Table of Contents | Words: Alphabetical - Frequency - Inverse - Length - Statistics | Help | IntraText Library
Alphabetical    [«  »]
antariksad 2
antariksadudnah 1
antariksadusastvam 1
antariksam 20
antariksamaja 1
antariksamarsantvapastvayeha 1
antariksany 1
Frequency    [«  »]
21 yajatra
21 yato
21 yavistha
20 antariksam
20 apsu
20 caru
20 daivyam

Rig Veda (Sanskrit)

IntraText - Concordances

antariksam

   Book, Hymn
1 1, 52 | bRhataH patirbhUH ~vishvamAprA antarikSaM mahitvA satyamaddhA nakiranyastvAvAn ~ 2 1, 73 | sisakSyApaprivAn rodasI antarikSam ~arvadbhiragne arvato nRbhirnR^In 3 1, 115| varuNasyAgneH ~AprA dyAvApRthivI antarikSaM sUrya AtmA jagatastasthuSashca ~ 4 2, 12 | parvatAn prakupitAnaramNAt ~yo antarikSaM vimame varIyo yo dyAmastabhnAt 5 3, 8 | sunIthA dyAvAkSAmA pRthivI antarikSam ~sajoSaso yajñamavantu devA 6 4, 14 | kRNvan | ~AprA dyAvApRthivI antarikSaM vi sUryo rashmibhish cekitAnaH || ~ 7 4, 52 | A dyAM tanoSi rashmibhir AntarikSam uru priyam | ~uSaH shukreNa 8 4, 53 | ajmasya rAjati || ~trir antarikSaM savitA mahitvanA trI rajAMsi 9 4, 57 | Apo madhuman no bhavatv antarikSam | ~kSetrasya patir madhumAn 10 5, 1 | samantam | ~vidvAn pathInAm urv antarikSam eha devAn haviradyAya vakSi || ~ 11 5, 42 | praiSa stomaH pRthivIm antarikSaM vanaspatIMr oSadhI rAye 12 5, 54 | rudrA vy ahAni shikvaso vy antarikSaM vi rajAMsi dhUtayaH | ~vi 13 5, 85 | pRthivIM sUryAya || ~vaneSu vy antarikSaM tatAna vAjam arvatsu paya 14 5, 85 | kavandham pra sasarja rodasI antarikSam | ~tena vishvasya bhuvanasya 15 6, 68 | ApapruSI pArthivAnyuru rajo antarikSam ~sarasvatI nidas pAtu ~triSadhasthA 16 7, 97 | uvAca | ~endra paprAthorv antarikSaM yudhA devebhyo varivash 17 7, 101| naH pArthivAt pAtvaMhaso.antarikSaM divyAt pAtvasmAn ~indra 18 10, 65 | mitho hinvAnA tanvAsamokasA ~antarikSaM mahyA paprurojasA somo ghRtashrIrmahimAnamIrayan ~ 19 10, 66 | oSadhIrvaninAniyajñiyA ~antarikSaM svarA paprurUtaye vashaM 20 10, 88 | dyAmutemAmAtatAnarodasI antarikSam ~yo hotAsIt prathamo devajuSTo


Best viewed with any browser at 800x600 or 768x1024 on Tablet PC
IntraText® (V89) - Some rights reserved by EuloTech SRL - 1996-2007. Content in this page is licensed under a Creative Commons License