Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
manyavah 1
manyave 10
manyavilito 1
manye 20
manyetham 1
manyethama 1
manyo 10
Frequency    [«  »]
20 ishe
20 jayema
20 ke
20 manye
20 maya
20 nas
20 niskrtam

Rig Veda (Sanskrit)

IntraText - Concordances

manye

   Book, Hymn
1 1, 104| te mahata indriyAya ~adhA manye shrat te asmA adhAyi vRSA 2 1, 127| HYMN 127~~agniM hotAraM manye dAsvantaM vasuM sUnuM sahaso 3 1, 159| vAryANi prabhUSataH ~uta manye pituradruho mano mAturmahi 4 4, 2 | vRdhasnU rohitA ghRtasnU Rtasya manye manasA javiSThA | ~antar 5 5, 6 | HYMN 6~~agniM tam manye yo vasur astaM yaM yanti 6 5, 9 | haviSmanto devam martAsa ILate | ~manye tvA jAtavedasaM sa havyA 7 6, 20 | sadid dhi te tuvijAtasya manye sahaH sahiSTha turatasturasya ~ 8 6, 34 | prati rodasI ubhe ~adhA manye bRhadasuryamasya yAni dAdhAra 9 6, 58 | na tad divA na pRthivyAnu manye na yajñena nota shamIbhirAbhiH ~ 10 7, 2 | viprA yajñeSu mAnuSeSu kArU manye vAM jAtavedasA yajadhyai ~ 11 8, 48 | athA hi te mada A soma manye revAniva pra carApuSTimacha ~ 12 8, 96 | AsanneSanta shrutyA upAke ~manye tvA yajñiyaM yajñiyAnAM 13 8, 96 | tvA yajñiyaM yajñiyAnAM manye tvA cyavanamacyutAnAm ~manye 14 8, 96 | manye tvA cyavanamacyutAnAm ~manye tvA satvanAmindra ketuM 15 8, 96 | tvA satvanAmindra ketuM manye tvA vRSabhaM carSaNInAm ~ 16 10, 7 | dadhAnomatibhiH sujAta ~agniM manye pitaramagnimApimagniM bhrAtaraM 17 10, 99 | gayamAreavadyaAgAt ~vamrasya manye mithunA vivavrI annamabhItyArodayanmuSAyan ~ 18 10, 107| grAmaNIragrameti ~tameva manye nRpatiM janAnAM yaH prathamodakSiNAmAvivAya ~ 19 10, 130| pitaro naHpurANe ~pashyan manye manasA cakSasA tAn ya imaMyajñamayajanta 20 10, 179| Udhani shrAtamagnau sushrAtaM manye tadRtaM navIyaH ~mAdhyandinasya


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License