Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
niskam 2
niskañchatamashvan 1
niskrnvana 1
niskrtam 20
niskrtamagamisthah 1
niskrtamupaprutam 1
niskrtih 1
Frequency    [«  »]
20 manye
20 maya
20 nas
20 niskrtam
20 patu
20 paumsyam
20 rajah

Rig Veda (Sanskrit)

IntraText - Concordances

niskrtam

   Book, Hymn
1 1, 2 | vAyavindrashca sunvata A yAtamupa niSkRtam ~makSvitthA dhiyA narA ~ 2 1, 20 | camasaM navaM tvaSTurdevasya niSkRtam ~akartacaturaH punaH ~te 3 3, 69 | jigAti gAtuvid devAnAmeti niSkRtam ~Rtasya yonimAsadam ~somo 4 5, 67 | HYMN 67~~baL itthA deva niSkRtam AdityA yajatam bRhat | ~ 5 8, 80 | dRhyasva pUrasi bhadrA ta eti niSkRtam ~iyaM dhIr{R}tviyAvatI ~ 6 9, 15 | rathebhirAshubhiH ~gachannindrasya niSkRtam ~eSa purU dhiyAyate bRhate 7 9, 61 | arAvNaH ~gachannindrasya niSkRtam ~maho no rAya A bhara pavamAna 8 9, 64 | devavItaya indrasya yAhi niSkRtam ~dyutAno vAjibhiryataH ~ 9 9, 69 | dhenavo devasya devIrupa yanti niSkRtam ~atyakramIdarjunaM vAramavyayamatkaM 10 9, 78 | shuddho devAnAmupa yAti niSkRtam ~indrAya soma pari Sicyase 11 9, 86 | svadhvaraH somo devAnAmupa yAti niSkRtam ~sahasradhAraH pari koshamarSati 12 9, 86 | pro ayAsIdindurindrasya niSkRtaM sakhA sakhyurna pra minAti 13 9, 86 | navIyasIH patirjanInAmupa yAti niSkRtam ~rAjA sindhUnAM pavate patirdiva 14 9, 93 | puruvAroadbhiH ~maryo na yoSAmabhi niSkRtaM yan saM gachate kalasha 15 9, 101| vRSA haririndrasyAbhyeti niSkRtam ~ ~ 16 9, 107| vane ~devAnAM soma pavamAna niSkRtaM gobhirañjAno arSasi ~pavasva 17 10, 34 | babhravo vAcamakratanemIdeSAM niSkRtaM jAriNIva ~sabhAmeti kitavaH 18 10, 40 | paryashvinA madhvAsA bharata niSkRtaM na yoSaNA ~yuvaM ha bhujyuM 19 10, 65 | yA gaurvartaniM paryeti niSkRtaM payo duhAnA vratanIravArataH ~ 20 10, 94 | iSirAanartiSuH ~nyaM ni yantyuparasya niSkRtaM purU retodadhire sUryashvitaH ~


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License