Book, Hymn
1 1, 23 | prashastaye ~devAbhavata vAjinaH ~apsu me somo abravIdantarvishvAni
2 1, 184| sUryAyAH ~vacyante vAM kakuhA apsu jAtA yugA jUrNeva varuNasya
3 2, 39 | kRtA ivopa hi prasarsre apsu sa pIyUSaM dhayati pUrvasUnAm ~
4 3, 9 | anvImavindan nicirAso adruho.apsu siMhamiva shritam ~sasRvAMsamiva
5 5, 45 | arvAg atiSThan || ~dhiyaM vo apsu dadhiSe svarSAM yayAtaran
6 6, 35 | hastayoradhithA indra kRSTIH ~vi toke apsu tanaye ca sUre.avocanta
7 8, 82 | pibedasya tvamIshiSe ~yo apsu candramA iva somashcamUSu
8 9, 2 | gobhirvAsayiSyase ~samudro apsu mAmRje viSTambho dharuNo
9 9, 24 | pavamAnAsa indavaH ~shrINAnA apsu mRñjata ~abhi gAvo adhanviSurApo
10 9, 30 | asiSyadat ~abhi droNAnyAsadam ~apsu tvA madhumattamaM hariM
11 9, 71 | nasate sAdhate girA nenikte apsu yajate parImaNi ~pari dyukSaM
12 9, 85 | duhantyukSaNaM giriSThAm ~apsu drapsaM vAvRdhAnaM samudra
13 9, 89 | Rtasya nAvamAruhad rajiSThAm ~apsu drapso vAvRdhe shyenajUto
14 9, 96 | pUrvyo vasuvijjAyamAno mRjAno apsu duduhAno adrau ~abhishastipA
15 9, 97 | srava camvoH pUyamAnaH ~apsu svAdiSTho madhumAn RtAvA
16 10, 9 | kSayantIshcarSaNInAm ~apoyAcAmi bheSajam ~apsu me somo abravIdantarvishvAni
17 10, 45 | somagopAH ~vasuH sUnuH sahaso apsu rAjAvi bhAtyagra uSasAmidhAnaH ~
18 10, 50 | vAjAyAsuryAya hinvire ke apsu svAsUrvarAsupauMsye ~bhuvastvamindra
19 10, 65 | havAmahe ye pArthivAsodivyAso apsu ye ~tvaSTAraM vAyuM Rbhavo
20 10, 104| dadhanvira indrapibA sutasya ~apsu dhUtasya harivaH pibeha
|