Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
maviratayai 1
mavistamashvina 1
mavrkta 1
maya 20
mayabhih 1
mayabhir 3
mayabhiranavadya 1
Frequency    [«  »]
20 jayema
20 ke
20 manye
20 maya
20 nas
20 niskrtam
20 patu

Rig Veda (Sanskrit)

IntraText - Concordances

maya

   Book, Hymn
1 1, 117| minantA dasyorashivasya mAyA anupUrvaM vRSaNA codayantA ~ 2 1, 175| purvebhyo jaritRbhya indra maya ivApo na tRSyate babhUtha ~ 3 2, 11 | nijUrvAt ~ni mAyino dAnavasya mAyA apAdayat papivAn sutasya ~ 4 2, 29 | bhavataH sAdhU asmai ~yA vo mAyA abhidruhe yajatrAH pAshA 5 3, 21 | svadhAvo.amRtasya nAma ~yAshca mAyA mAyinAM vishvaminva tve 6 3, 67 | mahI mitrasya varuNasya mAyA candreva bhAnuM vi dadhe 7 5, 31 | atrAmimIthAH | ~shuSNasya cit pari mAyA agRbhNAH prapitvaM yann 8 5, 40 | svarbhAnor adha yad indra mAyA avo divo vartamAnA avAhan | ~ 9 5, 40 | cakSur AdhAt svarbhAnor apa mAyA aghukSat || ~yaM vai sUryaM 10 5, 63 | varSayatho asurasya mAyayA || ~mAyA vAm mitrAvaruNA divi shritA 11 6, 50 | janAnAM shacIpate ~vRha mAyA anAnata ~tamu tvA satya 12 6, 65 | ahanI dyaurivAsi ~vishvA hi mAyA avasi svadhAvo bhadrA te 13 7, 97 | yaded adevIr asahiSTa mAyA athAbhavat kevalaH somo 14 7, 97 | dAsasya cid vRSashiprasya mAyA jaghnathur narA pRtanAjyeSu || ~ 15 8, 41 | ni yadAsu yajurdadhe ~sa mAyA arcinA padAstRNAn nAkamAruhan 16 8, 100| mahyaM dIdharo bhAgamindrAdin mayA kRNavo vIryANi ~dadhAmi 17 10, 53 | vayamuttaremAbhi vAjAn ~tvaSTA mAyA vedapasAmapastamo bibhrat 18 10, 73 | iSirebhirartham ~Abhirhi mAyA upa dasyumAgAn mihaH pratamrA 19 10, 85 | te saubhagatvAya hastaM mayA patyA jaradaSTiryathAsaH ~ 20 10, 125| purutrAbhUristhAtrAM bhUryAveshayantIm ~mayA so annamatti yo vipashyati


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License