Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
jayavo 2
jaye 1
jayedastam 1
jayema 20
jayemabhi 1
jayemahi 3
jayethe 1
Frequency    [«  »]
20 indravaruna
20 indrena
20 ishe
20 jayema
20 ke
20 manye
20 maya

Rig Veda (Sanskrit)

IntraText - Concordances

jayema

   Book, Hymn
1 1, 8 | vayaM vajraM ghanA dadImahi ~jayema saM yudhi spRdhaH ~vayaM 2 1, 102| maghavañcharma yacha naH ~vayaM jayema tvayA yujA vRtamasmAkamaMshamudavA 3 1, 123| daghyA yo aghasya dhAtA jayema taM dakSiNayA rathena ~udIratAM 4 2, 44 | yuvAbhyAM vishvAH pRtanA jayema ~dhiyaM pUSA jinvatu vishvaminvo 5 4, 20 | dhanAnAM tvayA vayam arya AjiM jayema || ~ushann u Su NaH sumanA 6 5, 2 | haryAH svarvatIr apa enA jayema || ~tuvigrIvo vRSabho vAvRdhAno ' 7 6, 8 | kSatramajaraM suvIryam ~vayaM jayema shatinaM sahasriNaM vaishvAnara 8 6, 83 | dhanvanA gA dhanvanAjiM jayema dhanvanA tIvrAH samado jayema ~ 9 6, 83 | jayema dhanvanA tIvrAH samado jayema ~dhanuH shatrorapakAmaM 10 6, 83 | dhanvanA sarvAH pradisho jayema ~vakSyantIvedA ganIganti 11 7, 82 | dIrghaprayajyumati yo vanuSyati vayaM jayema pRtanAsu dUDhyaH ~samrAL 12 7, 97 | taM tvayAjiM saushravasaM jayema || ~prendrasya vocam prathamA 13 8, 21 | saMsthe janasya gomataH ~jayema kAre puruhUta kAriNo.abhi 14 8, 68 | yujApsu sUrye mahad dhanam | ~jayema pRtsu vajrivaH || ~taM tvA 15 8, 92 | arvadbhiH shakra godare ~jayema pRtsu vajrivaH ~vayamu tvA 16 9, 61 | mahIrapaH ~suvIrAso vayaM dhanA jayema soma mIDhvaH ~punAno vardhano 17 9, 85 | asya pariSUtirIshatendo jayema tvayAdhanaM\-dhanam ~adhi 18 10, 42 | dhanAnyasmAkenavRjanenA jayema ~bRhaspatirnaH pari pAtu 19 10, 102| siñcan ~eSaiSyA cid rathyA jayema sumaN^galaM sinavadastu 20 10, 128| pradishashcatasrastvayAdhyakSeNapRtanA jayema ~mama devA vihave santu


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License