Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
dyumnyabhavat 1
dyumnyahutah 2
dyumnyuttamah 2
dyun 20
dyunajaramrta 1
dyunanarvishe 1
dyunavanaddham 1
Frequency    [«  »]
20 daksam
20 dhah
20 dutam
20 dyun
20 ganam
20 grnana
20 indravaruna

Rig Veda (Sanskrit)

IntraText - Concordances

dyun

   Book, Hymn
1 1, 33 | ojiSThena hanmanAhannabhi dyUn ~nyAvidhyadilIbishasya dRlhA 2 1, 71 | namo vA dAshAdushato anu dyUn ~vardho agne vayo asya dvibarhA 3 1, 121| turo vishAmaN^girasAmanu dyUn ~takSad vajraM niyutaM tastambhad 4 1, 148| shocirasturna sharyAmasanAmanu dyUn ~na yaM ripavo na riSaNyavo 5 1, 167| vayaM purA mahi ca no anu dyUn tan na RbhukSA narAmanu 6 1, 180| yuvaM cid dhi SmAshvinAvanu dyUn virudrasya prasravaNasyasAtau ~ 7 1, 190| cemA bRhaspaterahimAyAnabhi dyUn ~ye tvA devosrikaM manyamAnAH 8 2, 13 | yaccitraM shravasyA anu dyUn bRhad vadema v. s. ~ ~ 9 2, 29 | bhUmIrdhArayan trInruta dyUn trINi vratA vidathe antareSAm ~ 10 2, 30 | gomatInAmagnayo na jaramANA anu dyUn ~tava syAma puruvIrasya 11 3, 24 | rAyeSAM no netA bhavatAdanu dyUn ~dasha kSipaH pUrvyaM sImajIjanan 12 4, 4 | marjayemAsme kSatrANi dhArayer anu dyUn || ~iha tvA bhUry A cared 13 4, 4 | doSAvastar dIdivAMsam anu dyUn | ~krILantas tvA sumanasaH 14 4, 33 | caturo dadRshvAn || ~dvAdasha dyUn yad agohyasyAtithye raNann 15 4, 43 | makSU hi SmA gachatha Ivato dyUn indro na shaktim paritakmyAyAm | ~ 16 5, 69 | rocanA varuNa trIMr uta dyUn trINi mitra dhArayatho rajAMsi | ~ 17 5, 86 | girvaNastamA || ~tA vRdhantAv anu dyUn martAya devAv adabhA | ~ 18 6, 75 | hi kSatraM dhArayethe anu dyUn dRMhethe sAnumupamAdiva 19 10, 11 | sa dyumAnamavAn bhUSati dyUn ~yadagna eSA samitirbhavAti 20 10, 45 | bhinadadujjanitvaiH ~tvAmagne yajamAnA anu dyUn vishvA vasu dadhire vAryANi ~


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License