Book, Hymn
1 1, 8 | vayaM vajraM ghanA dadImahi ~jayema saM yudhi spRdhaH ~vayaM
2 1, 102| maghavañcharma yacha naH ~vayaM jayema tvayA yujA vRtamasmAkamaMshamudavA
3 1, 123| daghyA yo aghasya dhAtA jayema taM dakSiNayA rathena ~udIratAM
4 2, 44 | yuvAbhyAM vishvAH pRtanA jayema ~dhiyaM pUSA jinvatu vishvaminvo
5 4, 20 | dhanAnAM tvayA vayam arya AjiM jayema || ~ushann u Su NaH sumanA
6 5, 2 | haryAH svarvatIr apa enA jayema || ~tuvigrIvo vRSabho vAvRdhAno '
7 6, 8 | kSatramajaraM suvIryam ~vayaM jayema shatinaM sahasriNaM vaishvAnara
8 6, 83 | dhanvanA gA dhanvanAjiM jayema dhanvanA tIvrAH samado jayema ~
9 6, 83 | jayema dhanvanA tIvrAH samado jayema ~dhanuH shatrorapakAmaM
10 6, 83 | dhanvanA sarvAH pradisho jayema ~vakSyantIvedA ganIganti
11 7, 82 | dIrghaprayajyumati yo vanuSyati vayaM jayema pRtanAsu dUDhyaH ~samrAL
12 7, 97 | taM tvayAjiM saushravasaM jayema || ~prendrasya vocam prathamA
13 8, 21 | saMsthe janasya gomataH ~jayema kAre puruhUta kAriNo.abhi
14 8, 68 | yujApsu sUrye mahad dhanam | ~jayema pRtsu vajrivaH || ~taM tvA
15 8, 92 | arvadbhiH shakra godare ~jayema pRtsu vajrivaH ~vayamu tvA
16 9, 61 | mahIrapaH ~suvIrAso vayaM dhanA jayema soma mIDhvaH ~punAno vardhano
17 9, 85 | asya pariSUtirIshatendo jayema tvayAdhanaM\-dhanam ~adhi
18 10, 42 | dhanAnyasmAkenavRjanenA jayema ~bRhaspatirnaH pari pAtu
19 10, 102| siñcan ~eSaiSyA cid rathyA jayema sumaN^galaM sinavadastu
20 10, 128| pradishashcatasrastvayAdhyakSeNapRtanA jayema ~mama devA vihave santu
|