Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
dusvapnyam 7
duta 7
dutah 6
dutam 20
dutamadhvarekrnudhvam 1
dutamagne 1
dutamajiram 1
Frequency    [«  »]
20 daivyam
20 daksam
20 dhah
20 dutam
20 dyun
20 ganam
20 grnana

Rig Veda (Sanskrit)

IntraText - Concordances

dutam

   Book, Hymn
1 1, 12 | HYMN 12~~agniM dUtaM vRNImahe hotAraM vishvavedasam ~ 2 1, 36 | bhavA vAjeSu santya ~pra tvA dUtaM vRNImahe hotAraM vishvavedasam ~ 3 1, 36 | varuNo mitro aryamA saM dUtaM pratnamindhate ~vishvaM 4 1, 44 | dhehi shravo bRhat ~adyA dUtaM vRNImahe vasumagniM purupriyam ~ 5 1, 60 | vidathasya ketuM suprAvyaM dUtaM sadyoartham ~dvijanmAnaM 6 1, 161| devairyajñiyAso bhaviSyatha ~agniM dUtaM prati yadabravItanAshvaH 7 4, 7 | haskartAraM dame-dame || ~AshuM dUtaM vivasvato vishvA yash carSaNIr 8 4, 7 | annA tRSuNA vavakSa tRSuM dUtaM kRNute yahvo agniH | ~vAtasya 9 4, 8 | HYMN 8~~dUtaM vo vishvavedasaM havyavAham 10 4, 33 | HYMN 33~~pra Rbhubhyo dUtam iva vAcam iSya upastire 11 5, 3 | tvAm asyA vyuSi deva pUrve dUtaM kRNvAnA ayajanta havyaiH | ~ 12 5, 8 | samidhAnaM yaviSThya devA dUtaM cakrire havyavAhanam | ~ 13 5, 21 | tvAM vishve sajoSaso devAso dUtam akrata | ~saparyantas tvA 14 7, 16 | samagnimindhate naraH ~taM tvA dUtaM kRNmahe yashastamaM devAnA 15 8, 23 | bhuvaH ~imaM ghA vIro amRtaM dUtaM kRNvIta martyaH ~pAvakaMkRSNavartaniM 16 8, 44 | sUktAni harya naH ~agniM dUtaM puro dadhe havyavAhamupa 17 8, 102| pracetasaM tvA kave.agne dUtaM vareNyam ~havyavAhaM ni 18 9, 99 | vAre punanti dharNasim ~dUtaM na pUrvacittaya A shAsate 19 10, 122| tvAmidasyA uSaso vyuSTiSu dUtaM kRNvAnA ayajantamAnuSAH ~ 20 10, 123| hiraNyapakSaM varuNasya dUtaM yamasya yonaushakunaM bhuraNyum ~


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License