Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
indredamadya 1
indreha 2
indrehi 2
indrena 20
indrenaite 1
indresita 1
indresitam 1
Frequency    [«  »]
20 ganam
20 grnana
20 indravaruna
20 indrena
20 ishe
20 jayema
20 ke

Rig Veda (Sanskrit)

IntraText - Concordances

indrena

   Book, Hymn
1 1, 6 | giraH ~mahAmanUSata shrutam ~indreNa saM hi dRkSase saMjagmAno 2 1, 14 | vishvebhiH somyaM madhvagna indreNa vAyunA ~pibA mitrasya dhAmabhiH ~ 3 1, 23 | havam ~hata vRtraM sudAnava indreNa sahasA yujA ~mA no duHshaMsa 4 1, 53 | ebhirindubhirnirundhAno amatiM gobhirashvinA ~indreNa dasyuM darayanta indubhiryutadveSasaHsamiSA 5 1, 84 | madhvaH pibanti gauryaH ~yA indreNa sayAvarIrvRSNA madanti shobhase 6 2, 19 | savane mAdayasva ~na ma indreNa sakhyaM vi yoSadasmabhyamasya 7 2, 25 | gotramudasRjo yadaN^giraH ~indreNa yujA tamasA parIvRtaM bRhaspate 8 3, 4 | yAhyagne samidhAno arvAM indreNa devaiH sarathaM turebhiH ~ 9 3, 66 | shamIbhiH sukRtaH sukRtyayA ~indreNa yAtha sarathaM sute sacAnatho 10 4, 34 | Rbhavo yajñe asmin | ~sam indreNa madatha sam marudbhiH saM 11 5, 11 | triSadhasthe sam Idhire | ~indreNa devaiH sarathaM sa barhiSi 12 5, 51 | Adityair vasubhiH sajUr indreNa vAyunA | ~A yAhy agne atrivat 13 6, 49 | ayaM devaH sahasA jAyamAna indreNa yujA paNimastabhAyat ~ayaM 14 7, 32 | minat ~sa vIro apratiSkuta indreNa shUshuve nRbhiH ~yaste gabhIrA 15 8, 14 | arvAñcaM nunude valam ~indreNa rocanA divo dRLhAni dRMhitAni 16 8, 76 | idaM svarmarutvatA jitam ~indreNa somapItaye ~marutvantaM 17 8, 96 | vishvA jAtAnyavarANyasmAt ~indreNa mitraM didhiSema gIrbhirupo 18 9, 11 | soma rirIhi naH | ~indav indreNa no yujA || ~ ~ 19 9, 103| dhariH ~pari daivIranu svadhA indreNa yAhi saratham ~punAno vAghad 20 10, 62 | aN^girastamo sacA deveSu maM)ate ~indreNa yujA niH sRjanta vAghato


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License