Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
gana 2
ganah 2
ganairindrasya 1
ganam 20
ganamastosyesam 1
gananam 1
ganapate 1
Frequency    [«  »]
20 dhah
20 dutam
20 dyun
20 ganam
20 grnana
20 indravaruna
20 indrena

Rig Veda (Sanskrit)

IntraText - Concordances

ganam

   Book, Hymn
1 1, 14| pUSaNaM bhagam ~AdityAnmArutaM gaNam ~pra vo bhriyanta indavo 2 1, 38| ukthyam || ~vandasva mArutaM gaNaM tveSam panasyum arkiNam | ~ 3 1, 64| rajasturaM tavasaM mArutaM gaNaM RjISiNaMvRSaNaM sashcata 4 3, 27| sudAnavaH ~vrAtaM\-vrAtaM gaNaM\-gaNaM sushastibhiragnerbhAmaM 5 3, 27| sudAnavaH ~vrAtaM\-vrAtaM gaNaM\-gaNaM sushastibhiragnerbhAmaM 6 4, 35| athaita vAjA amRtasya panthAM gaNaM devAnAm RbhavaH suhastAH || ~ 7 5, 44| praty eti bhAti ca yad IM gaNam bhajate suprayAvabhiH || ~ 8 5, 52| vedhasaH | ~tam RSe mArutaM gaNaM namasyA ramayA girA || ~ 9 5, 52| girA || ~acha RSe mArutaM gaNaM dAnA mitraM na yoSaNA | ~ 10 5, 53| shardhaM rathAnAM tveSaM gaNam mArutaM navyasInAm | ~anu 11 5, 53| shardhaM va eSAM vrAtaM-vrAtaM gaNaM-gaNaM sushastibhiH | ~anu 12 5, 53| eSAM vrAtaM-vrAtaM gaNaM-gaNaM sushastibhiH | ~anu krAmema 13 5, 56| HYMN 56~~agne shardhantam A gaNam piSTaM rukmebhir añjibhiH | ~ 14 5, 58| taviSImantam eSAM stuSe gaNam mArutaM navyasInAm | ~ya 15 5, 58| amRtasya svarAjaH || ~tveSaM gaNaM tavasaM khAdihastaM dhunivratam 16 6, 17| shucivratAdityAn mArutaM gaNam ~vaso yakSIha rodasI ~vasvI 17 6, 63| gaveSaNaM sAtaye sISadho gaNam ~ArAt pUSannasi shrutaH ~ 18 8, 94| pItaye ~tyaM nu mArutaM gaNaM giriSThAM vRSaNaM huve ~ 19 9, 32| pItaye ~AdIM haMso yathA gaNaM vishvasyAvIvashan matim ~ 20 10, 36| upa hvaye suhavaM mArutaM gaNaM pAvakaM RSvaM sakhyAyashambhuvam ~


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License