Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
apsarasam 1
apsaraso 1
apsavamarnavam 1
apsu 20
apsujijanan 1
apsuksito 1
apsv 2
Frequency    [«  »]
21 yato
21 yavistha
20 antariksam
20 apsu
20 caru
20 daivyam
20 daksam

Rig Veda (Sanskrit)

IntraText - Concordances

apsu

   Book, Hymn
1 1, 23 | prashastaye ~devAbhavata vAjinaH ~apsu me somo abravIdantarvishvAni 2 1, 184| sUryAyAH ~vacyante vAM kakuhA apsu jAtA yugA jUrNeva varuNasya 3 2, 39 | kRtA ivopa hi prasarsre apsu sa pIyUSaM dhayati pUrvasUnAm ~ 4 3, 9 | anvImavindan nicirAso adruho.apsu siMhamiva shritam ~sasRvAMsamiva 5 5, 45 | arvAg atiSThan || ~dhiyaM vo apsu dadhiSe svarSAM yayAtaran 6 6, 35 | hastayoradhithA indra kRSTIH ~vi toke apsu tanaye ca sUre.avocanta 7 8, 82 | pibedasya tvamIshiSe ~yo apsu candramA iva somashcamUSu 8 9, 2 | gobhirvAsayiSyase ~samudro apsu mAmRje viSTambho dharuNo 9 9, 24 | pavamAnAsa indavaH ~shrINAnA apsu mRñjata ~abhi gAvo adhanviSurApo 10 9, 30 | asiSyadat ~abhi droNAnyAsadam ~apsu tvA madhumattamaM hariM 11 9, 71 | nasate sAdhate girA nenikte apsu yajate parImaNi ~pari dyukSaM 12 9, 85 | duhantyukSaNaM giriSThAm ~apsu drapsaM vAvRdhAnaM samudra 13 9, 89 | Rtasya nAvamAruhad rajiSThAm ~apsu drapso vAvRdhe shyenajUto 14 9, 96 | pUrvyo vasuvijjAyamAno mRjAno apsu duduhAno adrau ~abhishastipA 15 9, 97 | srava camvoH pUyamAnaH ~apsu svAdiSTho madhumAn RtAvA 16 10, 9 | kSayantIshcarSaNInAm ~apoyAcAmi bheSajam ~apsu me somo abravIdantarvishvAni 17 10, 45 | somagopAH ~vasuH sUnuH sahaso apsu rAjAvi bhAtyagra uSasAmidhAnaH ~ 18 10, 50 | vAjAyAsuryAya hinvire ke apsu svAsUrvarAsupauMsye ~bhuvastvamindra 19 10, 65 | havAmahe ye pArthivAsodivyAso apsu ye ~tvaSTAraM vAyuM Rbhavo 20 10, 104| dadhanvira indrapibA sutasya ~apsu dhUtasya harivaH pibeha


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License